"ऋग्वेदः सूक्तं १.१०२" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
इमां ते धियं परप्र भरे महो महीमस्य सतोत्रेस्तोत्रे धिषणायतधिषणा यत्त आनजे ।
तमुत्सवे च परसवेप्रसवे च सासहिमिन्द्रं देवासः शवसामदन्ननु ॥१॥
अस्य शरवोश्रवो नद्यः सप्त बिभ्रति दयावाक्षामाद्यावाक्षामा पर्थिवीपृथिवी दर्शतं वपुः ।
अस्मे सूर्याचन्द्रमसाभिचक्षे शरद्धेश्रद्धे कमिन्द्र चरतो वितर्तुरम ॥वितर्तुरम् ॥२॥
तं समास्मा रथं मघवन्न्प्रावमघवन्प्राव सातये जैत्रं यं ते अनुमदाम संगमे ।
आजा न इन्द्र मनसा पुरुष्टुत तवायद्भ्योत्वायद्भ्यो मघवञ्छर्म यछयच्छ नः ॥३॥
वयं जयेम तवयात्वया युजा वर्तमस्माकमंशमुदवावृतमस्माकमंशमुदवा भरे-भरेभरेभरे
अस्मभ्यमिन्द्र वरिवः सुगं कर्धिकृधि परप्र शत्रूणांमघवनशत्रूणां वर्ष्ण्यामघवन्वृष्ण्या रुज ॥४॥
नाना हि तवात्वा हवमाना जना इमे धनानां धर्तरवसाविपन्यवःधर्तरवसा विपन्यवः
अस्माकं समास्मा रथमा तिष्ठ सातये जैत्रंहीन्द्रजैत्रं निभ्र्तंहीन्द्र मनस्तवनिभृतं मनस्तव ॥५॥
गोजिता बाहू अमितक्रतुः सिमः कर्मन कर्मञ्छतमूतिःकर्मन्कर्मञ्छतमूतिः खजंकरः ।
अकल्प इन्द्रः परतिमानमोजसाथाप्रतिमानमोजसाथा जना विह्वयन्तेवि सिषासवःह्वयन्ते सिषासवः ॥६॥
उत्ते शतान्मघवन्नुच्च भूयस उत्सहस्राद्रिरिचे कृष्टिषु श्रवः ।
उत ते शतान मघवन्नुच्च भूयस उत सहस्राद रिरिचे कर्ष्टिषु शरवः ।
अमात्रं तवात्वा धिषणा तित्विषे मह्यधा वर्त्राणिवृत्राणि जिघ्नसे पुरन्दर ॥पुरंदर ॥७॥
त्रिविष्टिधातु प्रतिमानमोजसस्तिस्रो भूमीर्नृपते त्रीणि रोचना ।
तरिविष्टिधातु परतिमानमोजसस्तिस्रो भूमीर्न्र्पते तरीणि रोचना ।
अतीदं विश्वं भुवनं ववक्षिथाशत्रुरिन्द्रजनुषाववक्षिथाशत्रुरिन्द्र सनादसिजनुषा सनादसि ॥८॥
तवांत्वां देवेषु परथमंप्रथमं हवामहे तवंत्वं बभूथ पर्तनासुपृतनासु सासहिः ।
सेमं नः कारुमुपमन्युमुद्भिदमिन्द्रः कर्णोतुकृणोतु परसवेप्रसवे रथं पुरः ॥९॥
तवंत्वं जिगेथ न धना रुरोधिथार्भेष्वाजा मघवन महत्सुमघवन्महत्सु च ।
तवामुग्रमवसेत्वामुग्रमवसे सं शिशीमस्यथा न इन्द्र हवनेषु चोदय ॥१०॥
विश्वाहेन्द्रो ...अधिवक्ता नो अस्त्वपरिह्वृताः सनुयाम वाजम् ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥११॥
 
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१०२" इत्यस्माद् प्रतिप्राप्तम्