"ऋग्वेदः सूक्तं १.१०४" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
योनिष टयोनिष्ट इन्द्र निषदे अकारि तमा नि षीद सवानोस्वानो नार्वा ।
विमुच्यविमुच्या वयो.अवसायाश्वान दोषावयोऽवसायाश्वान्दोषा वस्तोर्वहीयसः परपित्वे ॥प्रपित्वे ॥१॥
तयेत्ये नर इन्द्रमूतये गुर्नू चित तान सद्योचित्तान्सद्यो अध्वनो जगम्यातजगम्यात्
देवासो मन्युं दासस्य शचम्नन तेश्चम्नन्ते न आ वक्षन सुविताय वर्णमवक्षन्सुविताय वर्णम् ॥२॥
अव तमनत्मना भरते केतवेदा अव तमनात्मना भरते फेनमुदनफेनमुदन्
कषीरेणक्षीरेण सनातःस्नातः कुयवस्य योषे हते ते सयातांस्यातां परवणेप्रवणे शिफायाः ॥३॥
युयोप नाभिरुपरस्यायोः परप्र पूर्वाभिस्तिरते राष्टि शूरः ।
अञ्जसी कुलिशी वीरपत्नी पयो हिन्वाना उदभिर्भरन्ते ॥४॥
परतिप्रति यत सयायत्स्या नीथादर्शि दस्योरोको नाछानाच्छा सदनं जानती गातगात्
अध समास्मा नो मघवञ्चर्क्र्तादिन मामघवञ्चर्कृतादिन्मा नो मघेव निष्षपी परा दाः ॥५॥
तवंत्वं न इन्द्र सूर्ये सो अप्स्वनागास्त्व आ भज जीवशंसे ।
मान्तरां भुजमा रीरिषो नः शरद्धितंश्रद्धितं ते महत इन्द्रियाय ॥६॥
अधा मन्ये शरत तेश्रत्ते अस्मा अधायि वर्षावृषा चोदस्व महते धनाय ।
मा नो अक्र्तेअकृते पुरुहूत योनाविन्द्र कषुध्यद्भ्योक्षुध्यद्भ्यो वय आसुतिं दाः ॥७॥
मा नो वधीरिन्द्र मा परा दा मा नः परियाप्रिया भोजनानि परप्र मोषीः ।
आण्डा मा नो मघवञ्छक्र निर्भेन मानिर्भेन्मा नः पात्रा भेत सहजानुषाणि ॥भेत्सहजानुषाणि ॥८॥
अर्वां एहिअर्वाङेहि सोमकामं तवाहुरयंत्वाहुरयं सुतस्तस्य पिबा मदाय ।
उरुव्यचा जथरजठरवर्षस्ववृषस्व पितेव नः शर्णुहिशृणुहि हूयमानः ॥९॥
 
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१०४" इत्यस्माद् प्रतिप्राप्तम्