"ऋग्वेदः सूक्तं १.१०६" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १:
इन्द्रं मित्रं वरुणमग्निमूतये मारुतं शर्धो अदितिंहवामहे |
रथं न दुर्गाद वसवः सुदानवो विश्वस्मान नोंहसो निष पिपर्तन ॥
त आदित्या आ गता सर्वतातये भूत देवा वर्त्रतूर्येषु शम्भुवः |
रथं ... ॥
अवन्तु नः पितरः सुप्रवाचना उत देवी देवपुत्रे रताव्र्धा |
रथं ... ॥
नराशंसं वाजिनं वाजयन्निह कषयद्वीरं पूषणं सुम्नैरीमहे |
रथं ... ॥
बर्हस्पते सदमिन नः सुगं कर्धि शं योर्यत ते मनुर्हितं तदीमहे |
रथं ... ॥
इन्द्रं कुत्सो वर्त्रहणं शचीपतिं काटे निबाळ्ह रषिरह्वदूतये |
रथं ... ॥
देवैर्नो देव्यदितिर्नि पातु देवस्त्राता तरायतामप्रयुछन |
तन नो ... ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१०६" इत्यस्माद् प्रतिप्राप्तम्