→‎निवेदनम्: नवीनविभागः
No edit summary
पङ्क्तिः १२:
*[[Wikisourceसम्भाषणम्:प्रशासनाधिकारी|अभिप्रायान् अत्र सूचयतु ]]
--[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०६:०५, १६ जनवरी २०१६ (UTC)
 
== निवेदनम् ==
 
संस्कृत विकिसोर्स पृष्ठानामुपरि पठनसामग्री दीर्घाक्षरेभिः कथं स्थापनीयः, अस्य हेतु कूटाक्षराः अहं न जानितवान्। इदानीं, द्वि प्रकारेण कूटाक्षराः मम हस्ते सन्ति। प्रथम, <font size="4">xxxxx</font> । अस्मिन् तन्त्रे काठिन्यं अस्ति यत् द्विपंक्तीनां मध्ये अवकाशस्य वर्धनाय संभावना नास्ति, यत्कारणेन अक्षराणां परस्पर मेलनं भवति। द्वितीय कूटाक्षर तन्त्रम् इदमस्ति <span style="font-size: 14pt; line-spacing: 150%"> xxxxx</span>
- विपिन कुमार
"https://sa.wikisource.org/wiki/सदस्यसम्भाषणम्:Puranastudy" इत्यस्माद् प्रतिप्राप्तम्