"रामायणम्/उत्तरकाण्डम्/सर्गः ९" इत्यस्य संस्करणे भेदः

{{header | title = ../../ | author = वाल्मीकिः | translator = | section = सर्ग... नवीन पृष्ठं निर्मीत अस्ती
 
रामायणम्/उत्तरकाण्डम् using AWB
पङ्क्तिः ८:
| notes =
}}
{{रामायणम्/उत्तरकाण्डम्}}
<poem>
कस्यचित्त्वथ कालस्य सुमाली नाम राक्षसः ।
"https://sa.wikisource.org/wiki/रामायणम्/उत्तरकाण्डम्/सर्गः_९" इत्यस्माद् प्रतिप्राप्तम्