"ऋग्वेदः सूक्तं १.११८" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
आ वां रथो अश्विना शयेनपत्वाश्येनपत्वा सुम्र्ळीकःसुमृळीकः सववानस्ववाँ यात्वर्वांयात्वर्वाङ्
यो मर्त्यस्य मनसो जवीयानजवीयान्त्रिवन्धुरो तरिवन्धुरो वर्षणावृषणा वातरंहाः ॥१॥
त्रिवन्धुरेण त्रिवृता रथेन त्रिचक्रेण सुवृता यातमर्वाक् ।
तरिवन्धुरेण तरिव्र्ता रथेन तरिचक्रेण सुव्र्ता यातमर्वाक ।
पिन्वतं गा जिन्वतमर्वतो नो वर्धयतमश्विना वीरमस्मे ॥२॥
परवद्यामनाप्रवद्यामना सुव्र्तासुवृता रथेन दस्राविमं शर्णुतंशृणुतं शलोकमद्रेःश्लोकमद्रेः
किमङ्ग वां प्रत्यवर्तिं गमिष्ठाहुर्विप्रासो अश्विना पुराजाः ॥३॥
किमङग वां परत्यवर्तिं गमिष्ठाहुर्विप्रासोश्विना पुराजाः ॥
आ वां शयेनासोश्येनासो अश्विना वहन्तु रथे युक्तास आशवः पतंगाः ।
ये अप्तुरो दिव्यासो न गर्ध्रागृध्रा अभि परयोप्रयो नासत्या वहन्ति ॥४॥
आ वां रथं युवतिस्तिष्ठदत्र जुष्ट्वी नरा दुहितासूर्यस्यदुहिता सूर्यस्य
परि वामश्वा वपुषः पतंगा वयो वहन्त्वरुषा अभीके ॥५॥
उदउद्वन्दनमैरतं वन्दनमैरतं दंसनाभिरुद रेभंदंसनाभिरुद्रेभं दस्रा वर्षणावृषणा शचीभिः ।
निष्टौग्र्यं पारयथः समुद्रात्पुनश्च्यवानं चक्रथुर्युवानम् ॥६॥
निष टौग्र्यं पारयथः समुद्रात पुनश्च्यवानं चक्रथुर्युवानम ॥
युवमत्रयेऽवनीताय तप्तमूर्जमोमानमश्विनावधत्तम् ।
युवमत्रये.अवनीताय तप्तमूर्जमोमानमश्विनावधत्तम ।
युवं कण्वायापिरिप्ताय चक्षुः परत्यधत्तंप्रत्यधत्तं सुष्टुतिं जुजुषाणा ॥७॥
युवं धेनुं शयवे नाधितायापिन्वतमश्विना पूर्व्याय ।
अमुञ्चतं वर्तिकामंहसो निः परतिप्रति जङघांजङ्घां विश्पलाया अधत्तम ॥अधत्तम् ॥८॥
युवं शवेतंश्वेतं पेदव इन्द्रजूतमहिहनमश्विनादत्तमश्वमइन्द्रजूतमहिहनमश्विनादत्तमश्वम्
जोहूत्रमर्यो अभिभूतिमुग्रं सहस्रसां वर्षणंवृषणं वीड्वङगम ॥वीड्वङ्गम् ॥९॥
ता वां नरा सववसेस्ववसे सुजाता हवामहे अश्विना नाधमानाः ।
आ न उप वसुमता रथेन गिरो जुसानाजुषाणा सुविताय यातम ॥यातम् ॥१०॥
शयेनस्यश्येनस्य जवसा नूतनेनास्मे यातं नासत्या सजोषाः ।
हवे हि वामश्विना रातहव्यः शश्वत्तमाया उषसो वयुष्टौव्युष्टौ ॥११॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.११८" इत्यस्माद् प्रतिप्राप्तम्