"गरुडपुराणम्/आचारकाण्डः/अध्यायः १२९" इत्यस्य संस्करणे भेदः

{{header | title = ../../ | author = वेदव्यासः | translator = | section = अध्य... नवीन पृष्ठं निर्मीत अस्ती
 
आचारखण्डः using AWB
पङ्क्तिः १२:
ब्रह्मोवाच ।
वक्ष्ये प्रतिपदादीनि व्रतानि व्यास शृण्वथ ।
वाश्वानरपदं याति शिखिव्रतमिदं स्मृतम् ॥ १,१२९.१ ॥</br />
प्रतिपद्येकभक्ताशी समाप्ते कपिलाप्रदः ।
चैत्रादौ कारयेच्चैव ब्रह्मपूजां यथाविधि ।
गन्धपुष्पार्चनैर्दानैर्माल्याद्यैश्च मनोरमैः ॥ १,१२९.२ ॥</br />
सहोमैः पूजयेद्देवं सर्वान्कामानवाप्नुयात् ।
कार्तिके त सितेऽष्टम्यां पुष्पहारी च वत्सरम् ॥ १,१२९.३ ॥</br />
पुष्पादिदाता रूपेण रूपभागी भवेन्नरः ।
कृष्णपक्षे तृतीयायां श्रावणे श्रीधरं श्रिया ॥ १,१२९.४ ॥</br />
यजेदशून्यशय्यायां फलं दद्याद्द्विजातये ।
शय्यां दत्त्वा प्रार्थयेच्च श्रीधराय नमः श्रियै ॥ १,१२९.५ ॥</br />
उमांशिवं हुताशं च तृतीयायां च पूजयेत् ।
हविष्यमन्न नैवेद्य देय दमनकं तथा ॥ १,१२९.६ ॥</br />
चैत्रादौ फलमाप्नोति उमया मे प्रभाषितम् ।
फाल्गुनादितृतीयायां लवणं यस्तु वर्जयेत् ॥ १,१२९.७ ॥</br />
समाप्ते शयनं दद्याद्गृहं चोपस्करान्वितम् ।
संपूज्य विप्रमिथनं भवानी प्रीयतामिति ॥ १,१२९.८ ॥</br />
गौरीलोके वसेन्नित्यं सौभाग्यकरमुत्तमम् ।
गौरी काली उमा भद्रा दुर्गा कान्तिः सरस्वती ॥ १,१२९.९ ॥</br />
मङ्गला वैष्णवी लक्ष्मीः शिवा नारायणी क्रमात् ।
मार्गेतृतीयामारभ्य अवियोगादिमाप्नुयात् ॥ १,१२९.१० ॥</br />
चतुर्थ्यां सितमाघादौ निराहारो व्रतान्वितः ।
दत्त्वा तिलांस्तु विप्राय स्वयं भुङ्क्ते तिलोदकम् ॥ १,१२९.११ ॥</br />
वर्षद्वये समाप्तिश्च निर्विघ्नादिं समाप्नुयात् ।
गः स्वाहा मूलमन्त्रोऽयं प्रणवेन समन्वितः ॥ १,१२९.१२ ॥</br />
ग्लैं ग्लांहृदये गां गीं हूं ह्रीं ह्रीं शिरः शिखा ।
गूं वर्म गों च गैं नेत्रं गों च आवाहनादिषु ॥ १,१२९.१३ ॥</br />
आगच्छोल्काय गनन्धोल्कः पुष्पोल्को धूपकोल्ककः ।
दीपोल्काय महोल्काय बलिश्चाथ विस (मार्) जनम् ॥ १,१२९.१४ ॥</br />
सिदेधोल्काय च गायत्त्री (त्र) न्यासोंगुष्ठादिरीरितः ।
ओं महाकर्णाय विद्महेवक्रतुण्डाय धीमहितन्नो दन्तिः प्रचोदयात् ॥ १,१२९.१५ ॥</br />
पूजयोत्तिलहोमैश्च एते पूज्या गणास्तथा ।
गणाय गणपतये स्वाहा कूष्माण्डकाय च ॥ १,१२९.१६ ॥</br />
अमोघोल्कायैकदन्ताय त्रिपुरान्तकरूपिणे ।
ओं श्याम (व) दन्तविकरालास्याहवेपाय वै नमः ॥ १,१२९.१७ ॥</br />
पद्मदंष्टाय स्वाहान्ते मुद्रा वै नर्तनं गणे ।
हस्ततालश्च हसनं सौभाग्यादिफलं भवेत् ॥ १,१२९.१८ ॥</br />
मार्गशीर्षे तथा शुक्लचतुर्थ्यां पूजयेद्गण ।
अब्दं प्राप्नोति विद्याश्रीकीर्त्यायुः पुत्रसन्ततिम् ॥ १,१२९.१९ ॥</br />
सोमवारे चतुर्थ्यां च समुपोष्यार्चयेद्गणम् ।
जपञ्जुह्वत्स्मरन्विद्या स्वर्गं निर्वाणतां व्रजेत् ॥ १,१२९.२० ॥</br />
यजेच्छुक्लचतुर्थ्यां यः खण्डलड्डुकमोद (मण्ड) कैः ।
विघ्नाचनेन सर्वान्स कामान्सौभाग्यमाप्नुयात् ॥ १,१२९.२१ ॥</br />
पुत्रादिकं दमनकैर्दमनाख्या चतुर्थ्यपि ।
आं गणपतये नमः चतुर्थ्यन्तं यजेद्गणम् ॥ १,१२९.२२ ॥</br />
मासे तु यस्मिन्कस्मिंश्चिज्जुहुयाद्वा जपेत्स्मरेत् ।
सर्वान्कामानवाप्नोति सर्वविघ्नविनाशनम् ॥ १,१२९.२३ ॥</br />
विनायकं मूर्तिकाद्यं यजेदेभिश्च नामभिः ।
सोऽपि सद्गतिमाप्नोति स्वर्गमोक्षसुखानि च ॥ १,१२९.२४ ॥</br />
गणपूज्यो वक्रतुण्ड एकदंष्ट्री त्रियम्बकः ।
नीलग्रीवो लम्बोदरो विकटो विघ्नराजकः ॥ १,१२९.२५ ॥</br />
धूम्रवर्णो भालचन्द्रो दशमस्त विनायकः ।
गणपतिर्हस्तिमुखो द्वादशारे यजेद्गणम् ॥ १,१२९.२६ ॥</br />
पृथक्समस्तं मधावी सर्वान्कामान वाप्नुयात् ।
श्रावणे चाश्विने भाद्रे पञ्चम्यां कात्तिक शुभे ॥ १,१२९.२७ ॥</br />
वासुकिस्तक्षकश्चैव कालीयो मणिभद्रकः ।
ऐरावतो धृतराष्टः कर्कोटकधनञ्जयौ ॥ १,१२९.२८ ॥</br />
घृताद्यैः स्नापिता ह्येते आयुरारोग्यसम्पदः ।
अनन्तं वासुकिं शङ्खं पद्मं कम्बलमेव च ॥ १,१२९.२९ ॥</br />
तथा कर्काटकं नागं धृतराष्ट्रं च शङ्खकम् ।
कालीयं तक्षकं चैव पिङ्गलं मासिमासि च ॥ १,१२९.३० ॥</br />
यजेद्भाद्रसिते नागानष्टौ मुक्तिं दिवं व्रजेत् ।
द्वारस्योभयतो लेख्याः श्रावणे तु सिते यजेत् ॥ १,१२९.३१ ॥</br />
पञ्चम्यां पूजयेन्नागाननन्तान्द्यान्महोरगान् ।
क्षीरं सर्पिश्च नैवेद्यं देयं सर्वविषापहम् ।
नागा अभयहस्ताश्च दष्टोद्धारातु पञ्चमी ॥ १,१२९.३२ ॥</br />
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे दष्टोद्धारपञ्चमव्रितं नामैकोनत्रिंशोत्तरशततमोऽध्यायः
</poem>
 
[[वर्गः:आचारखण्डः]]