"गरुडपुराणम्/आचारकाण्डः/अध्यायः १५१" इत्यस्य संस्करणे भेदः

{{header | title = ../../ | author = वेदव्यासः | translator = | section = अध्य... नवीन पृष्ठं निर्मीत अस्ती
 
आचारखण्डः using AWB
पङ्क्तिः १३:
धन्वन्तरिरुवाच ।
हिक्रारोगनिदानञ्च वक्ष्ये सुश्रुत ! तच्छृणु ।
श्वासैकहेतुः प्राग्रूपं संख्या प्रकृतिसंश्रया ॥ १,१५१.१ ॥</br />
हिक्रा भक्ष्योद्भवा क्षुद्रा यमला महतीति च ।
गम्भीरा च मरुत्तत्र त्वरयायुक्तिसेवितैः ॥ १,१५१.२ ॥</br />
रूक्षतीक्ष्णखराशान्तैरन्नपानैः प्रपीडितः ।
करोति हिक्रां श्वसनः मन्दशब्दां क्षुधानुगाम् ॥ १,१५१.३ ॥</br />
समं सन्ध्यान्नपानेन या प्रयाति च सान्नजा ।
आयासात्पवनः क्रुद्धः क्षुद्रां हिक्रां प्रवर्तयेत् ॥ १,१५१.४ ॥</br />
जत्रुमूलात्परिसृता मन्दवेगवन्ती हि सा ।
वृद्धिमायासतो याति भुक्तमात्रे च मार्दबम् ॥ १,१५१.५ ॥</br />
चिरेण यमलैर्वेगैर्या हिक्रा संप्रवर्तते ।
परिणामान्मुखे वृद्धिं परिणामे च गच्छति ॥ १,१५१.६ ॥</br />
कम्पयन्ती शिरो ग्रीवां यमलां तां विनिर्दिशेत् ।
प्रलापच्छर्द्यतीसारनेत्रविप्लुतजृम्भिता ॥ १,१५१.७ ॥</br />
यमला वेगिनी हिक्रा परिणामवती च सा ।
ध्वस्तभ्रूशङ्खयुग्मस्य श्रुतिविप्लुतचक्षुषः ॥ १,१५१.८ ॥</br />
स्तम्भयन्ती तनुं वाचं स्मृतिं संज्ञां च मुञ्चती ।
तुदन्ती मार्गमाणस्य कुर्वती मर्मघट्टनम् ॥ १,१५१.९ ॥</br />
पृष्ठतो नमनं सार्ष्यं महाहिक्रा प्रवर्तते ।
महाशूला महाशब्दा महावेगा महाबला ॥ १,१५१.१० ॥</br />
पक्राशयाच्च नाभेर्वा पूर्ववत्सा प्रवर्तते ॥ १,१५१.११ ॥</br />
तद्रूपा सा महत्कुर्याञ्जृम्भणां गप्रसारणम् ।
गम्भीरेण निदानेन गम्भीरा तु सुसाधयेत् ॥ १,१५१.१२ ॥</br />
आद्ये द्वे वर्जयेदन्ये सर्वलिङ्गां च वेगिनीम् ।
सर्वस्य संचितामस्य स्थविरस्य व्यवायिनः ॥ १,१५१.१३ ॥</br />
व्याधिभिः क्षीणदेहस्य भक्तच्छेदकृशस्य च ।
सर्वेऽपि रोगा नाशाय न त्वेवं शाघ्रकारिणः ॥ १,१५१.१४ ॥</br />
हिक्राश्वासौ यथा तौ हि मृत्युकाले कृतालयौ ॥ १,१५१.१५ ॥</br />
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे हिक्रानिदाना नामैकपञ्चाशदुत्तरशततमोऽध्यायः
</poem>
 
[[वर्गः:आचारखण्डः]]