"गरुडपुराणम्/आचारकाण्डः/अध्यायः २००" इत्यस्य संस्करणे भेदः

No edit summary
आचारखण्डः using AWB
पङ्क्तिः १२:
भैरव उवाच ।
वक्ष्ये वायुजयं देवि जया जयविदेशकम् ।
वाय्वग्निजलशक्राख्यं मङ्गलानाञ्चतुष्टयम् ॥ १,२००.१ ॥</br />
वामदक्षिणसंस्थश्च वायुश्च बहुलो भवेत् ।
ऊर्ध्ववाही भवेदग्निरधस्तु वरुणो भवेत् ॥ १,२००.२ ॥</br />
महेन्द्रो मध्यसंस्थस्तु शुक्लपक्षे तु वामगः ।
कृष्णपक्षे दक्षिणग उदयस्य त्र्यहन्त्र्यहम् ॥ १,२००.३ ॥</br />
वहेत्प्रतिपदाद्ये च विपरीते भवेन्नतिः ।
उदयः सूर्यमार्गेण चन्द्रेणास्तमयो यदि ॥ १,२००.४ ॥</br />
वर्धन्ते गुणसंघाता अन्यथा विघ्नमौचितम् ।
संक्रान्त्यः षोडशप्रोक्ता दिवा रात्रौ वरानने ॥ १,२००.५ ॥</br />
यदा च संक्रमेद्वायुरर्धार्धप्रहरे स्थितः ।
स्वास्थ्याहानिस्तदा ज्ञेया वायुर्भ्रमति देहिषु ॥ १,२००.६ ॥</br />
दक्षिणे च पुटे वायुर्हितो भोजनमैथुने ।
खड्गहस्तो जयेद्युद्धे रिपून्कामसमन्वितः ॥ १,२००.७ ॥</br />
वामेव गमनं श्रेष्ठं सर्वकार्येषु भूषितम् ।
वायुर्वहति तत्रस्थः प्रश्रो भूतस्य शोभनः ॥ १,२००.८ ॥</br />
माहेन्द्रे वारुणे वाते कोऽपि दोषो न जायते ।
अनावृष्टिर्दक्षवाहे वृष्टिः स्याद्वामवाहके ॥ १,२००.९ ॥</br />
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे द्विशततमोऽध्यायः
</poem>
 
[[वर्गः:आचारखण्डः]]