"गरुडपुराणम्/आचारकाण्डः/अध्यायः २११" इत्यस्य संस्करणे भेदः

{{header | title = ../../ | author = वेदव्यासः | translator = | section = अध्य... नवीन पृष्ठं निर्मीत अस्ती
 
आचारखण्डः using AWB
पङ्क्तिः १३:
सूत उवाच ।
प्रथमोऽष्टाक्षरैः पादो द्वितीयो द्वादशाक्षरैः ।
तृतीयः षोडशार्णैश्च विंशद्वर्णैश्चतुर्थकः ॥ १,२११.१ ॥</br />
सामान्यलक्षणं पदचतुरूर्ध्वाभिरधस्य हि ॥ १,२११.१ ॥</br />
आपीडः सर्वलः प्रोक्तः पूर्वपादान्तगद्वयः ॥ १,२११.२ ॥</br />
द्वितीयेऽष्टाक्षरैः पादे कलिका प्रथमेर्ऽकजे ।
लवली स्यात्तृतीयेऽथ पूर्ववच्चाष्ट काक्षरे ।
प्रोक्ता चामृतधारेयं चतुरष्टाक्षरे सति ॥ १,२११.३ ॥</br />
(इति पदचतुरूर्ध्वप्रकरणम्) ।
सजौ सलौ च प्रथमे नसजा गो द्वितीयके ।
तृतीये भनभा गश्च चतुर्थे सजसा जगौ ॥ १,२११.४ ॥</br />
पूर्ववत्स्यात्सौरभकं तृतीयेऽघ्रौ रनौ भगौ ।
ललितञ्चाद्गतावत्स्यातृतीयेंऽघ्रौ ननौ ससौ ॥ १,२११.५ ॥</br />
(इत्युद्गताप्रकरणम्) ।
उपस्थितप्रचुपितं प्रथमेऽघ्रौ मसौ जभौ ।
गौ द्वितीये सनजरा गस्तृतीये ननौ च सः ।
नौ नजौ यश्चतुर्थे स्याच्छेष पादाश्च पूर्ववत् ॥ १,२११.६ ॥</br />
तृतीर्येऽघ्रौ विशेषश्च वृत्तं स्यान्नौ सनौ नसौ ॥ १,२११.७ ॥</br />
आर्षभं तजराः पादे तृतीयेऽन्यच्च पूर्ववत् ।
पूर्ववत्प्रथमं शेषे तज्राः शुद्धविराड्भवेत् ॥ १,२११.८ ॥</br />
(इत्युपस्थितप्रचुपितप्रकरणम्) ।
विषमाक्षरपादं वा पञ्चषट्कादि यावकम् ।
छन्दोऽत्र नोक्ता गाथेति दशधर्ंमादिवद्भवेत् ॥ १,२११.९ ॥</br />
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विषमवृत्तलक्षणादिनिरूपणं नामैकादशोत्तरद्विशशततमोऽध्यायः
</poem>
 
[[वर्गः:आचारखण्डः]]