"महाभारतम्-01-आदिपर्व-025" इत्यस्य संस्करणे भेदः

(लघु) Bot: adding required templates
आदिपर्व using AWB
पङ्क्तिः १२:
सूर्यातपतप्तस्वपुत्ररक्षार्थं कद्रूकृत इन्द्रस्तवः।। 2 ।।
<table>
<tr><td><p> <B>

'''सौतिरुवाच।</B>''' <td> 1-25-1x </p>

</tr>
<tr><td>
<tr><td><p> ततः कामगमः पक्षी महावीर्यो महाबलः।<BR>मातुरन्तिकमागच्छत्परं पारं महोदधेः।। <td> 1-25-1a<BR>1-25-1b </p></tr>
 
ततः कामगमः पक्षी महावीर्यो महाबलः।<BR>मातुरन्तिकमागच्छत्परं पारं महोदधेः।। <td> 1-25-1a<BR>1-25-1b
 
</tr>
<tr><td>
<tr><td><p> यत्र सा विनता तस्मिन्पणितेन पराजिता।<BR>अतीव दुःखसंतप्ता दासीभावमुपागता।। <td> 1-25-2a<BR>1-25-2b </p></tr>
 
यत्र सा विनता तस्मिन्पणितेन पराजिता।<BR>अतीव दुःखसंतप्ता दासीभावमुपागता।। <td> 1-25-2a<BR>1-25-2b
 
</tr>
<tr><td>
<tr><td><p> ततः कदाचिद्विनतां प्रणतां पुत्रसन्निधौ।<BR>काले चाहूय वचनं कद्रूरिदमभाषत।। <td> 1-25-3a<BR>1-25-3b </p></tr>
 
ततः कदाचिद्विनतां प्रणतां पुत्रसन्निधौ।<BR>काले चाहूय वचनं कद्रूरिदमभाषत।। <td> 1-25-3a<BR>1-25-3b
 
</tr>
<tr><td>
<tr><td><p> नागानामालयं भद्रे सुरम्यं चारुदर्शनम्।<BR>समुद्रकुक्षावेकान्ते तत्र मां विनते नय।। <td> 1-25-4a<BR>1-25-4b </p></tr>
 
<tr><td><p> <B>सौतिरुवाच।</B> <td> 1-25-5x </p></tr>
नागानामालयं भद्रे सुरम्यं चारुदर्शनम्।<BR>समुद्रकुक्षावेकान्ते तत्र मां विनते नय।। <td> 1-25-4a<BR>1-25-4b
 
</tr>
<tr><td>
 
'''सौतिरुवाच।''' <td> 1-25-5x
 
</tr>
<tr><td>
<tr><td><p> ततः सुपर्णमाता तामवहत्सर्पमातरम्।<BR>पन्नगान्गरुडश्चापि मातुर्वचनचोदितः।। <td> 1-25-5a<BR>1-25-5b </p></tr>
 
ततः सुपर्णमाता तामवहत्सर्पमातरम्।<BR>पन्नगान्गरुडश्चापि मातुर्वचनचोदितः।। <td> 1-25-5a<BR>1-25-5b
 
</tr>
<tr><td>
<tr><td><p> स सूर्यमभितो याति वैनतेयो विहंगमः।<BR>सूर्यरश्मिप्रतप्ताश्च मूर्च्छिताः पन्नगाऽभवन्।। <td> 1-25-6a<BR>1-25-6b </p></tr>
 
स सूर्यमभितो याति वैनतेयो विहंगमः।<BR>सूर्यरश्मिप्रतप्ताश्च मूर्च्छिताः पन्नगाऽभवन्।। <td> 1-25-6a<BR>1-25-6b
 
</tr>
<tr><td>
<tr><td><p> तदवस्थान्सुतान्दृष्ट्वा कद्रूः शक्रमथास्तुवत्।<BR>नमस्ते सर्वदेवेश नमस्ते बलसूदन।। <td> 1-25-7a<BR>1-25-7b </p></tr>
 
तदवस्थान्सुतान्दृष्ट्वा कद्रूः शक्रमथास्तुवत्।<BR>नमस्ते सर्वदेवेश नमस्ते बलसूदन।। <td> 1-25-7a<BR>1-25-7b
 
</tr>
<tr><td>
<tr><td><p> नमुचिघ्न नमस्तेऽस्तु सहस्राक्ष शचीपते।<BR>सर्पाणां सूर्यतप्तानां वारिणा त्वं प्लवो भव।। <td> 1-25-8a<BR>1-25-8b </p></tr>
 
नमुचिघ्न नमस्तेऽस्तु सहस्राक्ष शचीपते।<BR>सर्पाणां सूर्यतप्तानां वारिणा त्वं प्लवो भव।। <td> 1-25-8a<BR>1-25-8b
 
</tr>
<tr><td>
<tr><td><p> त्वमेव परमं त्राणमस्माकममरोत्तम।<BR>ईशो असि पवः स्रष्टुं त्वमनल्पं पुरंदर।। <td> 1-25-9a<BR>1-25-9b </p></tr>
 
त्वमेव परमं त्राणमस्माकममरोत्तम।<BR>ईशो असि पवः स्रष्टुं त्वमनल्पं पुरंदर।। <td> 1-25-9a<BR>1-25-9b
 
</tr>
<tr><td>
<tr><td><p> त्वमेव मेघस्त्वं वायुस्त्वमग्निर्विद्युतोऽम्बरे।<BR>त्वमभ्रगणविक्षेप्ता त्वामेवाहुर्महाघनम्।। <td> 1-25-10a<BR>1-25-10b </p></tr>
 
त्वमेव मेघस्त्वं वायुस्त्वमग्निर्विद्युतोऽम्बरे।<BR>त्वमभ्रगणविक्षेप्ता त्वामेवाहुर्महाघनम्।। <td> 1-25-10a<BR>1-25-10b
 
</tr>
<tr><td>
<tr><td><p> त्वं वज्रमतुलं घोरं घोषवांस्त्वं बलाहकः।<BR>स्रष्टा त्वमेव लोकानां संहर्ता चापराजितः।। <td> 1-25-11a<BR>1-25-11b </p></tr>
 
त्वं वज्रमतुलं घोरं घोषवांस्त्वं बलाहकः।<BR>स्रष्टा त्वमेव लोकानां संहर्ता चापराजितः।। <td> 1-25-11a<BR>1-25-11b
 
</tr>
<tr><td>
<tr><td><p> त्वं ज्योतिः सर्वभूतानां त्वमादित्यो विभावसुः।<BR>त्वं महद्भूतमाश्चर्यं त्वं राजा त्वं सुरोत्तमः।। <td> 1-25-12a<BR>1-25-12b </p></tr>
 
त्वं ज्योतिः सर्वभूतानां त्वमादित्यो विभावसुः।<BR>त्वं महद्भूतमाश्चर्यं त्वं राजा त्वं सुरोत्तमः।। <td> 1-25-12a<BR>1-25-12b
 
</tr>
<tr><td>
<tr><td><p> त्वं विष्णुस्त्वं सहस्राक्षस्त्वं देवस्त्वं परायणम्।<BR>त्वं सर्वममृतं देव त्वं सोमः परमार्चितः।। <td> 1-25-13a<BR>1-25-13b </p></tr>
 
त्वं विष्णुस्त्वं सहस्राक्षस्त्वं देवस्त्वं परायणम्।<BR>त्वं सर्वममृतं देव त्वं सोमः परमार्चितः।। <td> 1-25-13a<BR>1-25-13b
 
</tr>
<tr><td>
<tr><td><p> त्वं मुहूर्तस्तिथिस्त्वं च त्वं लवस्त्वं पुनः क्षणः।<BR>शुक्लस्त्वं बहुलस्त्वं च कला काष्ठा त्रुटिस्तथा।<BR>संवत्सरर्तवो मासा रजन्यश्च दिनानि च।। <td> 1-25-14a<BR>1-25-14b<BR>1-25-14c </p></tr>
 
त्वं मुहूर्तस्तिथिस्त्वं च त्वं लवस्त्वं पुनः क्षणः।<BR>शुक्लस्त्वं बहुलस्त्वं च कला काष्ठा त्रुटिस्तथा।<BR>संवत्सरर्तवो मासा रजन्यश्च दिनानि च।। <td> 1-25-14a<BR>1-25-14b<BR>1-25-14c
 
</tr>
<tr><td>
<tr><td><p> त्वमुत्तमा सगिरिवना वसुंधरा<BR>सभास्करं वितिमिरमम्बरं तथा।<BR>मदोदधिः सतिमितिमिङ्गिलस्तथा<BR>महोर्मिमान्बहुमकरो झषाकुलः।। <td> 1-25-15a<BR>1-25-15b<BR>1-25-15c<BR>1-25-15d </p></tr>
 
त्वमुत्तमा सगिरिवना वसुंधरा<BR>सभास्करं वितिमिरमम्बरं तथा।<BR>मदोदधिः सतिमितिमिङ्गिलस्तथा<BR>महोर्मिमान्बहुमकरो झषाकुलः।। <td> 1-25-15a<BR>1-25-15b<BR>1-25-15c<BR>1-25-15d
 
</tr>
<tr><td>
<tr><td><p> महायशास्त्वमिति सदाऽभिपूज्यसे<BR>मनीषिभिर्मुदितमना महर्षिभिः।<BR>अभिष्टुतः पिबसि च सोममध्वरे<BR>कषट्कृतान्यपि च हवींषि भूतये।। <td> 1-25-16a<BR>1-25-16b<BR>1-25-16c<BR>1-25-16d </p></tr>
 
महायशास्त्वमिति सदाऽभिपूज्यसे<BR>मनीषिभिर्मुदितमना महर्षिभिः।<BR>अभिष्टुतः पिबसि च सोममध्वरे<BR>कषट्कृतान्यपि च हवींषि भूतये।। <td> 1-25-16a<BR>1-25-16b<BR>1-25-16c<BR>1-25-16d
 
</tr>
<tr><td>
<tr><td><p> त्वं विप्रैः सततमिहेज्यसे फलार्थं<BR>वेदाङ्गेष्वतुलबलौघ गीयसे च।<BR>त्वद्धेतोर्यजनपरायणा द्विजेन्द्रा<BR>वेदाङ्गान्यभिगमयन्ति सर्वयत्नैः।। <td> 1-25-17a<BR>1-25-17b<BR>1-25-17c<BR>1-25-17d </p></tr>
 
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि<BR> आस्तीकपर्वणि पञ्चविंशोऽध्यायः।। 25 ।। <td> </p></tr></table>
त्वं विप्रैः सततमिहेज्यसे फलार्थं<BR>वेदाङ्गेष्वतुलबलौघ गीयसे च।<BR>त्वद्धेतोर्यजनपरायणा द्विजेन्द्रा<BR>वेदाङ्गान्यभिगमयन्ति सर्वयत्नैः।। <td> 1-25-17a<BR>1-25-17b<BR>1-25-17c<BR>1-25-17d
 
</tr>
<tr><td>
 
।। इति श्रीमन्महाभारते आदिपर्वणि<BR> आस्तीकपर्वणि पञ्चविंशोऽध्यायः।। 25 ।। <td>
 
</tr></table>
= =
1-25-6 अभितः संमुखम्।।
Line ६४ ⟶ १४४:
| next = [[महाभारतम्-01-आदिपर्व-026|आदिपर्व-026]]
}}
 
[[वर्गः:आदिपर्व]]
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-025" इत्यस्माद् प्रतिप्राप्तम्