"ऋग्वेदः सूक्तं १.१२८" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अयं जायत मनुषो धरीमणि होता यजिष्ठ उशिजामनुव्रतमग्निःउशिजामनु सवमनुव्रतमग्निः वरतमस्वमनु । विश्वश्रुष्टिः सखीयते रयिरिव शरवस्यतेव्रतम्
विश्वश्रुष्टिः सखीयते रयिरिव श्रवस्यते ।
अदब्धो होता नि षददिळस पदेषददिळस्पदे परिवीत इळस पदे ॥इळस्पदे ॥१॥
तं यज्ञसाधमपि वातयामस्य रतस्यवातयामस्यृतस्य पथा नमसा हविष्मता देवताता हविष्मता । स न ऊर्जामुपाभ्र्त्यया कर्पा न जूर्यति ।
यं मातरिश्वा मनवे परावतो देवं भाः परावतः ॥
स न ऊर्जामुपाभृत्यया कृपा न जूर्यति ।
एवेन सद्यः पर्येति पार्थिवं मुहुर्गी रेतो वर्षभः कनिक्रदद दधद रेतह कनिक्रदत । शतं चक्षाणो अक्षभिर्देवो वनेषु तुर्वणिः ।
यं मातरिश्वा मनवे परावतो देवं भाः परावतः ॥२॥
सदो दधान उपरेषु सानुष्वग्निः परेषु सानुषु ॥
एवेन सद्यः पर्येति पार्थिवं मुहुर्गी रेतो वृषभः कनिक्रदद्दधद्रेतः कनिक्रदत् ।
स सुक्रतुः पुरोहितो दमे दमे.अग्निर्यज्ञस्याध्वरस्य चेतति करत्वा यज्ञस्य चेतति । करत्वा वेधा इषूयते विश्वा जातानि पस्पशे ।
शतं चक्षाणो अक्षभिर्देवो वनेषु तुर्वणिः ।
यतो घर्तश्रीरतिथिरजायत वह्निर्वेधा अजायत ॥
सदो दधान उपरेषु सानुष्वग्निः परेषु सानुषु ॥३॥
करत्वा यदस्य तविषीषु पर्ञ्चते.अग्नेरवेण मरुतां न भोज्येषिराय न भोज्या । स हि षमा दानमिन्वति वसूनां च मज्मना ।
स सुक्रतुः पुरोहितो दमेदमेऽग्निर्यज्ञस्याध्वरस्य चेतति क्रत्वा यज्ञस्य चेतति ।
स नस्त्रासते दुरितादभिह्रुतः शंसादघादभिह्रुतः ॥
क्रत्वा वेधा इषूयते विश्वा जातानि पस्पशे ।
विश्वो विहाया अरतिर्वसुर्दधे हस्ते दक्षिणे तरणिर्नशिश्रथच्छ्रवस्यया न शिश्रथत । विश्वस्मा इदिषुध्यते देवत्रा हव्यमोहिषे ।
यतो घर्तश्रीरतिथिरजायतघृतश्रीरतिथिरजायत वह्निर्वेधा अजायत ॥४॥
विश्वस्मा इत सुक्र्ते वारं रण्वत्यग्निर्द्वारा वय रण्वति ॥
करत्वाक्रत्वा यदस्य तविषीषु पर्ञ्चते.अग्नेरवेणपृञ्चतेऽग्नेरवेण मरुतां न भोज्येषिराय न भोज्या । स हि षमा दानमिन्वति वसूनां च मज्मना ।
स मानुषे वर्जने शन्तमो हितो.अग्निर्यज्ञेषु जेन्यो न विश्पतिः परियो यज्ञेषु विश्पतिः । स हव्या मानुषाणामिळा कर्तानि पत्यते ।
स हि ष्मा दानमिन्वति वसूनां च मज्मना ।
स नस्त्रासते वरुणस्य धूर्तेर्महोदेवस्य धूर्तेः ॥
स नस्त्रासते दुरितादभिह्रुतः शंसादघादभिह्रुतः ॥५॥
अग्निं होतारमीळते वसुधितिं परियं चेतिष्ठमरतिं नयेरिरे हव्यवाहं नयेरिरे । विश्वायुं विश्ववेदसं होतारं यजतं कविम ।
विश्वो विहाया अरतिर्वसुर्दधे हस्ते दक्षिणे तरणिर्न शिश्रथच्छ्रवस्यया न शिश्रथत् ।
देवासो रण्वमवसे वसूयवो गीर्भीरण्वं वसूयवः ॥
विश्वस्मा इदिषुध्यते देवत्रा हव्यमोहिषे ।
विश्वस्मा इत्सुकृते वारमृण्वत्यग्निर्द्वारा व्यृण्वति ॥६॥
स मानुषे वृजने शंतमो हितोऽग्निर्यज्ञेषु जेन्यो न विश्पतिः प्रियो यज्ञेषु विश्पतिः ।
स हव्या मानुषाणामिळा कृतानि पत्यते ।
स नस्त्रासते वरुणस्य धूर्तेर्महोदेवस्यधूर्तेर्महो धूर्तेःदेवस्य धूर्तेः ॥७॥
अग्निं होतारमीळते वसुधितिं परियंप्रियं चेतिष्ठमरतिं नयेरिरेन्येरिरे हव्यवाहं नयेरिरेन्येरिरे विश्वायुं विश्ववेदसं होतारं यजतं कविम ।
विश्वायुं विश्ववेदसं होतारं यजतं कविम् ।
देवासो रण्वमवसे वसूयवो गीर्भीरण्वंगीर्भी रण्वं वसूयवः ॥८॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१२८" इत्यस्माद् प्रतिप्राप्तम्