"महाभारतम्-01-आदिपर्व-073" इत्यस्य संस्करणे भेदः

(लघु) Bot: adding required templates
आदिपर्व using AWB
पङ्क्तिः १०:
{{महाभारतम्}}
शुक्रदेवयानीसंवादः।। 1 ।।<table>
<tr><td><p> <B>

'''शुक्र उवाच।</B>''' <td> 1-73-1x </p>

</tr>
<tr><td>
<tr><td><p> यः परेषां नरो नित्यमतिवादांस्तितिक्षते।<BR>देवयानि विजानीहि तेन सर्वमिदं जितम्।। <td> 1-73-1a<BR>1-73-1b </p></tr>
 
यः परेषां नरो नित्यमतिवादांस्तितिक्षते।<BR>देवयानि विजानीहि तेन सर्वमिदं जितम्।। <td> 1-73-1a<BR>1-73-1b
 
</tr>
<tr><td>
<tr><td><p> यः समुत्पतितं क्रोधं निगृह्णाति इयं यथा।<BR>स यन्तेत्युच्यते सद्भिर्न यो रश्मिषु लम्बते।। <td> 1-73-2a<BR>1-73-2b </p></tr>
 
यः समुत्पतितं क्रोधं निगृह्णाति इयं यथा।<BR>स यन्तेत्युच्यते सद्भिर्न यो रश्मिषु लम्बते।। <td> 1-73-2a<BR>1-73-2b
 
</tr>
<tr><td>
<tr><td><p> यः समुत्पतितं क्रोधमक्रोधेन निरस्यति।<BR>देवयानि विजानीहि तेन सर्वमिदं जितम्।। <td> 1-73-3a<BR>1-73-3b </p></tr>
 
यः समुत्पतितं क्रोधमक्रोधेन निरस्यति।<BR>देवयानि विजानीहि तेन सर्वमिदं जितम्।। <td> 1-73-3a<BR>1-73-3b
 
</tr>
<tr><td>
<tr><td><p> यः समुत्पतितं क्रोधं क्षमयेह निरस्यति।<BR>यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते।। <td> 1-73-4a<BR>1-73-4b </p></tr>
 
यः समुत्पतितं क्रोधं क्षमयेह निरस्यति।<BR>यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते।। <td> 1-73-4a<BR>1-73-4b
 
</tr>
<tr><td>
<tr><td><p> यः संधारयते मन्युं योऽतिवादांस्तितिक्षते।<BR>यश्च तप्तो न तपति दृढं सोऽर्थस्य भाजनम्।। <td> 1-73-5a<BR>1-73-5b </p></tr>
 
यः संधारयते मन्युं योऽतिवादांस्तितिक्षते।<BR>यश्च तप्तो न तपति दृढं सोऽर्थस्य भाजनम्।। <td> 1-73-5a<BR>1-73-5b
 
</tr>
<tr><td>
<tr><td><p> यो यजेदपरिश्रान्तो मासिमासि शतं समाः।<BR>न क्रुद्ध्येद्यश्च सर्वस्य तयोरक्रोधनोऽधिकः।। <td> 1-73-6a<BR>1-73-6b </p></tr>
 
यो यजेदपरिश्रान्तो मासिमासि शतं समाः।<BR>न क्रुद्ध्येद्यश्च सर्वस्य तयोरक्रोधनोऽधिकः।। <td> 1-73-6a<BR>1-73-6b
 
</tr>
<tr><td>
<tr><td><p> `तस्मादक्रोधनः श्रेष्ठः कामक्रोधौ विगर्हितौ।<BR>क्रुद्धस्य निष्फलान्येव दानयज्ञतपांसि च।। <td> 1-73-7a<BR>1-73-7b </p></tr>
 
`तस्मादक्रोधनः श्रेष्ठः कामक्रोधौ विगर्हितौ।<BR>क्रुद्धस्य निष्फलान्येव दानयज्ञतपांसि च।। <td> 1-73-7a<BR>1-73-7b
 
</tr>
<tr><td>
<tr><td><p> तस्मादक्रोधने यज्ञतपोदानफलं महत्।<BR>भवेदसंशयं भद्रे नेतरस्मिन्कदाचन।। <td> 1-73-8a<BR>1-73-8b </p></tr>
 
तस्मादक्रोधने यज्ञतपोदानफलं महत्।<BR>भवेदसंशयं भद्रे नेतरस्मिन्कदाचन।। <td> 1-73-8a<BR>1-73-8b
 
</tr>
<tr><td>
<tr><td><p> न यतिर्न तपस्वी च न यज्वा न च धर्मभाक्।<BR>क्रोधस्य यो वशं गच्छेत्तस्य लोकद्वयं न च।। <td> 1-73-9a<BR>1-73-9b </p></tr>
 
न यतिर्न तपस्वी च न यज्वा न च धर्मभाक्।<BR>क्रोधस्य यो वशं गच्छेत्तस्य लोकद्वयं न च।। <td> 1-73-9a<BR>1-73-9b
 
</tr>
<tr><td>
<tr><td><p> पुत्रो भृत्यः सुहृद्भ्राता भार्या धर्मश्च सत्यता।<BR>तस्यैतान्यपयास्यन्ति क्रोधशीलस्य निश्चितम्।। <td> 1-73-10a<BR>1-73-10b </p></tr>
 
पुत्रो भृत्यः सुहृद्भ्राता भार्या धर्मश्च सत्यता।<BR>तस्यैतान्यपयास्यन्ति क्रोधशीलस्य निश्चितम्।। <td> 1-73-10a<BR>1-73-10b
 
</tr>
<tr><td>
<tr><td><p> यत्कुमाराः कुमार्यश्च वैरं कुर्युरचेतसः।<BR>न तत्प्राज्ञोऽनुकुर्वीत न विदुस्ते बलाबलम्।। <td> 1-73-11a<BR>1-73-11b </p></tr>
 
<tr><td><p> <B>देवयान्युवाच।</B> <td> 1-73-12x </p></tr>
यत्कुमाराः कुमार्यश्च वैरं कुर्युरचेतसः।<BR>न तत्प्राज्ञोऽनुकुर्वीत न विदुस्ते बलाबलम्।। <td> 1-73-11a<BR>1-73-11b
 
</tr>
<tr><td>
 
'''देवयान्युवाच।''' <td> 1-73-12x
 
</tr>
<tr><td>
<tr><td><p> वेदाहं तात बालाऽपि धर्माणां यदिहान्तरम्।<BR>अक्रोधे चातिवादे च वेद चापि बलाबलम्।। <td> 1-73-12a<BR>1-73-12b </p></tr>
 
वेदाहं तात बालाऽपि धर्माणां यदिहान्तरम्।<BR>अक्रोधे चातिवादे च वेद चापि बलाबलम्।। <td> 1-73-12a<BR>1-73-12b
 
</tr>
<tr><td>
<tr><td><p> `स्ववृत्तिमननुष्ठाय धर्ममुत्सृज्य तत्त्वतः।'<BR>शिष्यस्याशिष्यवृत्तेस्तु न क्षन्तव्यं बुभूषता।। <td> 1-73-13a<BR>1-73-13b </p></tr>
 
`स्ववृत्तिमननुष्ठाय धर्ममुत्सृज्य तत्त्वतः।'<BR>शिष्यस्याशिष्यवृत्तेस्तु न क्षन्तव्यं बुभूषता।। <td> 1-73-13a<BR>1-73-13b
 
</tr>
<tr><td>
<tr><td><p> `प्रेष्यः शिष्यः स्ववृत्तिं हि विसृज्य विफलं गतः।'<BR>तस्मात्संकीर्णवृत्तेषु वासो मम न रोचते।। <td> 1-73-14a<BR>1-73-14b </p></tr>
 
`प्रेष्यः शिष्यः स्ववृत्तिं हि विसृज्य विफलं गतः।'<BR>तस्मात्संकीर्णवृत्तेषु वासो मम न रोचते।। <td> 1-73-14a<BR>1-73-14b
 
</tr>
<tr><td>
<tr><td><p> पुमांसो ये हि निन्दन्ति वृत्तेनाभिजनेन च।<BR>न तेषु निवसेत्प्राज्ञः श्रेयोऽर्थी पापबुद्धिषु।। <td> 1-73-15a<BR>1-73-15b </p></tr>
 
पुमांसो ये हि निन्दन्ति वृत्तेनाभिजनेन च।<BR>न तेषु निवसेत्प्राज्ञः श्रेयोऽर्थी पापबुद्धिषु।। <td> 1-73-15a<BR>1-73-15b
 
</tr>
<tr><td>
<tr><td><p> ये त्वेनमभिजानन्ति वृत्तेनाभिजनेन वा।<BR>तेषु साधुषु वस्तव्यं स वासः श्रेष्ठ उच्यते।। <td> 1-73-16a<BR>1-73-16b </p></tr>
 
ये त्वेनमभिजानन्ति वृत्तेनाभिजनेन वा।<BR>तेषु साधुषु वस्तव्यं स वासः श्रेष्ठ उच्यते।। <td> 1-73-16a<BR>1-73-16b
 
</tr>
<tr><td>
<tr><td><p> `सुयन्त्रितपरा नित्यं विहीनाश्च धनैर्वराः।<BR>दुर्वृत्ताः पापकर्माणश्चण्डाला धनिनोपि च।। <td> 1-73-17a<BR>1-73-17b </p></tr>
 
`सुयन्त्रितपरा नित्यं विहीनाश्च धनैर्वराः।<BR>दुर्वृत्ताः पापकर्माणश्चण्डाला धनिनोपि च।। <td> 1-73-17a<BR>1-73-17b
 
</tr>
<tr><td>
<tr><td><p> नैव जात्या हि चण्डालाः स्वकर्मविहितैर्विना।<BR>धनाभिजनविद्यासु सक्ताश्चण्डालधर्मिणः।। <td> 1-73-18a<BR>1-73-18b </p></tr>
 
नैव जात्या हि चण्डालाः स्वकर्मविहितैर्विना।<BR>धनाभिजनविद्यासु सक्ताश्चण्डालधर्मिणः।। <td> 1-73-18a<BR>1-73-18b
 
</tr>
<tr><td>
<tr><td><p> अकारणाश्च द्वेष्यन्ति परिवादं वदन्ति ते।<BR>साधोस्तत्र न वासोस्ति पापिभिः पापतां व्रजेत्।। <td> 1-73-19a<BR>1-73-19b </p></tr>
 
अकारणाश्च द्वेष्यन्ति परिवादं वदन्ति ते।<BR>साधोस्तत्र न वासोस्ति पापिभिः पापतां व्रजेत्।। <td> 1-73-19a<BR>1-73-19b
 
</tr>
<tr><td>
<tr><td><p> सुकृते दुष्कृते वापि यत्र सज्जति यो नरः।<BR>ध्रुवं रतिर्भवेत्तस्य तस्माद्द्वेषं न रोचयेत्।।' <td> 1-73-20a<BR>1-73-20b </p></tr>
 
सुकृते दुष्कृते वापि यत्र सज्जति यो नरः।<BR>ध्रुवं रतिर्भवेत्तस्य तस्माद्द्वेषं न रोचयेत्।।' <td> 1-73-20a<BR>1-73-20b
 
</tr>
<tr><td>
<tr><td><p> वाग्दुरुक्तं महाघोरं दुहितुर्वृषपर्वणः।<BR>मम मथ्नाति हृदयमग्निकाम इवारणिम्।। <td> 1-73-21a<BR>1-73-21b </p></tr>
 
वाग्दुरुक्तं महाघोरं दुहितुर्वृषपर्वणः।<BR>मम मथ्नाति हृदयमग्निकाम इवारणिम्।। <td> 1-73-21a<BR>1-73-21b
 
</tr>
<tr><td>
<tr><td><p> न ह्यतो दुष्करतरं मन्ये लोकेष्वपि त्रिषु।<BR>यः सपत्नश्रियं दीप्तां हीनश्रीः पर्युपासते।। <td> 1-73-22a<BR>1-73-22b </p></tr>
 
न ह्यतो दुष्करतरं मन्ये लोकेष्वपि त्रिषु।<BR>यः सपत्नश्रियं दीप्तां हीनश्रीः पर्युपासते।। <td> 1-73-22a<BR>1-73-22b
 
</tr>
<tr><td>
<tr><td><p> मरणं शोभनं तस्य इति विद्वज्जना विदुः।<BR>`अवमानमवाप्नोति शनैर्नीचसमागमात्।। <td> 1-73-23a<BR>1-73-23b </p></tr>
 
मरणं शोभनं तस्य इति विद्वज्जना विदुः।<BR>`अवमानमवाप्नोति शनैर्नीचसमागमात्।। <td> 1-73-23a<BR>1-73-23b
 
</tr>
<tr><td>
<tr><td><p> अतिवादा वक्त्रतो निःसरन्ति<BR>यैराहतः शोचति रात्र्यहानि।<BR>परस्य वै मर्मसु ते पतन्ति<BR>तस्माद्धीरो नैव मुच्येत्परेषु।। <td> 1-73-24a<BR>1-73-24b<BR>1-73-24c<BR>1-73-24d </p></tr>
 
अतिवादा वक्त्रतो निःसरन्ति<BR>यैराहतः शोचति रात्र्यहानि।<BR>परस्य वै मर्मसु ते पतन्ति<BR>तस्माद्धीरो नैव मुच्येत्परेषु।। <td> 1-73-24a<BR>1-73-24b<BR>1-73-24c<BR>1-73-24d
 
</tr>
<tr><td>
<tr><td><p> निरोहेदायुधैश्छिन्नं संरोहेद्दग्धमाग्निना।<BR>वाक्क्षतं च न संरोहेदाशरीरं शरीरिणाम्।। <td> 1-73-25a<BR>1-73-25b </p></tr>
 
निरोहेदायुधैश्छिन्नं संरोहेद्दग्धमाग्निना।<BR>वाक्क्षतं च न संरोहेदाशरीरं शरीरिणाम्।। <td> 1-73-25a<BR>1-73-25b
 
</tr>
<tr><td>
<tr><td><p> संरोहित शरैर्विद्धं नवं परशुना हतम्।<BR>वाचा दुरुक्तं बीभत्सं न संरोहेत वाक्क्षतम्'।। <td> 1-73-26a<BR>1-73-26b </p></tr>
 
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि <BR>संभवपर्वणि त्रिसप्ततितमोऽध्यायः।। 73 ।। <td> </p></tr></table>
संरोहित शरैर्विद्धं नवं परशुना हतम्।<BR>वाचा दुरुक्तं बीभत्सं न संरोहेत वाक्क्षतम्'।। <td> 1-73-26a<BR>1-73-26b
 
</tr>
<tr><td>
 
।। इति श्रीमन्महाभारते आदिपर्वणि <BR>संभवपर्वणि त्रिसप्ततितमोऽध्यायः।। 73 ।। <td>
 
</tr></table>
= =
1-73-2 रश्मिषु क्रोधफलभूतास्वापत्सु। पक्षे स्पष्टोऽर्थः।।
Line ७५ ⟶ १९१:
| next = [[महाभारतम्-01-आदिपर्व-074|आदिपर्व-074]]
}}
 
[[वर्गः:आदिपर्व]]
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-073" इत्यस्माद् प्रतिप्राप्तम्