"महाभारतम्-01-आदिपर्व-095" इत्यस्य संस्करणे भेदः

(लघु) Bot: adding required templates
आदिपर्व using AWB
पङ्क्तिः १०:
{{महाभारतम्}}
<table><tr><td>
<tr><td>
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-95-1x </p></tr>
 
'''वैशंपायन उवाच।''' <td> 1-95-1x
 
</tr>
<tr><td>
<tr><td><p> प्रतिज्ञाय च दुष्यन्ते प्रतियाते दिने दिने।<BR>`गर्भश्च ववृधे तस्यां राजपुत्र्यां महात्मनः।।' <td> 1-95-1a<BR>1-95-1b </p></tr>
 
प्रतिज्ञाय च दुष्यन्ते प्रतियाते दिने दिने।<BR>`गर्भश्च ववृधे तस्यां राजपुत्र्यां महात्मनः।।' <td> 1-95-1a<BR>1-95-1b
 
</tr>
<tr><td>
<tr><td><p> शकुन्तला चिन्तयन्ती राजानं कार्यगौरवात्।<BR>दिवारात्रमनिद्रैव स्नानभोजनवर्जिता।। <td> 1-95-2a<BR>1-95-2b </p></tr>
 
शकुन्तला चिन्तयन्ती राजानं कार्यगौरवात्।<BR>दिवारात्रमनिद्रैव स्नानभोजनवर्जिता।। <td> 1-95-2a<BR>1-95-2b
 
</tr>
<tr><td>
<tr><td><p> राजप्रेषणिका विप्राश्चतुरङ्गबलान्विताः।<BR>अद्य श्वो वा परश्वो वा समायान्तीति निस्चिता।। <td> 1-95-3a<BR>1-95-3b </p></tr>
 
राजप्रेषणिका विप्राश्चतुरङ्गबलान्विताः।<BR>अद्य श्वो वा परश्वो वा समायान्तीति निस्चिता।। <td> 1-95-3a<BR>1-95-3b
 
</tr>
<tr><td>
<tr><td><p> दिनान्पक्षानृतून्मासानयनानि च सर्वशः।<BR>गण्यमानानि वर्षाणि व्यतीयुस्त्रीणि भारत।। <td> 1-95-4a<BR>1-95-4b </p></tr>
 
दिनान्पक्षानृतून्मासानयनानि च सर्वशः।<BR>गण्यमानानि वर्षाणि व्यतीयुस्त्रीणि भारत।। <td> 1-95-4a<BR>1-95-4b
 
</tr>
<tr><td>
<tr><td><p> त्रिषु वर्षेषु पूर्णेषु ऋषेर्वचनगौरवात्।<BR>ऋषिपत्न्यः सुबहुशो हेतुमद्वाक्यमब्रुवन्।। <td> 1-95-5a<BR>1-95-5b </p></tr>
 
<tr><td><p> <B>ऋषिपत्न्य ऊचुः।</B> <td> 1-95-6x </p></tr>
त्रिषु वर्षेषु पूर्णेषु ऋषेर्वचनगौरवात्।<BR>ऋषिपत्न्यः सुबहुशो हेतुमद्वाक्यमब्रुवन्।। <td> 1-95-5a<BR>1-95-5b
 
</tr>
<tr><td>
 
'''ऋषिपत्न्य ऊचुः।''' <td> 1-95-6x
 
</tr>
<tr><td>
<tr><td><p> शृणु भद्रे लोकवृत्तं श्रुत्वा यद्रोचते तव।<BR>तत्कुरुष्व हितं देवि नावमान्यं गुरोर्वचः।। <td> 1-95-6a<BR>1-95-6b </p></tr>
 
शृणु भद्रे लोकवृत्तं श्रुत्वा यद्रोचते तव।<BR>तत्कुरुष्व हितं देवि नावमान्यं गुरोर्वचः।। <td> 1-95-6a<BR>1-95-6b
 
</tr>
<tr><td>
<tr><td><p> देवानां दैवतं विष्णुर्विप्राणामग्निर्ब्रह्म च।<BR>नारीणां दैवतं भर्ता लोकानां ब्राह्मणो गुरुः।। <td> 1-95-7a<BR>1-95-7b </p></tr>
 
देवानां दैवतं विष्णुर्विप्राणामग्निर्ब्रह्म च।<BR>नारीणां दैवतं भर्ता लोकानां ब्राह्मणो गुरुः।। <td> 1-95-7a<BR>1-95-7b
 
</tr>
<tr><td>
<tr><td><p> सूतिकाले प्रसूष्वेति भगवांस्ते पिताऽब्रवीत्।<BR>करिष्यामीति कर्तव्यं तदा ते सुकृतं भवेत्।। <td> 1-95-8a<BR>1-95-8b </p></tr>
 
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-95-9x </p></tr>
सूतिकाले प्रसूष्वेति भगवांस्ते पिताऽब्रवीत्।<BR>करिष्यामीति कर्तव्यं तदा ते सुकृतं भवेत्।। <td> 1-95-8a<BR>1-95-8b
 
</tr>
<tr><td>
 
'''वैशंपायन उवाच।''' <td> 1-95-9x
 
</tr>
<tr><td>
<tr><td><p> पत्नीनां वचनं श्रुत्वा साधु साध्वित्यचिन्तयत्।'<BR>गर्भं सुषाव वामोरूः कुमारममितौजसम्।। <td> 1-95-9a<BR>1-95-9b </p></tr>
 
पत्नीनां वचनं श्रुत्वा साधु साध्वित्यचिन्तयत्।'<BR>गर्भं सुषाव वामोरूः कुमारममितौजसम्।। <td> 1-95-9a<BR>1-95-9b
 
</tr>
<tr><td>
<tr><td><p> त्रिषु वर्षेषु पूर्णेषु प्राजायत शकुन्तला।<BR>रूपौदार्यगुणोपेतं दौष्यन्तिं जनमेजय।। <td> 1-95-10a<BR>1-95-10b </p></tr>
 
त्रिषु वर्षेषु पूर्णेषु प्राजायत शकुन्तला।<BR>रूपौदार्यगुणोपेतं दौष्यन्तिं जनमेजय।। <td> 1-95-10a<BR>1-95-10b
 
</tr>
<tr><td>
<tr><td><p> `जाते' तस्मिन्नन्तरिक्षात्पुष्पवृष्टिः पपात ह।<BR>देवदुन्दुभयो नेदुर्ननृतुश्चाप्सरोगणाः।। <td> 1-95-11a<BR>1-95-11b </p></tr>
 
`जाते' तस्मिन्नन्तरिक्षात्पुष्पवृष्टिः पपात ह।<BR>देवदुन्दुभयो नेदुर्ननृतुश्चाप्सरोगणाः।। <td> 1-95-11a<BR>1-95-11b
 
</tr>
<tr><td>
<tr><td><p> गायद्भिर्मधुरं तत्र देवैः शक्रोऽभ्युवाच ह।<BR>शकुन्तले तव सुतश्चक्रवर्ती भविष्यति।। <td> 1-95-12a<BR>1-95-12b </p></tr>
 
गायद्भिर्मधुरं तत्र देवैः शक्रोऽभ्युवाच ह।<BR>शकुन्तले तव सुतश्चक्रवर्ती भविष्यति।। <td> 1-95-12a<BR>1-95-12b
 
</tr>
<tr><td>
<tr><td><p> बलं तेजश्च रूपं च न समं भुवि केनचित्।<BR>आहर्ता वाजिमेधस्य शतसङ्ख्यस्य पौरवः।। <td> 1-95-13a<BR>1-95-13b </p></tr>
 
बलं तेजश्च रूपं च न समं भुवि केनचित्।<BR>आहर्ता वाजिमेधस्य शतसङ्ख्यस्य पौरवः।। <td> 1-95-13a<BR>1-95-13b
 
</tr>
<tr><td>
<tr><td><p> अनेकारपि साहस्रै राजसूयादिभिर्मखैः।<BR>स्वार्थं ब्राह्मणसात्कृत्वा दक्षिणाममितां ददत्।। <td> 1-95-14a<BR>1-95-14b </p></tr>
 
अनेकारपि साहस्रै राजसूयादिभिर्मखैः।<BR>स्वार्थं ब्राह्मणसात्कृत्वा दक्षिणाममितां ददत्।। <td> 1-95-14a<BR>1-95-14b
 
</tr>
<tr><td>
<tr><td><p> देवतानां वचः श्रुत्वा कण्वाश्रमनिवासिनः।<BR>सभाजयन्तः कण्वस्य सुतां सर्वे महर्षयः।। <td> 1-95-15a<BR>1-95-15b </p></tr>
 
देवतानां वचः श्रुत्वा कण्वाश्रमनिवासिनः।<BR>सभाजयन्तः कण्वस्य सुतां सर्वे महर्षयः।। <td> 1-95-15a<BR>1-95-15b
 
</tr>
<tr><td>
<tr><td><p> शकुन्तला च तच्छ्रुत्वा परं हर्षमवाप सा।<BR>द्विजानाहूय मुनिभिः सत्कृत्य च महायशाः।' <td> 1-95-16a<BR>1-95-16b </p></tr>
 
शकुन्तला च तच्छ्रुत्वा परं हर्षमवाप सा।<BR>द्विजानाहूय मुनिभिः सत्कृत्य च महायशाः।' <td> 1-95-16a<BR>1-95-16b
 
</tr>
<tr><td>
<tr><td><p> जातकर्मादिसंस्कारं कण्वः पुण्यवतां वरः।<BR>तस्याथ कारयामास वर्धमानस्य चासकृत्।। <td> 1-95-17a<BR>1-95-17b </p></tr>
 
जातकर्मादिसंस्कारं कण्वः पुण्यवतां वरः।<BR>तस्याथ कारयामास वर्धमानस्य चासकृत्।। <td> 1-95-17a<BR>1-95-17b
 
</tr>
<tr><td>
<tr><td><p> यथाविधि यथान्यायं क्रियाः सर्वास्त्वकारयत्।<BR>दन्तैः शुक्लैः शिखरिभिःसिंहसंहननोऽभवत्।। <td> 1-95-18a<BR>1-95-18b </p></tr>
 
यथाविधि यथान्यायं क्रियाः सर्वास्त्वकारयत्।<BR>दन्तैः शुक्लैः शिखरिभिःसिंहसंहननोऽभवत्।। <td> 1-95-18a<BR>1-95-18b
 
</tr>
<tr><td>
<tr><td><p> चक्राङ्कितकरः श्रीमान्स्वयं विष्णुरिवापरः।<BR>`चतुष्किष्कुर्महातेजा महामूर्धा महाबलः।।' <td> 1-95-19a<BR>1-95-19b </p></tr>
 
चक्राङ्कितकरः श्रीमान्स्वयं विष्णुरिवापरः।<BR>`चतुष्किष्कुर्महातेजा महामूर्धा महाबलः।।' <td> 1-95-19a<BR>1-95-19b
 
</tr>
<tr><td>
<tr><td><p> कुमारो देवगर्भाभः स तत्राशु व्यवर्धत।<BR>`ऋषेर्भयात्तु दुष्यन्तः स्मरन्नैवाह्वयत्तदा।। <td> 1-95-20a<BR>1-95-20b </p></tr>
 
कुमारो देवगर्भाभः स तत्राशु व्यवर्धत।<BR>`ऋषेर्भयात्तु दुष्यन्तः स्मरन्नैवाह्वयत्तदा।। <td> 1-95-20a<BR>1-95-20b
 
</tr>
<tr><td>
<tr><td><p> गते काले तु महति न सस्मार तपोधनाम्।'<BR>षड्वर्षेषु ततो बालः कण्वाश्रमपदं प्रति।। <td> 1-95-21a<BR>1-95-21b </p></tr>
 
गते काले तु महति न सस्मार तपोधनाम्।'<BR>षड्वर्षेषु ततो बालः कण्वाश्रमपदं प्रति।। <td> 1-95-21a<BR>1-95-21b
 
</tr>
<tr><td>
<tr><td><p> व्याघ्रान्सिंहान्वराहांश्च वृकांश्च महिषांस्तथा।<BR>`ऋक्षांश्चाभ्यहनद्व्यालान्पद्भ्यामाश्रमपीडकान्।। <td> 1-95-22a<BR>1-95-22b </p></tr>
 
व्याघ्रान्सिंहान्वराहांश्च वृकांश्च महिषांस्तथा।<BR>`ऋक्षांश्चाभ्यहनद्व्यालान्पद्भ्यामाश्रमपीडकान्।। <td> 1-95-22a<BR>1-95-22b
 
</tr>
<tr><td>
<tr><td><p> बलाद्भुजाभ्यां संगृह्य बलवान्संनियम्य च।'<BR>बद्ध्वा वृक्षेषु दौष्यन्तिराश्रमस्य समन्ततः।। <td> 1-95-23a<BR>1-95-23b </p></tr>
 
बलाद्भुजाभ्यां संगृह्य बलवान्संनियम्य च।'<BR>बद्ध्वा वृक्षेषु दौष्यन्तिराश्रमस्य समन्ततः।। <td> 1-95-23a<BR>1-95-23b
 
</tr>
<tr><td>
<tr><td><p> आरुरोह द्रुमांश्चैव क्रीडन्स्म परिधावति।<BR>`वनं च लोडयामास सिंहव्याघ्रगणैर्वृतम्।। <td> 1-95-24a<BR>1-95-24b </p></tr>
 
आरुरोह द्रुमांश्चैव क्रीडन्स्म परिधावति।<BR>`वनं च लोडयामास सिंहव्याघ्रगणैर्वृतम्।। <td> 1-95-24a<BR>1-95-24b
 
</tr>
<tr><td>
<tr><td><p> ततश्च राक्षसान्सर्वान्पिशाचांश्च रिपून्रणे।<BR>मुष्टियुद्धेन तान्हत्वा ऋषीनाराधयत्तदा।। <td> 1-95-25a<BR>1-95-25b </p></tr>
 
ततश्च राक्षसान्सर्वान्पिशाचांश्च रिपून्रणे।<BR>मुष्टियुद्धेन तान्हत्वा ऋषीनाराधयत्तदा।। <td> 1-95-25a<BR>1-95-25b
 
</tr>
<tr><td>
<tr><td><p> कश्चिद्दितिसुतस्तं तु हन्तुकामो महाबलः।<BR>वध्यमानांस्तु दैतेयानमर्षी तं समभ्ययात्।। <td> 1-95-26a<BR>1-95-26b </p></tr>
 
कश्चिद्दितिसुतस्तं तु हन्तुकामो महाबलः।<BR>वध्यमानांस्तु दैतेयानमर्षी तं समभ्ययात्।। <td> 1-95-26a<BR>1-95-26b
 
</tr>
<tr><td>
<tr><td><p> तमागतं प्रहस्यैव बाहुभ्यां परिगृह्य च।<BR>दृढं चाबध्य बाहुभ्यां पीडयामास तं तदा।। <td> 1-95-27a<BR>1-95-27b </p></tr>
 
तमागतं प्रहस्यैव बाहुभ्यां परिगृह्य च।<BR>दृढं चाबध्य बाहुभ्यां पीडयामास तं तदा।। <td> 1-95-27a<BR>1-95-27b
 
</tr>
<tr><td>
<tr><td><p> मर्दितो न शशाकास्मान्मोचितुं बलवत्तया।<BR>प्राक्रोशद्भैरवं तत्र द्वारेभ्यो निःसृतं त्वसृक्।। <td> 1-95-28a<BR>1-95-28b </p></tr>
 
मर्दितो न शशाकास्मान्मोचितुं बलवत्तया।<BR>प्राक्रोशद्भैरवं तत्र द्वारेभ्यो निःसृतं त्वसृक्।। <td> 1-95-28a<BR>1-95-28b
 
</tr>
<tr><td>
<tr><td><p> तेन शब्देन वित्रस्ता मृगाः सिंहादयो गणाः।<BR>सुस्रुवुश्च शकृन्मूत्रमाश्रमस्थाश्च सुस्रुवुः।। <td> 1-95-29a<BR>1-95-29b </p></tr>
 
तेन शब्देन वित्रस्ता मृगाः सिंहादयो गणाः।<BR>सुस्रुवुश्च शकृन्मूत्रमाश्रमस्थाश्च सुस्रुवुः।। <td> 1-95-29a<BR>1-95-29b
 
</tr>
<tr><td>
<tr><td><p> निरसुं जानुभिः कृत्वा विससर्ज च सोऽपतत्।<BR>तद्दृष्ट्वा विस्मयं जग्मुः कुमारस्य विचेष्टितम्।। <td> 1-95-30a<BR>1-95-30b </p></tr>
 
निरसुं जानुभिः कृत्वा विससर्ज च सोऽपतत्।<BR>तद्दृष्ट्वा विस्मयं जग्मुः कुमारस्य विचेष्टितम्।। <td> 1-95-30a<BR>1-95-30b
 
</tr>
<tr><td>
<tr><td><p> नित्यकालं वध्यमाना दैतेया राक्षसैः सह।<BR>कुमारस्य भयादेव नैव जग्मुस्तदाश्रमम्।।' <td> 1-95-31a<BR>1-95-31b </p></tr>
 
नित्यकालं वध्यमाना दैतेया राक्षसैः सह।<BR>कुमारस्य भयादेव नैव जग्मुस्तदाश्रमम्।।' <td> 1-95-31a<BR>1-95-31b
 
</tr>
<tr><td>
<tr><td><p> ततोऽस्य नाम चक्रुस्ते कण्वाश्रमनिवासिनः।<BR>कण्वेन सहिताः सर्वे दृष्ट्वा कर्मातिमानुषम्।। <td> 1-95-32a<BR>1-95-32b </p></tr>
 
ततोऽस्य नाम चक्रुस्ते कण्वाश्रमनिवासिनः।<BR>कण्वेन सहिताः सर्वे दृष्ट्वा कर्मातिमानुषम्।। <td> 1-95-32a<BR>1-95-32b
 
</tr>
<tr><td>
<tr><td><p> अस्त्वयं सर्वदमनः सर्वं हि दमयत्यसौ।<BR>स सर्वदमनो नाम कुमारः समपद्यत।। <td> 1-95-33a<BR>1-95-33b </p></tr>
 
अस्त्वयं सर्वदमनः सर्वं हि दमयत्यसौ।<BR>स सर्वदमनो नाम कुमारः समपद्यत।। <td> 1-95-33a<BR>1-95-33b
 
</tr>
<tr><td>
<tr><td><p> विक्रमेणौजसा चैव बलेन च समन्वितः।<BR>`अप्रेषयति दुष्यन्ते महिष्यास्तनयस्य च।। <td> 1-95-34a<BR>1-95-34b </p></tr>
 
विक्रमेणौजसा चैव बलेन च समन्वितः।<BR>`अप्रेषयति दुष्यन्ते महिष्यास्तनयस्य च।। <td> 1-95-34a<BR>1-95-34b
 
</tr>
<tr><td>
<tr><td><p> पाण्डुभावपरीताङ्गीं चिन्तया समभिप्लुताम्।<BR>लम्बालकां कृशां दीनां तथा मलिनवाससम्।। <td> 1-95-35a<BR>1-95-35b </p></tr>
 
पाण्डुभावपरीताङ्गीं चिन्तया समभिप्लुताम्।<BR>लम्बालकां कृशां दीनां तथा मलिनवाससम्।। <td> 1-95-35a<BR>1-95-35b
 
</tr>
<tr><td>
<tr><td><p> `शकुन्तलां च संप्रेक्ष्य प्रदध्यौ स मुनिस्तदा।<BR>शास्त्राणि सर्ववेदाश्च द्वादशाब्दस्य चाभवन्'।। <td> 1-95-36a<BR>1-95-36b </p></tr>
 
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि पञ्चनवतितमोऽध्यायः।। 95 ।। <td> </p></tr>
`शकुन्तलां च संप्रेक्ष्य प्रदध्यौ स मुनिस्तदा।<BR>शास्त्राणि सर्ववेदाश्च द्वादशाब्दस्य चाभवन्'।। <td> 1-95-36a<BR>1-95-36b
 
</tr>
<tr><td>
 
।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि पञ्चनवतितमोऽध्यायः।। 95 ।। <td>
 
</tr>
{{footer
| previous = [[महाभारतम्-01-आदिपर्व-094|आदिपर्व-094]]
| next = [[महाभारतम्-01-आदिपर्व-096|आदिपर्व-096]]
}}
 
[[वर्गः:आदिपर्व]]
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-095" इत्यस्माद् प्रतिप्राप्तम्