"महाभारतम्-01-आदिपर्व-100" इत्यस्य संस्करणे भेदः

(लघु) Bot: adding required templates
आदिपर्व using AWB
पङ्क्तिः १२:
भरतेतिनामकरणपूर्वकं पुत्रस्य राज्येऽभिषेकः।। २ ।।
<table><tr><td>
<tr><td>
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-100-1x </p></tr>
 
'''वैशंपायन उवाच।''' <td> 1-100-1x
 
</tr>
<tr><td>
<tr><td><p> अथान्तरिक्षे दुष्यन्तं वागुवाचाशरीरिणी।<BR>ऋत्विक्पुरोहिताचार्यैर्मन्त्रिभिश्चाभिसंवृतम्।। <td> 1-100-1a<BR>1-100-1b </p></tr>
 
अथान्तरिक्षे दुष्यन्तं वागुवाचाशरीरिणी।<BR>ऋत्विक्पुरोहिताचार्यैर्मन्त्रिभिश्चाभिसंवृतम्।। <td> 1-100-1a<BR>1-100-1b
 
</tr>
<tr><td>
<tr><td><p> माता भस्त्रा पितुः पुत्रो यस्माज्जातः स एव सः।<BR>भरस्व पुत्रं दौष्यन्तिं सत्यमाह शकुन्तला।। <td> 1-100-2a<BR>1-100-2b </p></tr>
 
माता भस्त्रा पितुः पुत्रो यस्माज्जातः स एव सः।<BR>भरस्व पुत्रं दौष्यन्तिं सत्यमाह शकुन्तला।। <td> 1-100-2a<BR>1-100-2b
 
</tr>
<tr><td>
<tr><td><p> `सर्वेभ्यो ह्यङ्गमङ्गेभ्यः साक्षादुत्पद्यते सुतः।<BR>आत्मा चैव सुतो नाम तेनैव तव पौरव।। <td> 1-100-3a<BR>1-100-3b </p></tr>
 
`सर्वेभ्यो ह्यङ्गमङ्गेभ्यः साक्षादुत्पद्यते सुतः।<BR>आत्मा चैव सुतो नाम तेनैव तव पौरव।। <td> 1-100-3a<BR>1-100-3b
 
</tr>
<tr><td>
<tr><td><p> आहितं ह्यात्मनाऽऽत्मानं परिरक्ष इमं सुतम्।<BR>अनन्यां त्वं प्रतीक्षस्व मावमंस्थाः शकुन्तलाम्।। <td> 1-100-4a<BR>1-100-4b </p></tr>
 
आहितं ह्यात्मनाऽऽत्मानं परिरक्ष इमं सुतम्।<BR>अनन्यां त्वं प्रतीक्षस्व मावमंस्थाः शकुन्तलाम्।। <td> 1-100-4a<BR>1-100-4b
 
</tr>
<tr><td>
<tr><td><p> स्त्रियः पवित्रमतुलमेतद्दुष्यन्त धर्मतः।<BR>मासि मासि रजो ह्यासां दुरितान्यपकर्षति।। <td> 1-100-5a<BR>1-100-5b </p></tr>
 
<tr><td><p> ततः सर्वाणि भूतानि व्याजह्रस्तं समन्ततः। <td> 1-100-6a </p></tr>
स्त्रियः पवित्रमतुलमेतद्दुष्यन्त धर्मतः।<BR>मासि मासि रजो ह्यासां दुरितान्यपकर्षति।। <td> 1-100-5a<BR>1-100-5b
<tr><td><p> <B>देवा ऊचुः।</B> <td> 1-100-6x </p></tr>
 
<tr><td><p> आहितस्त्वत्तनोरेष मावमंस्थाः शकुन्तलाम्'।। <td> 1-100-6b </p></tr>
</tr>
<tr><td>
 
ततः सर्वाणि भूतानि व्याजह्रस्तं समन्ततः। <td> 1-100-6a
 
</tr>
<tr><td>
 
'''देवा ऊचुः।''' <td> 1-100-6x
 
</tr>
<tr><td>
 
आहितस्त्वत्तनोरेष मावमंस्थाः शकुन्तलाम्'।। <td> 1-100-6b
 
</tr>
<tr><td>
<tr><td><p> रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात्।<BR>त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला।। <td> 1-100-7a<BR>1-100-7b </p></tr>
 
रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात्।<BR>त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला।। <td> 1-100-7a<BR>1-100-7b
 
</tr>
<tr><td>
<tr><td><p> `पतिर्जायां प्रविशति स तस्यां जायते पुनः।<BR>अन्योन्यप्रकृतिर्ह्येषा मावमंस्थाः शकुन्तलाम्।।' <td> 1-100-8a<BR>1-100-8b </p></tr>
 
`पतिर्जायां प्रविशति स तस्यां जायते पुनः।<BR>अन्योन्यप्रकृतिर्ह्येषा मावमंस्थाः शकुन्तलाम्।।' <td> 1-100-8a<BR>1-100-8b
 
</tr>
<tr><td>
<tr><td><p> जाया जनयते पुत्रमात्मनोऽङ्गाद्द्विधा कृतम्।<BR>तस्माद्भरस्व दुष्यन्त पुत्रं शाकुन्तलं नृप।। <td> 1-100-9a<BR>1-100-9b </p></tr>
 
जाया जनयते पुत्रमात्मनोऽङ्गाद्द्विधा कृतम्।<BR>तस्माद्भरस्व दुष्यन्त पुत्रं शाकुन्तलं नृप।। <td> 1-100-9a<BR>1-100-9b
 
</tr>
<tr><td>
<tr><td><p> सुभूतिरेषा न त्याज्या जीवितं जीवयात्मजम्।<BR>शाकुन्तलं महात्मानं दुष्यन्त भर पौरवम्।। <td> 1-100-10a<BR>1-100-10b </p></tr>
 
सुभूतिरेषा न त्याज्या जीवितं जीवयात्मजम्।<BR>शाकुन्तलं महात्मानं दुष्यन्त भर पौरवम्।। <td> 1-100-10a<BR>1-100-10b
 
</tr>
<tr><td>
<tr><td><p> भर्तव्योऽयं त्वया यस्मादस्माकं वचनादपि।<BR>तस्माद्भवत्वयं नाम्ना भरतो नाम ते सुतः।। <td> 1-100-11a<BR>1-100-11b </p></tr>
 
भर्तव्योऽयं त्वया यस्मादस्माकं वचनादपि।<BR>तस्माद्भवत्वयं नाम्ना भरतो नाम ते सुतः।। <td> 1-100-11a<BR>1-100-11b
 
</tr>
<tr><td>
<tr><td><p> `भरताद्भारती कीर्तिर्येनेदं भारतं कुलम्।<BR>अपरे ये च पूर्वे च भारता इति तेऽभवन्।। <td> 1-100-12a<BR>1-100-12b </p></tr>
 
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-100-13x </p></tr>
`भरताद्भारती कीर्तिर्येनेदं भारतं कुलम्।<BR>अपरे ये च पूर्वे च भारता इति तेऽभवन्।। <td> 1-100-12a<BR>1-100-12b
 
</tr>
<tr><td>
 
'''वैशंपायन उवाच।''' <td> 1-100-13x
 
</tr>
<tr><td>
<tr><td><p> एवमुक्त्वा ततो देवा ऋषयश्च तपोधनाः।<BR>पतिव्रतेति संहृष्टाः पुष्पवृष्टिं ववर्षिरे।।' <td> 1-100-13a<BR>1-100-13b </p></tr>
 
एवमुक्त्वा ततो देवा ऋषयश्च तपोधनाः।<BR>पतिव्रतेति संहृष्टाः पुष्पवृष्टिं ववर्षिरे।।' <td> 1-100-13a<BR>1-100-13b
 
</tr>
<tr><td>
<tr><td><p> तच्छ्रुत्वा पौरवो वाक्यं व्याहृतं वे दिवौकसाम्।<BR>`सिंहासनात्समुत्थाय प्रणम्य च दिवौकसः।।' <td> 1-100-14a<BR>1-100-14b </p></tr>
 
तच्छ्रुत्वा पौरवो वाक्यं व्याहृतं वे दिवौकसाम्।<BR>`सिंहासनात्समुत्थाय प्रणम्य च दिवौकसः।।' <td> 1-100-14a<BR>1-100-14b
 
</tr>
<tr><td>
<tr><td><p> पुरोहितममात्यांश्च संप्रहृष्टोऽब्रवीदिदम्।<BR>शृण्वन्त्वेतद्भवन्तोऽपि देवदूतस्य भाषितम्।। <td> 1-100-15a<BR>1-100-15b </p></tr>
 
पुरोहितममात्यांश्च संप्रहृष्टोऽब्रवीदिदम्।<BR>शृण्वन्त्वेतद्भवन्तोऽपि देवदूतस्य भाषितम्।। <td> 1-100-15a<BR>1-100-15b
 
</tr>
<tr><td>
<tr><td><p> `शृण्वन्तु देवतानां च महर्षीणां च भाषितम्'।<BR>अहमप्येवमेवैनं जानामि सुतमात्मजम्।। <td> 1-100-16a<BR>1-100-16b </p></tr>
 
`शृण्वन्तु देवतानां च महर्षीणां च भाषितम्'।<BR>अहमप्येवमेवैनं जानामि सुतमात्मजम्।। <td> 1-100-16a<BR>1-100-16b
 
</tr>
<tr><td>
<tr><td><p> यद्यहं वचनादस्या गृह्णीयामिममात्मजम्।<BR>भवेद्धि शङ्का लोकस्य नैवं शुद्धो भवेदयम्।। <td> 1-100-17a<BR>1-100-17b </p></tr>
 
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-100-18x </p></tr>
यद्यहं वचनादस्या गृह्णीयामिममात्मजम्।<BR>भवेद्धि शङ्का लोकस्य नैवं शुद्धो भवेदयम्।। <td> 1-100-17a<BR>1-100-17b
 
</tr>
<tr><td>
 
'''वैशंपायन उवाच।''' <td> 1-100-18x
 
</tr>
<tr><td>
<tr><td><p> तां विशोध्य तदा राजा देवैः सह महर्षिभिः।<BR>हृष्टः प्रमुदितश्चापि प्रतिजग्राह तं सुतम्।। <td> 1-100-18a<BR>1-100-18b </p></tr>
 
तां विशोध्य तदा राजा देवैः सह महर्षिभिः।<BR>हृष्टः प्रमुदितश्चापि प्रतिजग्राह तं सुतम्।। <td> 1-100-18a<BR>1-100-18b
 
</tr>
<tr><td>
<tr><td><p> ततस्तस्य तदा राजा पितृकर्माणि सर्वशः।<BR>कारयामास मुदितः प्रीतिमानात्मजस्य ह।<BR>मूर्ध्नि चैनं समाघ्राय सस्नेहं परिषस्वजे।। <td> 1-100-19a<BR>1-100-19b<BR>1-100-19c </p></tr>
 
ततस्तस्य तदा राजा पितृकर्माणि सर्वशः।<BR>कारयामास मुदितः प्रीतिमानात्मजस्य ह।<BR>मूर्ध्नि चैनं समाघ्राय सस्नेहं परिषस्वजे।। <td> 1-100-19a<BR>1-100-19b<BR>1-100-19c
 
</tr>
<tr><td>
<tr><td><p> सभाज्यमानो विप्रैश्च स्तूयमानश्च बन्दिभिः।<BR>मुदं स परमां लेभे पुत्रस्पर्शनजां नृपः।। <td> 1-100-20a<BR>1-100-20b </p></tr>
 
सभाज्यमानो विप्रैश्च स्तूयमानश्च बन्दिभिः।<BR>मुदं स परमां लेभे पुत्रस्पर्शनजां नृपः।। <td> 1-100-20a<BR>1-100-20b
 
</tr>
<tr><td>
<tr><td><p> स्वां चैव भार्यां धर्मज्ञः पूजयामास धर्मतः।<BR>अब्रवीच्चैव तां राजा सान्त्वपूर्वमिदं वचः।। <td> 1-100-21a<BR>1-100-21b </p></tr>
 
स्वां चैव भार्यां धर्मज्ञः पूजयामास धर्मतः।<BR>अब्रवीच्चैव तां राजा सान्त्वपूर्वमिदं वचः।। <td> 1-100-21a<BR>1-100-21b
 
</tr>
<tr><td>
<tr><td><p> लोकस्यायं परोक्षस्तु संबन्धो नौ पुराऽभवत्।<BR>कृतो लोकसमक्षोऽद्य संबन्धो वै पुनः कृतः।। <td> 1-100-22a<BR>1-100-22b </p></tr>
 
<tr><td><p> तस्मादेतन्मया तस्य तन्निमित्तं प्रभाषितम्।। <td> 1-100-23a </p></tr>
लोकस्यायं परोक्षस्तु संबन्धो नौ पुराऽभवत्।<BR>कृतो लोकसमक्षोऽद्य संबन्धो वै पुनः कृतः।। <td> 1-100-22a<BR>1-100-22b
 
</tr>
<tr><td>
 
तस्मादेतन्मया तस्य तन्निमित्तं प्रभाषितम्।। <td> 1-100-23a
 
</tr>
<tr><td>
<tr><td><p> शङ्केत वाऽयं लोकोऽथ स्त्रीभावान्मयि संगतम्।<BR>तस्मादेतन्मया चापि तच्छुद्ध्यर्थं विचारितम्।। <td> 1-100-24a<BR>1-100-24b </p></tr>
 
शङ्केत वाऽयं लोकोऽथ स्त्रीभावान्मयि संगतम्।<BR>तस्मादेतन्मया चापि तच्छुद्ध्यर्थं विचारितम्।। <td> 1-100-24a<BR>1-100-24b
 
</tr>
<tr><td>
<tr><td><p> `ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव पृथग्विधाः।<BR>त्वां देवि वूजयिष्यन्ति निर्विशङ्कां पतिव्रताम्'।। <td> 1-100-25a<BR>1-100-25b </p></tr>
 
<tr><td><p> पुत्रश्चायं वृतो राज्ये त्वमग्रमहिषी भव।। <td> 1-100-26a </p></tr>
`ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव पृथग्विधाः।<BR>त्वां देवि वूजयिष्यन्ति निर्विशङ्कां पतिव्रताम्'।। <td> 1-100-25a<BR>1-100-25b
 
</tr>
<tr><td>
 
पुत्रश्चायं वृतो राज्ये त्वमग्रमहिषी भव।। <td> 1-100-26a
 
</tr>
<tr><td>
<tr><td><p> यच्च कोपनयात्यर्थं त्वयोक्तोऽस्म्यप्रियं प्रिये।<BR>प्रणयिन्या विशालाक्षितत्क्षान्तं ते मया शुभे।। <td> 1-100-27a<BR>1-100-27b </p></tr>
 
यच्च कोपनयात्यर्थं त्वयोक्तोऽस्म्यप्रियं प्रिये।<BR>प्रणयिन्या विशालाक्षितत्क्षान्तं ते मया शुभे।। <td> 1-100-27a<BR>1-100-27b
 
</tr>
<tr><td>
<tr><td><p> `अनृतं वाप्यनिष्टं वा दुरुक्तं वातिदुष्कृतम्।<BR>त्वयाप्येवं विशालाक्षि क्षन्तव्यं मम दुर्वचः।<BR>क्षान्त्या पतिकृते नार्यः पातिव्रत्यं व्रजन्ति ताः।। <td> 1-100-28a<BR>1-100-28b<BR>1-100-28c </p></tr>
 
`अनृतं वाप्यनिष्टं वा दुरुक्तं वातिदुष्कृतम्।<BR>त्वयाप्येवं विशालाक्षि क्षन्तव्यं मम दुर्वचः।<BR>क्षान्त्या पतिकृते नार्यः पातिव्रत्यं व्रजन्ति ताः।। <td> 1-100-28a<BR>1-100-28b<BR>1-100-28c
 
</tr>
<tr><td>
<tr><td><p> एवमुक्त्वा तु राजर्षिस्तामनिन्दितगामिनीम्।<BR>अन्तःपुरं प्रवेश्याथ दुष्यन्तो महिषीं प्रियाम्।। <td> 1-100-29a<BR>1-100-29b </p></tr>
 
एवमुक्त्वा तु राजर्षिस्तामनिन्दितगामिनीम्।<BR>अन्तःपुरं प्रवेश्याथ दुष्यन्तो महिषीं प्रियाम्।। <td> 1-100-29a<BR>1-100-29b
 
</tr>
<tr><td>
<tr><td><p> वासोभिरन्नपानैश्च पूजयित्वा तु भारत।<BR>`स मातरमुपस्थाय रथन्तर्यामभाषत।। <td> 1-100-30a<BR>1-100-30b </p></tr>
 
वासोभिरन्नपानैश्च पूजयित्वा तु भारत।<BR>`स मातरमुपस्थाय रथन्तर्यामभाषत।। <td> 1-100-30a<BR>1-100-30b
 
</tr>
<tr><td>
<tr><td><p> मम पुत्रो वने जातस्तव शोकप्रणशनः।<BR>ऋणादद्य विमुक्तोऽहं तव पौत्रेण शोभने।। <td> 1-100-31a<BR>1-100-31b </p></tr>
 
मम पुत्रो वने जातस्तव शोकप्रणशनः।<BR>ऋणादद्य विमुक्तोऽहं तव पौत्रेण शोभने।। <td> 1-100-31a<BR>1-100-31b
 
</tr>
<tr><td>
<tr><td><p> विश्वामित्रसुता चेयं कण्वेन च विवर्धिता।<BR>स्नुषा तव महाभागे प्रसीदस्व शकुन्तलाम्।। <td> 1-100-32a<BR>1-100-32b </p></tr>
 
विश्वामित्रसुता चेयं कण्वेन च विवर्धिता।<BR>स्नुषा तव महाभागे प्रसीदस्व शकुन्तलाम्।। <td> 1-100-32a<BR>1-100-32b
 
</tr>
<tr><td>
<tr><td><p> पुत्रस्य वचनं श्रुत्वा पौत्रं सा परिषस्वजे।<BR>पादयोः पतितां तत्र रथन्तर्या शकुन्तलाम्।। <td> 1-100-33a<BR>1-100-33b </p></tr>
 
पुत्रस्य वचनं श्रुत्वा पौत्रं सा परिषस्वजे।<BR>पादयोः पतितां तत्र रथन्तर्या शकुन्तलाम्।। <td> 1-100-33a<BR>1-100-33b
 
</tr>
<tr><td>
<tr><td><p> परिष्वज्य च बाहुभ्यां हर्षादश्रुण्यवर्तयत्।<BR>उवाच वचनं सत्यं लक्षये लक्षणानि च।। <td> 1-100-34a<BR>1-100-34b </p></tr>
 
परिष्वज्य च बाहुभ्यां हर्षादश्रुण्यवर्तयत्।<BR>उवाच वचनं सत्यं लक्षये लक्षणानि च।। <td> 1-100-34a<BR>1-100-34b
 
</tr>
<tr><td>
<tr><td><p> तव पुत्रो विशालाक्षि चक्रवर्ती भविष्यति।<BR>तव भर्ता विशालाक्षि त्रैलोक्यविजयी भवेत्।। <td> 1-100-35a<BR>1-100-35b </p></tr>
 
तव पुत्रो विशालाक्षि चक्रवर्ती भविष्यति।<BR>तव भर्ता विशालाक्षि त्रैलोक्यविजयी भवेत्।। <td> 1-100-35a<BR>1-100-35b
 
</tr>
<tr><td>
<tr><td><p> दिव्यान्भोगाननुप्राप्ता भव त्वं वरवर्णिनि।<BR>एवमुक्ता रथ्तर्या परं हर्षमवाप सा।। <td> 1-100-36a<BR>1-100-36b </p></tr>
 
दिव्यान्भोगाननुप्राप्ता भव त्वं वरवर्णिनि।<BR>एवमुक्ता रथ्तर्या परं हर्षमवाप सा।। <td> 1-100-36a<BR>1-100-36b
 
</tr>
<tr><td>
<tr><td><p> शकुन्तलां तदा राजा शास्त्रोक्तेनैव कर्मणा।<BR>ततोऽग्रमहिषीं कृत्वा सर्वाभरणभूषिताम्।। <td> 1-100-37a<BR>1-100-37b </p></tr>
 
शकुन्तलां तदा राजा शास्त्रोक्तेनैव कर्मणा।<BR>ततोऽग्रमहिषीं कृत्वा सर्वाभरणभूषिताम्।। <td> 1-100-37a<BR>1-100-37b
 
</tr>
<tr><td>
<tr><td><p> ब्राह्मणेभ्यो धनं दत्त्वा सैनिकानां च भूपतिः।<BR>दौष्यन्तिं च ततो राजा पुत्रं शाकुन्तलं तदा'।। <td> 1-100-38a<BR>1-100-38b </p></tr>
 
ब्राह्मणेभ्यो धनं दत्त्वा सैनिकानां च भूपतिः।<BR>दौष्यन्तिं च ततो राजा पुत्रं शाकुन्तलं तदा'।। <td> 1-100-38a<BR>1-100-38b
 
</tr>
<tr><td>
<tr><td><p> भरतं नामतः कृत्वा यौवराज्येऽभ्यषेचयत्।<BR>`भरते भारमावेश्य कृतकृत्योऽभवन्नृपः।। <td> 1-100-39a<BR>1-100-39b </p></tr>
 
भरतं नामतः कृत्वा यौवराज्येऽभ्यषेचयत्।<BR>`भरते भारमावेश्य कृतकृत्योऽभवन्नृपः।। <td> 1-100-39a<BR>1-100-39b
 
</tr>
<tr><td>
<tr><td><p> ततो वर्षशतं पूर्णं राज्यं कृत्वा नराधिपः।<BR>गत्वा वनानि दुष्यन्तः स्वर्गलोकमुपेयिवान्।।' <td> 1-100-40a<BR>1-100-40b </p></tr>
 
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि शततमोऽध्यायः।। 100 ।। <td> </p></tr>
ततो वर्षशतं पूर्णं राज्यं कृत्वा नराधिपः।<BR>गत्वा वनानि दुष्यन्तः स्वर्गलोकमुपेयिवान्।।' <td> 1-100-40a<BR>1-100-40b
 
</tr>
<tr><td>
 
।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि शततमोऽध्यायः।। 100 ।। <td>
 
</tr>
{{footer
| previous = [[महाभारतम्-01-आदिपर्व-099|आदिपर्व-099]]
| next = [[महाभारतम्-01-आदिपर्व-101|आदिपर्व-101]]
}}
 
[[वर्गः:आदिपर्व]]
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-100" इत्यस्माद् प्रतिप्राप्तम्