"महाभारतम्-01-आदिपर्व-102" इत्यस्य संस्करणे भेदः

(लघु) Bot: adding required templates
आदिपर्व using AWB
पङ्क्तिः १३:
अष्टवसूनां गङ्गायाश्च संवादः।। ३ ।।<br>
<table><tr><td>
<tr><td>
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-102-1x </p></tr>
 
'''वैशंपायन उवाच।''' <td> 1-102-1x
 
</tr>
<tr><td>
<tr><td><p> इक्ष्वाकुवंशप्रभो राजासीत्पृथिवीपतिः।<BR>महाभिषगिति ख्यातः सत्यवाक्सत्यविक्रमः।। <td> 1-102-1a<BR>1-102-1b </p></tr>
 
इक्ष्वाकुवंशप्रभो राजासीत्पृथिवीपतिः।<BR>महाभिषगिति ख्यातः सत्यवाक्सत्यविक्रमः।। <td> 1-102-1a<BR>1-102-1b
 
</tr>
<tr><td>
<tr><td><p> सोऽश्वमेधसहस्रेण राजसूयशतेन च।<BR>तोषयामास देवेशं स्वर्गं लेभे ततः प्रभुः।। <td> 1-102-2a<BR>1-102-2b </p></tr>
 
सोऽश्वमेधसहस्रेण राजसूयशतेन च।<BR>तोषयामास देवेशं स्वर्गं लेभे ततः प्रभुः।। <td> 1-102-2a<BR>1-102-2b
 
</tr>
<tr><td>
<tr><td><p> ततः कदाचिद्ब्रह्माणमुपासांचक्रिरे सुराः।<BR>तत्र राजर्षयो ह्यासन्स च राजा महाभिषक्।। <td> 1-102-3a<BR>1-102-3b </p></tr>
 
ततः कदाचिद्ब्रह्माणमुपासांचक्रिरे सुराः।<BR>तत्र राजर्षयो ह्यासन्स च राजा महाभिषक्।। <td> 1-102-3a<BR>1-102-3b
 
</tr>
<tr><td>
<tr><td><p> अथ गङ्गा सरिच्छ्रेष्ठा समुपायात्पितामहम्।<BR>तस्या वासः समुद्धूतं मारुतेन शशिप्रभम्।। <td> 1-102-4a<BR>1-102-4b </p></tr>
 
अथ गङ्गा सरिच्छ्रेष्ठा समुपायात्पितामहम्।<BR>तस्या वासः समुद्धूतं मारुतेन शशिप्रभम्।। <td> 1-102-4a<BR>1-102-4b
 
</tr>
<tr><td>
<tr><td><p> ततोऽभवन्सुरगणाः सहसाऽवाङ्मुखास्तदा।<BR>महाभिषक्तु राजर्षिरशङ्को दृष्टवान्नदीम्।। <td> 1-102-5a<BR>1-102-5b </p></tr>
 
ततोऽभवन्सुरगणाः सहसाऽवाङ्मुखास्तदा।<BR>महाभिषक्तु राजर्षिरशङ्को दृष्टवान्नदीम्।। <td> 1-102-5a<BR>1-102-5b
 
</tr>
<tr><td>
<tr><td><p> सोपध्यातो भगवता ब्रह्मणा तु महाभिषक्।<BR>उक्तश्च जातो मर्त्येषु पुनर्लोकानवाप्स्यसि।। <td> 1-102-6a<BR>1-102-6b </p></tr>
 
सोपध्यातो भगवता ब्रह्मणा तु महाभिषक्।<BR>उक्तश्च जातो मर्त्येषु पुनर्लोकानवाप्स्यसि।। <td> 1-102-6a<BR>1-102-6b
 
</tr>
<tr><td>
<tr><td><p> यया हृतमनाश्चासि गङ्गया त्वं हि दुर्मते।<BR>सा ते वै मानुषे लोके विप्रियाण्याचरिष्यति।। <td> 1-102-7a<BR>1-102-7b </p></tr>
 
<tr><td><p> यदा ते भविता मन्युस्तदा शापाद्विमोक्ष्यते। <td> 1-102-8a </p></tr>
यया हृतमनाश्चासि गङ्गया त्वं हि दुर्मते।<BR>सा ते वै मानुषे लोके विप्रियाण्याचरिष्यति।। <td> 1-102-7a<BR>1-102-7b
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-102-8x </p></tr>
 
<tr><td><p> स चिन्तयित्वा नृपतिर्नृपानन्यांस्तपोधनान्।। <td> 1-102-8b </p></tr>
</tr>
<tr><td>
 
यदा ते भविता मन्युस्तदा शापाद्विमोक्ष्यते। <td> 1-102-8a
 
</tr>
<tr><td>
 
'''वैशंपायन उवाच।''' <td> 1-102-8x
 
</tr>
<tr><td>
 
स चिन्तयित्वा नृपतिर्नृपानन्यांस्तपोधनान्।। <td> 1-102-8b
 
</tr>
<tr><td>
<tr><td><p> प्रतीपं रोचयामास पितरं भूरितेजसम्।<BR>सा महाभिषजं दृष्ट्वा नदी दैर्याच्च्युतं नृपम्।। <td> 1-102-9a<BR>1-102-9b </p></tr>
 
प्रतीपं रोचयामास पितरं भूरितेजसम्।<BR>सा महाभिषजं दृष्ट्वा नदी दैर्याच्च्युतं नृपम्।। <td> 1-102-9a<BR>1-102-9b
 
</tr>
<tr><td>
<tr><td><p> तमेव मनसा ध्यायन्त्युपावृत्ता सरिद्वरा।<BR>सा तु विध्वस्तवपुषः कश्मलाभिहतान्नृप।। <td> 1-102-10a<BR>1-102-10b </p></tr>
 
तमेव मनसा ध्यायन्त्युपावृत्ता सरिद्वरा।<BR>सा तु विध्वस्तवपुषः कश्मलाभिहतान्नृप।। <td> 1-102-10a<BR>1-102-10b
 
</tr>
<tr><td>
<tr><td><p> ददर्श पथि गच्छन्ती वसून्देवान्दिवौकसः।<BR>तथारूपांश्च तान्दृष्ट्वा प्रपच्छ सरितां वरा।। <td> 1-102-11a<BR>1-102-11b </p></tr>
 
ददर्श पथि गच्छन्ती वसून्देवान्दिवौकसः।<BR>तथारूपांश्च तान्दृष्ट्वा प्रपच्छ सरितां वरा।। <td> 1-102-11a<BR>1-102-11b
 
</tr>
<tr><td>
<tr><td><p> किमिदं नष्टरूपाः स्थ कच्चित्क्षेमं दिवौकसाम्।<BR>तामूचुर्वसवो देवाः शप्ताः स्मो वै महानदि।। <td> 1-102-12a<BR>1-102-12b </p></tr>
 
किमिदं नष्टरूपाः स्थ कच्चित्क्षेमं दिवौकसाम्।<BR>तामूचुर्वसवो देवाः शप्ताः स्मो वै महानदि।। <td> 1-102-12a<BR>1-102-12b
 
</tr>
<tr><td>
<tr><td><p> अल्पेऽपराधे संरम्भाद्वसिष्ठेन महात्मना।<BR>विमूढा हि वयं सर्वे प्रच्छन्नमृषिसत्तमम्।। <td> 1-102-13a<BR>1-102-13b </p></tr>
 
अल्पेऽपराधे संरम्भाद्वसिष्ठेन महात्मना।<BR>विमूढा हि वयं सर्वे प्रच्छन्नमृषिसत्तमम्।। <td> 1-102-13a<BR>1-102-13b
 
</tr>
<tr><td>
<tr><td><p> सन्ध्यां वसिष्ठमासीनं तमत्यभिसृताः पुरा।<BR>तेन कोपाद्वयं शप्ता योनौ संभवतेति ह।। <td> 1-102-14a<BR>1-102-14b </p></tr>
 
सन्ध्यां वसिष्ठमासीनं तमत्यभिसृताः पुरा।<BR>तेन कोपाद्वयं शप्ता योनौ संभवतेति ह।। <td> 1-102-14a<BR>1-102-14b
 
</tr>
<tr><td>
<tr><td><p> न तच्छक्यं निवर्तयितुं यदुक्तं ब्रह्मवादिना।<BR>त्वमस्मान्मानुषी भूत्वा सूष्व पुत्रान्वसून्भुवि।। <td> 1-102-15a<BR>1-102-15b </p></tr>
 
न तच्छक्यं निवर्तयितुं यदुक्तं ब्रह्मवादिना।<BR>त्वमस्मान्मानुषी भूत्वा सूष्व पुत्रान्वसून्भुवि।। <td> 1-102-15a<BR>1-102-15b
 
</tr>
<tr><td>
<tr><td><p> न मानुषीणां जठरं प्रविशेम वयं शुभे।<BR>इत्युक्ता तैश्च वसुभिस्तथेत्युक्त्वाऽब्रवीदिदम्।। <td> 1-102-16a<BR>1-102-16b </p></tr>
 
<tr><td><p> <B>गङ्गोवाच।</B> <td> 1-102-17x </p></tr>
न मानुषीणां जठरं प्रविशेम वयं शुभे।<BR>इत्युक्ता तैश्च वसुभिस्तथेत्युक्त्वाऽब्रवीदिदम्।। <td> 1-102-16a<BR>1-102-16b
<tr><td><p> मर्त्येषु पुरुषश्रेष्ठः को वः कर्ता भविष्यति। <td> 1-102-17a </p></tr>
 
<tr><td><p> <B>वसव ऊचुः।</B> <td> 1-102-17x </p></tr>
</tr>
<tr><td>
 
'''गङ्गोवाच।''' <td> 1-102-17x
 
</tr>
<tr><td>
 
मर्त्येषु पुरुषश्रेष्ठः को वः कर्ता भविष्यति। <td> 1-102-17a
 
</tr>
<tr><td>
 
'''वसव ऊचुः।''' <td> 1-102-17x
 
</tr>
<tr><td>
<tr><td><p> प्रतीपस्य सुतो राजा शान्तनुर्लोकविश्रुतः।<BR>भविता मानुषे लोके स नः कर्ता भविष्यति।। <td> 1-102-17b<BR>1-102-17c </p></tr>
 
<tr><td><p> <B>गङ्गोवाच।</B> <td> 1-102-18x </p></tr>
प्रतीपस्य सुतो राजा शान्तनुर्लोकविश्रुतः।<BR>भविता मानुषे लोके स नः कर्ता भविष्यति।। <td> 1-102-17b<BR>1-102-17c
 
</tr>
<tr><td>
 
'''गङ्गोवाच।''' <td> 1-102-18x
 
</tr>
<tr><td>
<tr><td><p> ममाप्येवं मतं देवा यथा मां वदथानघाः।<BR>प्रियं तस्य करिष्यामि युष्माकं चेतदीप्सितम्।। <td> 1-102-18a<BR>1-102-18b </p></tr>
 
<tr><td><p> <B>वसव ऊचुः।</B> <td> 1-102-19x </p></tr>
ममाप्येवं मतं देवा यथा मां वदथानघाः।<BR>प्रियं तस्य करिष्यामि युष्माकं चेतदीप्सितम्।। <td> 1-102-18a<BR>1-102-18b
 
</tr>
<tr><td>
 
'''वसव ऊचुः।''' <td> 1-102-19x
 
</tr>
<tr><td>
<tr><td><p> जातान्कुमारान्स्वानप्सु प्रक्षेप्तुं वै त्वमर्हसि।<BR>यथा नचिरकालं नो निष्कृतिः स्यात्त्रिलोकगे।। <td> 1-102-19a<BR>1-102-19b </p></tr>
 
जातान्कुमारान्स्वानप्सु प्रक्षेप्तुं वै त्वमर्हसि।<BR>यथा नचिरकालं नो निष्कृतिः स्यात्त्रिलोकगे।। <td> 1-102-19a<BR>1-102-19b
 
</tr>
<tr><td>
<tr><td><p> जिघृक्षवो वयं सर्वे सुरभिं मन्दबुद्धयः।<BR>शप्ता ब्रह्मर्षिणा तेन तांस्त्वं मोचय चाशु नः।। <td> 1-102-20a<BR>1-102-20b </p></tr>
 
<tr><td><p> <B>गङ्गोवाच।</B> <td> 1-102-21x </p></tr>
जिघृक्षवो वयं सर्वे सुरभिं मन्दबुद्धयः।<BR>शप्ता ब्रह्मर्षिणा तेन तांस्त्वं मोचय चाशु नः।। <td> 1-102-20a<BR>1-102-20b
 
</tr>
<tr><td>
 
'''गङ्गोवाच।''' <td> 1-102-21x
 
</tr>
<tr><td>
<tr><td><p> एवमेतत्करिष्यामि पुत्रस्तस्य विधीयताम्।<BR>नास्य मोघः सङ्गमः स्यात्पुत्रहेतोर्मया सह।। <td> 1-102-21a<BR>1-102-21b </p></tr>
 
<tr><td><p> <B>वसव ऊचुः।</B> <td> 1-102-22x </p></tr>
एवमेतत्करिष्यामि पुत्रस्तस्य विधीयताम्।<BR>नास्य मोघः सङ्गमः स्यात्पुत्रहेतोर्मया सह।। <td> 1-102-21a<BR>1-102-21b
 
</tr>
<tr><td>
 
'''वसव ऊचुः।''' <td> 1-102-22x
 
</tr>
<tr><td>
<tr><td><p> तुरीयार्धं प्रदास्यामो वीर्यस्यैकैकशो वयम्।<BR>तेन वीर्येण पुत्रस्ते भविता तस्य चेप्सितः।। <td> 1-102-22a<BR>1-102-22b </p></tr>
 
तुरीयार्धं प्रदास्यामो वीर्यस्यैकैकशो वयम्।<BR>तेन वीर्येण पुत्रस्ते भविता तस्य चेप्सितः।। <td> 1-102-22a<BR>1-102-22b
 
</tr>
<tr><td>
<tr><td><p> न संपत्स्यति मर्त्येषु पुनस्तस्य तु सन्ततिः।<BR>तस्मादपुत्रः पुत्रस्ते भविष्यति स वीर्यवान्।। <td> 1-102-23a<BR>1-102-23b </p></tr>
 
<tr><td><p>।। इति श्रीमन्महाभारते आदिप्रवमि संभवपर्वणि द्व्यधिकशततमोऽध्यायः।। 102 ।। </p></tr>
न संपत्स्यति मर्त्येषु पुनस्तस्य तु सन्ततिः।<BR>तस्मादपुत्रः पुत्रस्ते भविष्यति स वीर्यवान्।। <td> 1-102-23a<BR>1-102-23b
 
</tr>
<tr><td>
 
।। इति श्रीमन्महाभारते आदिप्रवमि संभवपर्वणि द्व्यधिकशततमोऽध्यायः।। 102 ।।
 
</tr>
{{footer
| previous = [[महाभारतम्-01-आदिपर्व-101|आदिपर्व-101]]
| next = [[महाभारतम्-01-आदिपर्व-103|आदिपर्व-103]]
}}
 
[[वर्गः:आदिपर्व]]
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-102" इत्यस्माद् प्रतिप्राप्तम्