"महाभारतम्-01-आदिपर्व-116" इत्यस्य संस्करणे भेदः

(लघु) Bot: adding required templates
आदिपर्व using AWB
पङ्क्तिः १२:
राजाज्ञया माण्डव्यस्य शूलारोपणम्।। 2 ।।<br>
<table>
<tr><td><p> <B>

'''जनमेजय उवाच।</B>''' <td> 1-116-1x </p>

</tr>
<tr><td>
<tr><td><p> किं कृतं कर्म धर्मेण येन शापमुपेयिवान्।<BR>कस्य शापाच्च ब्रह्मर्षेः शूद्रयोनावजायत।। <td> 1-116-1a<BR>1-116-1b </p></tr>
 
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-116-2x </p></tr>
किं कृतं कर्म धर्मेण येन शापमुपेयिवान्।<BR>कस्य शापाच्च ब्रह्मर्षेः शूद्रयोनावजायत।। <td> 1-116-1a<BR>1-116-1b
 
</tr>
<tr><td>
 
'''वैशंपायन उवाच।''' <td> 1-116-2x
 
</tr>
<tr><td>
<tr><td><p> बभूव ब्राह्मणः कश्चिन्माण्डव्य इति विश्रुतः।<BR>धृतिमान्सर्वधर्मज्ञः सत्ये तपसि च स्थितः।। <td> 1-116-2a<BR>1-116-2b </p></tr>
 
बभूव ब्राह्मणः कश्चिन्माण्डव्य इति विश्रुतः।<BR>धृतिमान्सर्वधर्मज्ञः सत्ये तपसि च स्थितः।। <td> 1-116-2a<BR>1-116-2b
 
</tr>
<tr><td>
<tr><td><p> `स तीर्थयात्रां विचरन्नाजगाम यदृच्छया।<BR>संनिकृष्टानि तीर्थानि ग्रामाणां यानि कानि च।<BR>तत्राश्रमपदं कृत्वा वसति स्म महामुनिः।।' <td> 1-116-3a<BR>1-116-3b<BR>1-116-3c </p></tr>
 
`स तीर्थयात्रां विचरन्नाजगाम यदृच्छया।<BR>संनिकृष्टानि तीर्थानि ग्रामाणां यानि कानि च।<BR>तत्राश्रमपदं कृत्वा वसति स्म महामुनिः।।' <td> 1-116-3a<BR>1-116-3b<BR>1-116-3c
 
</tr>
<tr><td>
<tr><td><p> स आश्रमपदद्वारि वृक्षमूले महातपाः।<BR>ऊर्ध्वबाहुर्महायोगी तस्थौ मौनव्रतान्वितः।। <td> 1-116-4a<BR>1-116-4b </p></tr>
 
स आश्रमपदद्वारि वृक्षमूले महातपाः।<BR>ऊर्ध्वबाहुर्महायोगी तस्थौ मौनव्रतान्वितः।। <td> 1-116-4a<BR>1-116-4b
 
</tr>
<tr><td>
<tr><td><p> तस्य कालेन महता तस्मिंस्तपसि वर्ततः।<BR>तमाश्रममनुप्राप्ता दस्यवो लोप्त्रहारिणः।। <td> 1-116-5a<BR>1-116-5b </p></tr>
 
तस्य कालेन महता तस्मिंस्तपसि वर्ततः।<BR>तमाश्रममनुप्राप्ता दस्यवो लोप्त्रहारिणः।। <td> 1-116-5a<BR>1-116-5b
 
</tr>
<tr><td>
<tr><td><p> अनुसार्यमाणा बहुभी रक्षिभिर्भरतर्षभ।<BR>`तामेव वसतिं जग्मुस्ते ग्रामाल्लोप्त्रहारिणः।। <td> 1-116-6a<BR>1-116-6b </p></tr>
 
अनुसार्यमाणा बहुभी रक्षिभिर्भरतर्षभ।<BR>`तामेव वसतिं जग्मुस्ते ग्रामाल्लोप्त्रहारिणः।। <td> 1-116-6a<BR>1-116-6b
 
</tr>
<tr><td>
<tr><td><p> यस्मिन्नावसथे शेते स मुनिः संशितव्रतः।'<BR>ते तस्यावसथे लोप्त्रं दस्यवः कुरुसत्तम।। <td> 1-116-7a<BR>1-116-7b </p></tr>
 
यस्मिन्नावसथे शेते स मुनिः संशितव्रतः।'<BR>ते तस्यावसथे लोप्त्रं दस्यवः कुरुसत्तम।। <td> 1-116-7a<BR>1-116-7b
 
</tr>
<tr><td>
<tr><td><p> निधाय च भयाल्लीनास्तत्रैवानागते बले।<BR>तेषु लीनेष्वथो शीघ्रं ततस्तद्रक्षिणां बलम्।। <td> 1-116-8a<BR>1-116-8b </p></tr>
 
निधाय च भयाल्लीनास्तत्रैवानागते बले।<BR>तेषु लीनेष्वथो शीघ्रं ततस्तद्रक्षिणां बलम्।। <td> 1-116-8a<BR>1-116-8b
 
</tr>
<tr><td>
<tr><td><p> आजगाम ततोऽपश्यंस्तमृषिं तस्करानुगाः।<BR>तमपृच्छंस्ततो राजंस्तथावृत्तं तपोधनम्।। <td> 1-116-9a<BR>1-116-9b </p></tr>
 
आजगाम ततोऽपश्यंस्तमृषिं तस्करानुगाः।<BR>तमपृच्छंस्ततो राजंस्तथावृत्तं तपोधनम्।। <td> 1-116-9a<BR>1-116-9b
 
</tr>
<tr><td>
<tr><td><p> कतरेण पथा याता दस्यवो द्विजसत्तम।<BR>तेन गच्छामहे ब्रह्मन्यथा शीघ्रतरं वयम्।। <td> 1-116-10a<BR>1-116-10b </p></tr>
 
कतरेण पथा याता दस्यवो द्विजसत्तम।<BR>तेन गच्छामहे ब्रह्मन्यथा शीघ्रतरं वयम्।। <td> 1-116-10a<BR>1-116-10b
 
</tr>
<tr><td>
<tr><td><p> तथा तु रक्षिमां तेषां ब्रुवतां स तपोधनः।<BR>न किंचिद्वचनं राजन्नब्रवीत्साध्वसाधु वा।। <td> 1-116-11a<BR>1-116-11b </p></tr>
 
तथा तु रक्षिमां तेषां ब्रुवतां स तपोधनः।<BR>न किंचिद्वचनं राजन्नब्रवीत्साध्वसाधु वा।। <td> 1-116-11a<BR>1-116-11b
 
</tr>
<tr><td>
<tr><td><p> ततस्ते राजपुरुषा विचिन्वानास्तमाश्रमम्।<BR>ददृशुस्तत्र लीनांस्तांश्चोरांस्तद्द्रव्यमेव च।। <td> 1-116-12a<BR>1-116-12b </p></tr>
 
ततस्ते राजपुरुषा विचिन्वानास्तमाश्रमम्।<BR>ददृशुस्तत्र लीनांस्तांश्चोरांस्तद्द्रव्यमेव च।। <td> 1-116-12a<BR>1-116-12b
 
</tr>
<tr><td>
<tr><td><p> ततः शङ्का समभवद्रक्षिणां तं मुनिं प्रति।<BR>संयम्यैनं ततो राज्ञे दस्यूंश्चैव न्यवेदयन्।। <td> 1-116-13a<BR>1-116-13b </p></tr>
 
ततः शङ्का समभवद्रक्षिणां तं मुनिं प्रति।<BR>संयम्यैनं ततो राज्ञे दस्यूंश्चैव न्यवेदयन्।। <td> 1-116-13a<BR>1-116-13b
 
</tr>
<tr><td>
<tr><td><p> तं राजा सह तैश्चोरैरन्वशाद्वध्यतामिति।<BR>स रक्षिभिस्तैरज्ञातः शूले प्रोतो महातपाः।। <td> 1-116-14a<BR>1-116-14b </p></tr>
 
तं राजा सह तैश्चोरैरन्वशाद्वध्यतामिति।<BR>स रक्षिभिस्तैरज्ञातः शूले प्रोतो महातपाः।। <td> 1-116-14a<BR>1-116-14b
 
</tr>
<tr><td>
<tr><td><p> ततस्ते शूलमारोप्य तं मुनिं रक्षिणस्तदा।<BR>प्रतिजग्मुर्महीपालं धनान्यादाय तान्यथ।। <td> 1-116-15a<BR>1-116-15b </p></tr>
 
ततस्ते शूलमारोप्य तं मुनिं रक्षिणस्तदा।<BR>प्रतिजग्मुर्महीपालं धनान्यादाय तान्यथ।। <td> 1-116-15a<BR>1-116-15b
 
</tr>
<tr><td>
<tr><td><p> शूलस्थः स तु धर्मात्मा कालेन महता ततः।<BR>निराहारोऽपि विप्रर्षिर्मरणं नाभ्यपद्यत।। <td> 1-116-16a<BR>1-116-16b </p></tr>
 
शूलस्थः स तु धर्मात्मा कालेन महता ततः।<BR>निराहारोऽपि विप्रर्षिर्मरणं नाभ्यपद्यत।। <td> 1-116-16a<BR>1-116-16b
 
</tr>
<tr><td>
<tr><td><p> धारयामास च प्राणानृषींश्च समुपानयत्।<BR>शूलाग्रे तप्यमानेन तपस्तेन महात्मना।। <td> 1-116-17a<BR>1-116-17b </p></tr>
 
धारयामास च प्राणानृषींश्च समुपानयत्।<BR>शूलाग्रे तप्यमानेन तपस्तेन महात्मना।। <td> 1-116-17a<BR>1-116-17b
 
</tr>
<tr><td>
<tr><td><p> सन्तापं परमं जग्मुर्मुनयस्तपसाऽन्विताः।<BR>ते रात्रौ शकुना भूत्वा सन्निपत्त्य तु भारत।<BR>दर्शन्तो यथाशक्ति तमपृच्छन्द्विजोत्तमम्।। <td> 1-116-18a<BR>1-116-18b<BR>1-116-18c </p></tr>
 
सन्तापं परमं जग्मुर्मुनयस्तपसाऽन्विताः।<BR>ते रात्रौ शकुना भूत्वा सन्निपत्त्य तु भारत।<BR>दर्शन्तो यथाशक्ति तमपृच्छन्द्विजोत्तमम्।। <td> 1-116-18a<BR>1-116-18b<BR>1-116-18c
 
</tr>
<tr><td>
<tr><td><p> श्रोतुमिच्छामहे ब्रह्मन्किं पापं कृतवानसि।<BR>येनेह समनुप्राप्तं शूले दुःखभयं महत्।। <td> 1-116-19a<BR>1-116-19b </p></tr>
 
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि षोडशाधिकशततमोऽध्यायः।। 116 ।। <td> </p></tr></table>
श्रोतुमिच्छामहे ब्रह्मन्किं पापं कृतवानसि।<BR>येनेह समनुप्राप्तं शूले दुःखभयं महत्।। <td> 1-116-19a<BR>1-116-19b
 
</tr>
<tr><td>
 
।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि षोडशाधिकशततमोऽध्यायः।। 116 ।। <td>
 
</tr></table>
1-116-1 कस्य कीदृशस्य।।
1-116-6 लोप्त्रं लुप्यत इति व्युत्पत्त्या चोरापहृतं धनम्।।
Line ६७ ⟶ १५५:
| next = [[महाभारतम्-01-आदिपर्व-117|आदिपर्व-117]]
}}
 
[[वर्गः:आदिपर्व]]
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-116" इत्यस्माद् प्रतिप्राप्तम्