"महाभारतम्-01-आदिपर्व-154" इत्यस्य संस्करणे भेदः

(लघु) Bot: adding required templates
आदिपर्व using AWB
पङ्क्तिः १३:
दुर्योधनधृतराष्ट्रसंवादः।। 3 ।।<br>
<table>
<tr><td>
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-1534-1x </p></tr>
 
'''वैशंपायन उवाच।''' <td> 1-1534-1x
 
</tr>
<tr><td>
<tr><td><p> कणिकस्य मतं श्रुत्वा कार्त्स्न्येन भरतर्षभ।<BR>दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः।<BR>दुशासनचतुर्थास्ते मन्त्रयामासुरेकदा।। <td> 1-154-1a<BR>1-154-1b<BR>1-154-1c </p></tr>
 
कणिकस्य मतं श्रुत्वा कार्त्स्न्येन भरतर्षभ।<BR>दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः।<BR>दुशासनचतुर्थास्ते मन्त्रयामासुरेकदा।। <td> 1-154-1a<BR>1-154-1b<BR>1-154-1c
 
</tr>
<tr><td>
<tr><td><p> ते कौरव्यमनुज्ञाप्य धृतराष्ट्रं नराधिपम्।<BR>दहने तु सपुत्रायाः कुन्त्या बुद्धिमकारयन्।। <td> 1-154-2a<BR>1-154-2b </p></tr>
 
ते कौरव्यमनुज्ञाप्य धृतराष्ट्रं नराधिपम्।<BR>दहने तु सपुत्रायाः कुन्त्या बुद्धिमकारयन्।। <td> 1-154-2a<BR>1-154-2b
 
</tr>
<tr><td>
<tr><td><p> तेषामिङ्गितभावज्ञो विदुरस्तत्त्वदर्शिवान्।<BR>आकारेण च तं मन्त्रं बुबुधे दुष्टचेतसाम्।। <td> 1-154-3a<BR>1-154-3b </p></tr>
 
तेषामिङ्गितभावज्ञो विदुरस्तत्त्वदर्शिवान्।<BR>आकारेण च तं मन्त्रं बुबुधे दुष्टचेतसाम्।। <td> 1-154-3a<BR>1-154-3b
 
</tr>
<tr><td>
<tr><td><p> ततो विदितवेद्यात्मा पाण्डवानां हिते रतः।<BR>पलायने मतिं चक्रे कुन्त्याः पुत्रैः सहानघः।। <td> 1-154-4a<BR>1-154-4b </p></tr>
 
ततो विदितवेद्यात्मा पाण्डवानां हिते रतः।<BR>पलायने मतिं चक्रे कुन्त्याः पुत्रैः सहानघः।। <td> 1-154-4a<BR>1-154-4b
 
</tr>
<tr><td>
<tr><td><p> ततो वातसहां नावं यन्त्रयुक्तां पताकिनीम्।<BR>ऊर्मिक्षमां दृढां कृत्वा कुन्तीमिदमुवाच ह।। <td> 1-154-5a<BR>1-154-5b </p></tr>
 
ततो वातसहां नावं यन्त्रयुक्तां पताकिनीम्।<BR>ऊर्मिक्षमां दृढां कृत्वा कुन्तीमिदमुवाच ह।। <td> 1-154-5a<BR>1-154-5b
 
</tr>
<tr><td>
<tr><td><p> एष जातः कुलस्यास्य कीर्तिवंशप्रणाशनः।<BR>धृतराष्ट्रः परीतात्मा धर्मं त्यजति शाश्वतम्।। <td> 1-154-6a<BR>1-154-6b </p></tr>
 
एष जातः कुलस्यास्य कीर्तिवंशप्रणाशनः।<BR>धृतराष्ट्रः परीतात्मा धर्मं त्यजति शाश्वतम्।। <td> 1-154-6a<BR>1-154-6b
 
</tr>
<tr><td>
<tr><td><p> इयं वारिपथे युक्ता तरङ्गपवनक्षमा।<BR>नौर्यया मृत्युपाशात्त्वं सपुत्रा मोक्ष्यसे शुभे।। <td> 1-154-7a<BR>1-154-7b </p></tr>
 
इयं वारिपथे युक्ता तरङ्गपवनक्षमा।<BR>नौर्यया मृत्युपाशात्त्वं सपुत्रा मोक्ष्यसे शुभे।। <td> 1-154-7a<BR>1-154-7b
 
</tr>
<tr><td>
<tr><td><p> तच्छ्रुत्वा व्यथिता कुन्ती पुत्रैः सह यशस्विनी।<BR>नावमारुह्य गङ्गायां प्रययौ भरतर्षभ।। <td> 1-154-8a<BR>1-154-8b </p></tr>
 
तच्छ्रुत्वा व्यथिता कुन्ती पुत्रैः सह यशस्विनी।<BR>नावमारुह्य गङ्गायां प्रययौ भरतर्षभ।। <td> 1-154-8a<BR>1-154-8b
 
</tr>
<tr><td>
<tr><td><p> ततो विदुरवाक्येन नावं विक्षिप्य पाण्डवाः।<BR>धनं चादाय तैर्दत्तमरिष्टं प्राविशन्वनम्।। <td> 1-154-9a<BR>1-154-9b </p></tr>
 
ततो विदुरवाक्येन नावं विक्षिप्य पाण्डवाः।<BR>धनं चादाय तैर्दत्तमरिष्टं प्राविशन्वनम्।। <td> 1-154-9a<BR>1-154-9b
 
</tr>
<tr><td>
<tr><td><p> निषादी पञ्चपुत्रा तु जातेषु तत्र वेश्मनि।<BR>कारणाभ्यागता दग्धा सह पुत्रैरनागसा।। <td> 1-154-10a<BR>1-154-10b </p></tr>
 
निषादी पञ्चपुत्रा तु जातेषु तत्र वेश्मनि।<BR>कारणाभ्यागता दग्धा सह पुत्रैरनागसा।। <td> 1-154-10a<BR>1-154-10b
 
</tr>
<tr><td>
<tr><td><p> स च म्लेच्छाधमः पापो दग्धस्तत्र पुरोचनः।<BR>वञ्चिताश्च दुरात्मानो धार्तराष्ट्राः सहानुगाः।। <td> 1-154-11a<BR>1-154-11b </p></tr>
 
स च म्लेच्छाधमः पापो दग्धस्तत्र पुरोचनः।<BR>वञ्चिताश्च दुरात्मानो धार्तराष्ट्राः सहानुगाः।। <td> 1-154-11a<BR>1-154-11b
 
</tr>
<tr><td>
<tr><td><p> अविज्ञाता महात्मनो जनानामक्षतास्तथा।<BR>जनन्या सह कौन्तेया मुक्ता विदुरमन्त्रिताः।। <td> 1-154-12a<BR>1-154-12b </p></tr>
 
अविज्ञाता महात्मनो जनानामक्षतास्तथा।<BR>जनन्या सह कौन्तेया मुक्ता विदुरमन्त्रिताः।। <td> 1-154-12a<BR>1-154-12b
 
</tr>
<tr><td>
<tr><td><p> ततस्तस्मिन्पुरे लोका नगरे वारणावते।<BR>दृष्ट्वा जतुगृहं दग्धमन्वशोचन्त दुःखिताः।। <td> 1-154-13a<BR>1-154-13b </p></tr>
 
ततस्तस्मिन्पुरे लोका नगरे वारणावते।<BR>दृष्ट्वा जतुगृहं दग्धमन्वशोचन्त दुःखिताः।। <td> 1-154-13a<BR>1-154-13b
 
</tr>
<tr><td>
<tr><td><p> प्रेषयामासू राजानं यथावृत्तं निवेदितुम्।<BR>संवृतस्ते महान्कामः पाण्डवान्दग्धवानसि।। <td> 1-154-14a<BR>1-154-14b </p></tr>
 
प्रेषयामासू राजानं यथावृत्तं निवेदितुम्।<BR>संवृतस्ते महान्कामः पाण्डवान्दग्धवानसि।। <td> 1-154-14a<BR>1-154-14b
 
</tr>
<tr><td>
<tr><td><p> सकामो भव कौरव्य भुङ्क्ष्व राज्यं सपुत्रकः।<BR>तच्छ्रुत्वा धृतराष्ट्रस्तु सहपुत्रेण शोचयन्।। <td> 1-154-15a<BR>1-154-15b </p></tr>
 
सकामो भव कौरव्य भुङ्क्ष्व राज्यं सपुत्रकः।<BR>तच्छ्रुत्वा धृतराष्ट्रस्तु सहपुत्रेण शोचयन्।। <td> 1-154-15a<BR>1-154-15b
 
</tr>
<tr><td>
<tr><td><p> प्रेतकार्याणि च तथा चकार सह बान्धवैः।<BR>पाण्डवानां तथा क्षत्ता भीष्मश्च कुरुसत्तमः।। <td> 1-154-16a<BR>1-154-16b </p></tr>
 
<tr><td><p> <B>जनमेजय उवाच।</B> <td> 1-154-17x </p></tr>
प्रेतकार्याणि च तथा चकार सह बान्धवैः।<BR>पाण्डवानां तथा क्षत्ता भीष्मश्च कुरुसत्तमः।। <td> 1-154-16a<BR>1-154-16b
 
</tr>
<tr><td>
 
'''जनमेजय उवाच।''' <td> 1-154-17x
 
</tr>
<tr><td>
<tr><td><p> पुनर्विस्तरशः श्रोतुमिच्छामि द्विजसत्तम।<BR>दाहं जतुगृहस्यैव पाण्डवानां च मोक्षणम्।। <td> 1-154-17a<BR>1-154-17b </p></tr>
 
पुनर्विस्तरशः श्रोतुमिच्छामि द्विजसत्तम।<BR>दाहं जतुगृहस्यैव पाण्डवानां च मोक्षणम्।। <td> 1-154-17a<BR>1-154-17b
 
</tr>
<tr><td>
<tr><td><p> सुनृशंसमिदं कर्म तेषां क्रूरोपसंहितम्।<BR>कीर्तयस्व यथावृत्तं परं कौतूहलं मम।। <td> 1-154-18a<BR>1-154-18b </p></tr>
 
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-154-19x </p></tr>
सुनृशंसमिदं कर्म तेषां क्रूरोपसंहितम्।<BR>कीर्तयस्व यथावृत्तं परं कौतूहलं मम।। <td> 1-154-18a<BR>1-154-18b
 
</tr>
<tr><td>
 
'''वैशंपायन उवाच।''' <td> 1-154-19x
 
</tr>
<tr><td>
<tr><td><p> शृणु विस्तरशो राजन्वदतो मे परन्तप।<BR>दाहं जतुगृहस्यैतत्पाण्डवानां च मोक्षणम्।। <td> 1-154-19a<BR>1-154-19b </p></tr>
 
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-154-20x </p></tr>
शृणु विस्तरशो राजन्वदतो मे परन्तप।<BR>दाहं जतुगृहस्यैतत्पाण्डवानां च मोक्षणम्।। <td> 1-154-19a<BR>1-154-19b
 
</tr>
<tr><td>
 
'''वैशंपायन उवाच।''' <td> 1-154-20x
 
</tr>
<tr><td>
<tr><td><p> ततो दुर्योधनो राजा धृतराष्ट्रमभाषत।<BR>पाण्डवेभ्यो भयं नः स्यात्तान्विवासयतां भवान्।<BR>निपुणेनाभ्युपायेन नगरं वारणावतम्।। <td> 1-154-20a<BR>1-154-20b<BR>1-154-20c </p></tr>
 
ततो दुर्योधनो राजा धृतराष्ट्रमभाषत।<BR>पाण्डवेभ्यो भयं नः स्यात्तान्विवासयतां भवान्।<BR>निपुणेनाभ्युपायेन नगरं वारणावतम्।। <td> 1-154-20a<BR>1-154-20b<BR>1-154-20c
 
</tr>
<tr><td>
<tr><td><p> धृतराष्ट्रस्तु पुत्रेण श्रुत्वा वचनमीरितम्।<BR>मुहूर्तमिव संचिन्त्य दुर्योधनमथाब्रवीत्।। <td> 1-154-21a<BR>1-154-21b </p></tr>
 
धृतराष्ट्रस्तु पुत्रेण श्रुत्वा वचनमीरितम्।<BR>मुहूर्तमिव संचिन्त्य दुर्योधनमथाब्रवीत्।। <td> 1-154-21a<BR>1-154-21b
 
</tr>
<tr><td>
<tr><td><p> धर्मनित्यः सदा पाण्डुस्तथा धर्मपरायणः।<BR>सर्वेषु ज्ञातिषु तथा मयि त्वासीद्विशेषतः।। <td> 1-154-22a<BR>1-154-22b </p></tr>
 
धर्मनित्यः सदा पाण्डुस्तथा धर्मपरायणः।<BR>सर्वेषु ज्ञातिषु तथा मयि त्वासीद्विशेषतः।। <td> 1-154-22a<BR>1-154-22b
 
</tr>
<tr><td>
<tr><td><p> नासौ किंचिद्विजानाति भोजनादिचिकीर्षितम्।<BR>निवेदयति नित्यं हि मम राज्यं धृतव्रतः।। <td> 1-154-23a<BR>1-154-23b </p></tr>
 
नासौ किंचिद्विजानाति भोजनादिचिकीर्षितम्।<BR>निवेदयति नित्यं हि मम राज्यं धृतव्रतः।। <td> 1-154-23a<BR>1-154-23b
 
</tr>
<tr><td>
<tr><td><p> तस्य पुत्रो यथा पाण्डुस्तथा धर्मपरायणः।<BR>गुणवान्लोकविख्यातः पौरवाणां सुसंमतः।। <td> 1-154-24a<BR>1-154-24b </p></tr>
 
तस्य पुत्रो यथा पाण्डुस्तथा धर्मपरायणः।<BR>गुणवान्लोकविख्यातः पौरवाणां सुसंमतः।। <td> 1-154-24a<BR>1-154-24b
 
</tr>
<tr><td>
<tr><td><p> स कथं शक्यतेऽस्माभिरपाकर्तुं बलादितः।<BR>पितृपैतामाहाद्राज्यात्ससहायो विशेषतः।। <td> 1-154-25a<BR>1-154-25b </p></tr>
 
स कथं शक्यतेऽस्माभिरपाकर्तुं बलादितः।<BR>पितृपैतामाहाद्राज्यात्ससहायो विशेषतः।। <td> 1-154-25a<BR>1-154-25b
 
</tr>
<tr><td>
<tr><td><p> भृता हि पाण्डुनाऽमात्या बलं च सततं भृतम्।<BR>भृताः पुत्राश्च पौत्राश्च तेषामपि विशेषतः।। <td> 1-154-26a<BR>1-154-26b </p></tr>
 
भृता हि पाण्डुनाऽमात्या बलं च सततं भृतम्।<BR>भृताः पुत्राश्च पौत्राश्च तेषामपि विशेषतः।। <td> 1-154-26a<BR>1-154-26b
 
</tr>
<tr><td>
<tr><td><p> ते पुरा सत्कृतास्तात पाण्डुना नागरा जनाः।<BR>कथं युधिष्ठिरस्यार्थे न नो हन्युः सबान्धवान्।। <td> 1-154-27a<BR>1-154-27b </p></tr>
 
<tr><td><p> <B>दुर्योधन उवाच।</B> <td> 1-154-28x </p></tr>
ते पुरा सत्कृतास्तात पाण्डुना नागरा जनाः।<BR>कथं युधिष्ठिरस्यार्थे न नो हन्युः सबान्धवान्।। <td> 1-154-27a<BR>1-154-27b
 
</tr>
<tr><td>
 
'''दुर्योधन उवाच।''' <td> 1-154-28x
 
</tr>
<tr><td>
<tr><td><p> एवमेतन्मया तात भावितं दोषमात्मनि।<BR>दृष्ट्वा प्रकृतयः सर्वा अर्थमानेन पूजिताः।। <td> 1-154-28a<BR>1-154-28b </p></tr>
 
एवमेतन्मया तात भावितं दोषमात्मनि।<BR>दृष्ट्वा प्रकृतयः सर्वा अर्थमानेन पूजिताः।। <td> 1-154-28a<BR>1-154-28b
 
</tr>
<tr><td>
<tr><td><p> ध्रुवमस्मत्सहायास्ते भविष्यन्ति प्रधानतः।<BR>अर्थवर्गः सहामात्यो मत्संस्थोऽद्य महीपते।। <td> 1-154-29a<BR>1-154-29b </p></tr>
 
ध्रुवमस्मत्सहायास्ते भविष्यन्ति प्रधानतः।<BR>अर्थवर्गः सहामात्यो मत्संस्थोऽद्य महीपते।। <td> 1-154-29a<BR>1-154-29b
 
</tr>
<tr><td>
<tr><td><p> स भवान्पाण्डवानाशु विवासयितुमर्हति।<BR>मृदुनैवाभ्युपायेन नगरं वारणावतम्।। <td> 1-154-30a<BR>1-154-30b </p></tr>
 
स भवान्पाण्डवानाशु विवासयितुमर्हति।<BR>मृदुनैवाभ्युपायेन नगरं वारणावतम्।। <td> 1-154-30a<BR>1-154-30b
 
</tr>
<tr><td>
<tr><td><p> यदा प्रतिष्ठितं राज्यं मयि राजन्भविष्यति।<BR>तदा कुन्ती सहापत्या पुनरेष्यति भारत।। <td> 1-154-31a<BR>1-154-31b </p></tr>
 
<tr><td><p> <B>धृतराष्ट्र उवाच।</B> <td> 1-154-32x </p></tr>
यदा प्रतिष्ठितं राज्यं मयि राजन्भविष्यति।<BR>तदा कुन्ती सहापत्या पुनरेष्यति भारत।। <td> 1-154-31a<BR>1-154-31b
 
</tr>
<tr><td>
 
'''धृतराष्ट्र उवाच।''' <td> 1-154-32x
 
</tr>
<tr><td>
<tr><td><p> दुर्योधन ममाप्येतद्धृदि संपरिवर्तते।<BR>अभिप्रायस्य पापत्वान्नैवं तु विवृणोम्यहम्।। <td> 1-154-32a<BR>1-154-32b </p></tr>
 
दुर्योधन ममाप्येतद्धृदि संपरिवर्तते।<BR>अभिप्रायस्य पापत्वान्नैवं तु विवृणोम्यहम्।। <td> 1-154-32a<BR>1-154-32b
 
</tr>
<tr><td>
<tr><td><p> न च भीष्मो न च द्रोणो न च क्षत्ता न गौतमः।<BR>विवास्यमानान्कौन्तेयाननुमंस्यन्ति कर्हिचित्।। <td> 1-154-33a<BR>1-154-33b </p></tr>
 
न च भीष्मो न च द्रोणो न च क्षत्ता न गौतमः।<BR>विवास्यमानान्कौन्तेयाननुमंस्यन्ति कर्हिचित्।। <td> 1-154-33a<BR>1-154-33b
 
</tr>
<tr><td>
<tr><td><p> समा हि कौरवेयाणां वयं ते चैव पुत्रक।<BR>नैते विषममिच्छेयुर्धर्मयुक्ता मनस्विनः।। <td> 1-154-34a<BR>1-154-34b </p></tr>
 
समा हि कौरवेयाणां वयं ते चैव पुत्रक।<BR>नैते विषममिच्छेयुर्धर्मयुक्ता मनस्विनः।। <td> 1-154-34a<BR>1-154-34b
 
</tr>
<tr><td>
<tr><td><p> ते वयं कौरवेयाणामेतेषां च महात्मनाम्।<BR>कथं न वध्यतां तात गच्छाम जगतस्तथा।। <td> 1-154-35a<BR>1-154-35b </p></tr>
 
<tr><td><p> <B>दुर्योधन उवाच।</B> <td> 1-154-36x </p></tr>
ते वयं कौरवेयाणामेतेषां च महात्मनाम्।<BR>कथं न वध्यतां तात गच्छाम जगतस्तथा।। <td> 1-154-35a<BR>1-154-35b
 
</tr>
<tr><td>
 
'''दुर्योधन उवाच।''' <td> 1-154-36x
 
</tr>
<tr><td>
<tr><td><p> मध्यस्थः सततं भीष्मो द्रोणपुत्रो मयि स्थितः।<BR>यतः पुत्रस्ततो द्रोणो भविता नात्र संशयः।। <td> 1-154-36a<BR>1-154-36b </p></tr>
 
मध्यस्थः सततं भीष्मो द्रोणपुत्रो मयि स्थितः।<BR>यतः पुत्रस्ततो द्रोणो भविता नात्र संशयः।। <td> 1-154-36a<BR>1-154-36b
 
</tr>
<tr><td>
<tr><td><p> कृपः शारद्वतश्चैव यत एतौ ततो भवेत्।<BR>द्रोणं च भागिनेयं च न स त्यक्ष्यति कर्हिचित्।। <td> 1-154-37a<BR>1-154-37b </p></tr>
 
कृपः शारद्वतश्चैव यत एतौ ततो भवेत्।<BR>द्रोणं च भागिनेयं च न स त्यक्ष्यति कर्हिचित्।। <td> 1-154-37a<BR>1-154-37b
 
</tr>
<tr><td>
<tr><td><p> क्षत्ताऽर्थबद्धस्त्वस्माकं प्रच्छन्नं संयतः परैः।<BR>न चैकः स समर्थोऽस्मान्पाम्डवार्थेऽधिबाधितुम्।। <td> 1-154-38a<BR>1-154-38b </p></tr>
 
क्षत्ताऽर्थबद्धस्त्वस्माकं प्रच्छन्नं संयतः परैः।<BR>न चैकः स समर्थोऽस्मान्पाम्डवार्थेऽधिबाधितुम्।। <td> 1-154-38a<BR>1-154-38b
 
</tr>
<tr><td>
<tr><td><p> सुविस्रब्धः पाण्डुपुत्रान्सह मात्रा प्रवासय।<BR>वारणावतमद्यैव यथा यान्ति यथा कुरु।। <td> 1-154-39a<BR>1-154-39b </p></tr>
 
सुविस्रब्धः पाण्डुपुत्रान्सह मात्रा प्रवासय।<BR>वारणावतमद्यैव यथा यान्ति यथा कुरु।। <td> 1-154-39a<BR>1-154-39b
 
</tr>
<tr><td>
<tr><td><p> विनिद्रकरणं घोरं हृदि शल्यमिवार्पितम्।<BR>शोकपावकमुद्भूतं कर्मणैतेन नाशय।। <td> 1-154-40a<BR>1-154-40b </p></tr>
 
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि <br>जतुगृहपर्वणि चतुःपञ्चाशदधिकशततमोऽध्यायः।। 154 ।। <td> </p></tr></table>
विनिद्रकरणं घोरं हृदि शल्यमिवार्पितम्।<BR>शोकपावकमुद्भूतं कर्मणैतेन नाशय।। <td> 1-154-40a<BR>1-154-40b
 
</tr>
<tr><td>
 
।। इति श्रीमन्महाभारते आदिपर्वणि <br>जतुगृहपर्वणि चतुःपञ्चाशदधिकशततमोऽध्यायः।। 154 ।। <td>
 
</tr></table>
= =
1-154-2 अनुज्ञाप्य पृष्ट्वा।।
Line ११५ ⟶ ३०७:
| next = [[महाभारतम्-01-आदिपर्व-155|आदिपर्व-155]]
}}
 
[[वर्गः:आदिपर्व]]
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-154" इत्यस्माद् प्रतिप्राप्तम्