"महाभारतम्-01-आदिपर्व-155" इत्यस्य संस्करणे भेदः

(लघु) Bot: adding required templates
आदिपर्व using AWB
पङ्क्तिः १२:
पाण्डवानां वारणावतयात्रार्थं धृतराष्ट्रानुज्ञा।। 2 ।।<br>
<table>
<tr><td>
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-155-1x </p></tr>
 
'''वैशंपायन उवाच।''' <td> 1-155-1x
 
</tr>
<tr><td>
<tr><td><p> ततो दुर्योधनो राजा सर्वास्तु प्रकृतीः शनैः।<BR>अर्थमानप्रदानाभ्यां संजहार सहानुजः।<BR>`युयुत्सुमपनीयैकं धार्तराष्ट्रं सहोदरम्।।' <td> 1-155-1a<BR>1-155-1b<BR>1-155-1c </p></tr>
 
ततो दुर्योधनो राजा सर्वास्तु प्रकृतीः शनैः।<BR>अर्थमानप्रदानाभ्यां संजहार सहानुजः।<BR>`युयुत्सुमपनीयैकं धार्तराष्ट्रं सहोदरम्।।' <td> 1-155-1a<BR>1-155-1b<BR>1-155-1c
 
</tr>
<tr><td>
<tr><td><p> धृतराष्ट्रप्रयुक्तास्तु केचित्कुशलमन्त्रिणः।<BR>कथयाञ्चक्रिरे रम्यं नगरं वारणावतम्।। <td> 1-155-2a<BR>1-155-2b </p></tr>
 
धृतराष्ट्रप्रयुक्तास्तु केचित्कुशलमन्त्रिणः।<BR>कथयाञ्चक्रिरे रम्यं नगरं वारणावतम्।। <td> 1-155-2a<BR>1-155-2b
 
</tr>
<tr><td>
<tr><td><p> अयं समाजः सुमहान्रमणीयतमो भुवि।<BR>उपस्थितः पशुपतेर्नगरे वारणावते।। <td> 1-155-3a<BR>1-155-3b </p></tr>
 
अयं समाजः सुमहान्रमणीयतमो भुवि।<BR>उपस्थितः पशुपतेर्नगरे वारणावते।। <td> 1-155-3a<BR>1-155-3b
 
</tr>
<tr><td>
<tr><td><p> सर्वरत्नसमाकीर्णे पुण्यदेशे मनोरमे।<BR>इत्येवं धृतराष्ट्रस्य वचनाच्चक्रिरे कथाः।। <td> 1-155-4a<BR>1-155-4b </p></tr>
 
सर्वरत्नसमाकीर्णे पुण्यदेशे मनोरमे।<BR>इत्येवं धृतराष्ट्रस्य वचनाच्चक्रिरे कथाः।। <td> 1-155-4a<BR>1-155-4b
 
</tr>
<tr><td>
<tr><td><p> कथ्यमाने तथा रम्ये नगरे वारणावते।<BR>गमने पाण्डुपुत्राणां जज्ञे तत्र मतिर्नृप।। <td> 1-155-5a<BR>1-155-5b </p></tr>
 
कथ्यमाने तथा रम्ये नगरे वारणावते।<BR>गमने पाण्डुपुत्राणां जज्ञे तत्र मतिर्नृप।। <td> 1-155-5a<BR>1-155-5b
 
</tr>
<tr><td>
<tr><td><p> यदा त्वमन्यत नृपो जातकौतूहला इति।<BR>उवाचैतानेत्य तदा पाण्डवानम्बिकासुतः।। <td> 1-155-6a<BR>1-155-6b </p></tr>
 
यदा त्वमन्यत नृपो जातकौतूहला इति।<BR>उवाचैतानेत्य तदा पाण्डवानम्बिकासुतः।। <td> 1-155-6a<BR>1-155-6b
 
</tr>
<tr><td>
<tr><td><p> `अधीतानि च शास्त्राणि युष्माभिरिह कृत्स्नशः।<BR>अस्त्राणि च तथा द्रोणाद्गौतमाच्च शरद्वतः।। <td> 1-155-7a<BR>1-155-7b </p></tr>
 
`अधीतानि च शास्त्राणि युष्माभिरिह कृत्स्नशः।<BR>अस्त्राणि च तथा द्रोणाद्गौतमाच्च शरद्वतः।। <td> 1-155-7a<BR>1-155-7b
 
</tr>
<tr><td>
<tr><td><p> कृतकृत्या भवन्तस्तु सर्वविद्याविशारदाः।<BR>सोऽहमेवं गते ताताश्चिन्तयामि समन्ततः।<BR>रक्षणे व्यवहारे च राज्यस्य सततं हिते।।' <td> 1-155-8a<BR>1-155-8b<BR>1-155-8c </p></tr>
 
कृतकृत्या भवन्तस्तु सर्वविद्याविशारदाः।<BR>सोऽहमेवं गते ताताश्चिन्तयामि समन्ततः।<BR>रक्षणे व्यवहारे च राज्यस्य सततं हिते।।' <td> 1-155-8a<BR>1-155-8b<BR>1-155-8c
 
</tr>
<tr><td>
<tr><td><p> ममैते पुरुषा नित्यं कथयन्ति पुनःपुनः।<BR>रमणीयतमं लोके नगरं वारणावतम्।। <td> 1-155-9a<BR>1-155-9b </p></tr>
 
ममैते पुरुषा नित्यं कथयन्ति पुनःपुनः।<BR>रमणीयतमं लोके नगरं वारणावतम्।। <td> 1-155-9a<BR>1-155-9b
 
</tr>
<tr><td>
<tr><td><p> ते ताता यदि मन्यध्वमुत्सवं वारणावते।<BR>सगणाः सान्वयाश्चैव विहरध्वं यथाऽमराः।। <td> 1-155-10a<BR>1-155-10b </p></tr>
 
ते ताता यदि मन्यध्वमुत्सवं वारणावते।<BR>सगणाः सान्वयाश्चैव विहरध्वं यथाऽमराः।। <td> 1-155-10a<BR>1-155-10b
 
</tr>
<tr><td>
<tr><td><p> ब्राह्मणेभ्यश्च रत्नानि गायनेभ्यश्च सर्वशः।<BR>प्रयच्छध्वं यथाकामं देवा इव सुवर्चसः।। <td> 1-155-11a<BR>1-155-11b </p></tr>
 
ब्राह्मणेभ्यश्च रत्नानि गायनेभ्यश्च सर्वशः।<BR>प्रयच्छध्वं यथाकामं देवा इव सुवर्चसः।। <td> 1-155-11a<BR>1-155-11b
 
</tr>
<tr><td>
<tr><td><p> कंचित्कालं विहृत्यैवमनुभूय परां मुदम्।<BR>इदं वै हास्तिनपुरं सुखिनः पुनरेष्यथ।। <td> 1-155-12a<BR>1-155-12b </p></tr>
 
कंचित्कालं विहृत्यैवमनुभूय परां मुदम्।<BR>इदं वै हास्तिनपुरं सुखिनः पुनरेष्यथ।। <td> 1-155-12a<BR>1-155-12b
 
</tr>
<tr><td>
<tr><td><p> `निवसध्वं च तत्रैव संरक्षणपरायणाः।<BR>वैलक्षण्यं न वै तत्र भविष्यति परंतपाः।।' <td> 1-155-13a<BR>1-155-13b </p></tr>
 
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-155-14x </p></tr>
`निवसध्वं च तत्रैव संरक्षणपरायणाः।<BR>वैलक्षण्यं न वै तत्र भविष्यति परंतपाः।।' <td> 1-155-13a<BR>1-155-13b
 
</tr>
<tr><td>
 
'''वैशंपायन उवाच।''' <td> 1-155-14x
 
</tr>
<tr><td>
<tr><td><p> धृतराष्ट्रस्य तं काममनुबुध्य युधिष्ठिरः।<BR>आत्मनश्चासहायत्वं तथेति प्रत्युवाच तम्।। <td> 1-155-14a<BR>1-155-14b </p></tr>
 
धृतराष्ट्रस्य तं काममनुबुध्य युधिष्ठिरः।<BR>आत्मनश्चासहायत्वं तथेति प्रत्युवाच तम्।। <td> 1-155-14a<BR>1-155-14b
 
</tr>
<tr><td>
<tr><td><p> ततो भीष्मं शान्तनवं विदुरं च महामतिम्।<BR>द्रोणं च बाह्लिकं चैव सोमदत्तं च कौरवम्।। <td> 1-155-15a<BR>1-155-15b </p></tr>
 
ततो भीष्मं शान्तनवं विदुरं च महामतिम्।<BR>द्रोणं च बाह्लिकं चैव सोमदत्तं च कौरवम्।। <td> 1-155-15a<BR>1-155-15b
 
</tr>
<tr><td>
<tr><td><p> कृपमाचार्यपुत्रं च भूरिश्रवसमेव च।<BR>मान्यानन्यानमात्यांश्च ब्राह्मणांश्च तपोधनान्।। <td> 1-155-16a<BR>1-155-16b </p></tr>
 
कृपमाचार्यपुत्रं च भूरिश्रवसमेव च।<BR>मान्यानन्यानमात्यांश्च ब्राह्मणांश्च तपोधनान्।। <td> 1-155-16a<BR>1-155-16b
 
</tr>
<tr><td>
<tr><td><p> पुरोहितांश्च पौत्रांश्च गान्धारीं च यशस्विनीम्।<BR>`सर्वा मातॄरुपस्पृष्ट्वा विदुरस्य च योषितः।'<BR>युधिष्ठिरः शनैर्दीन उवाचेदं वचस्तदा।। <td> 1-155-17a<BR>1-155-17b<BR>1-155-17c </p></tr>
 
पुरोहितांश्च पौत्रांश्च गान्धारीं च यशस्विनीम्।<BR>`सर्वा मातॄरुपस्पृष्ट्वा विदुरस्य च योषितः।'<BR>युधिष्ठिरः शनैर्दीन उवाचेदं वचस्तदा।। <td> 1-155-17a<BR>1-155-17b<BR>1-155-17c
 
</tr>
<tr><td>
<tr><td><p> रमणीये जनाकीर्णे नगरे वारणावते।<BR>सगणास्तत्र यास्यामो धृतराष्ट्रस्य शासनात्।। <td> 1-155-18a<BR>1-155-18b </p></tr>
 
रमणीये जनाकीर्णे नगरे वारणावते।<BR>सगणास्तत्र यास्यामो धृतराष्ट्रस्य शासनात्।। <td> 1-155-18a<BR>1-155-18b
 
</tr>
<tr><td>
<tr><td><p> प्रसन्नमनसः सर्वे पुण्या वाचो विमुञ्चत।<BR>आशीर्भिर्बृहितानस्मान्न पापं प्रसहिष्यते।। <td> 1-155-19a<BR>1-155-19b </p></tr>
 
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-155-20x </p></tr>
प्रसन्नमनसः सर्वे पुण्या वाचो विमुञ्चत।<BR>आशीर्भिर्बृहितानस्मान्न पापं प्रसहिष्यते।। <td> 1-155-19a<BR>1-155-19b
 
</tr>
<tr><td>
 
'''वैशंपायन उवाच।''' <td> 1-155-20x
 
</tr>
<tr><td>
<tr><td><p> एवमुक्तास्तु ते सर्वे पाण्डुपुत्रेण कौरवाः।<BR>प्रसन्नवदना भूत्वा तेऽन्ववर्तन्त पाण्डवान्।। <td> 1-155-20a<BR>1-155-20b </p></tr>
 
एवमुक्तास्तु ते सर्वे पाण्डुपुत्रेण कौरवाः।<BR>प्रसन्नवदना भूत्वा तेऽन्ववर्तन्त पाण्डवान्।। <td> 1-155-20a<BR>1-155-20b
 
</tr>
<tr><td>
<tr><td><p> स्वस्त्यस्तु वः पथि सदा भूतेभ्यश्चैव सर्वशः।<BR>मा च वोस्त्वशुभं किंचित्सर्वशः पाण्डुनन्दनाः।। <td> 1-155-21a<BR>1-155-21b </p></tr>
 
स्वस्त्यस्तु वः पथि सदा भूतेभ्यश्चैव सर्वशः।<BR>मा च वोस्त्वशुभं किंचित्सर्वशः पाण्डुनन्दनाः।। <td> 1-155-21a<BR>1-155-21b
 
</tr>
<tr><td>
<tr><td><p> ततः कृतस्वस्त्ययना राज्यलाभाय पार्थिवाः।<BR>कृत्वा सर्वाणि कार्याणि प्रययुर्वारणावतम्।। <td> 1-155-22a<BR>1-155-22b </p></tr></table>
 
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि<BR> जतुगृहपर्वणि पञ्चपञ्चाशदधिकशततमोऽध्यायः।। 155 ।। <td> </p></tr>
ततः कृतस्वस्त्ययना राज्यलाभाय पार्थिवाः।<BR>कृत्वा सर्वाणि कार्याणि प्रययुर्वारणावतम्।। <td> 1-155-22a<BR>1-155-22b
 
</tr></table>
<tr><td>
 
।। इति श्रीमन्महाभारते आदिपर्वणि<BR> जतुगृहपर्वणि पञ्चपञ्चाशदधिकशततमोऽध्यायः।। 155 ।। <td>
 
</tr>
{{footer
| previous = [[महाभारतम्-01-आदिपर्व-154|आदिपर्व-154]]
| next = [[महाभारतम्-01-आदिपर्व-156|आदिपर्व-156]]
}}
 
[[वर्गः:आदिपर्व]]
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-155" इत्यस्माद् प्रतिप्राप्तम्