"ऋग्वेदः सूक्तं १.१३३" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
उभे पुनामि रोदसी रतेनऋतेन दरुहोद्रुहो दहामि सं महीरनिन्द्राः ।
अभिव्लग्य यत्र हता अमित्रा वैलस्थानं परि तर्ळ्हातृळ्हा अशेरन ॥अशेरन् ॥१॥
अभिव्लग्या चिदद्रिवः शीर्षा यातुमतीनामयातुमतीनाम्
छिन्धि वटूरिणा पदा महावटूरिणा पदा ॥२॥
अवासां मघवञ जहिमघवञ्जहि शर्धो यातुमतीनामयातुमतीनाम्
वैलस्थानके अर्मके महावैलस्थे अर्मके ॥३॥
यासां तिस्रः पञ्चाशतो.अभिव्लङगैरपावपःपञ्चाशतोऽभिव्लङ्गैरपावपः
तततत्सु सुतेते मनायति तकत सुतकत्सु ते मनायति ॥४॥
पिशङगभ्र्ष्टिमम्भ्र्णंपिशङ्गभृष्टिमम्भृणं पिशाचिमिन्द्र सं मर्णमृण
सर्वंरक्षोसर्वं रक्षो नि बर्हय ॥५॥
अवर्मह इन्द्र दाद्र्हिदादृहि शरुधीश्रुधी नः शुशोच हि दयौःद्यौः कषान भीषानद्रिवो घर्णानक्षाभीषानद्रिवःभीषाँ अद्रिवो शुष्मिन्तमोघृणान्न हिभीषाँ शुष्मिभिर्वधैरुग्रेभिरीयसेअद्रिवः
शुष्मिन्तमो हि शुष्मिभिर्वधैरुग्रेभिरीयसे ।
अपूरुषघ्नो अप्रतीत शूर सत्वभिस्त्रिसप्तैः शूर सत्वभिः ॥६॥
वनोति हि सुन्वन कषयं परीणसः सुन्वानो हि षमा यजत्यव दविषो देवानामव दविषः । सुन्वान इत सिषासति सहस्रा वाज्यव्र्तः ।
वनोति हि सुन्वन्क्षयं परीणसः सुन्वानो हि ष्मा यजत्यव द्विषो देवानामव द्विषः ।
सुन्वानायेन्द्रो ददात्याभुवं रयिं ददात्याभुवम ॥
सुन्वान इत्सिषासति सहस्रा वाज्यवृतः ।
सुन्वानायेन्द्रो ददात्याभुवं रयिं ददात्याभुवमददात्याभुवम् ॥७॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१३३" इत्यस्माद् प्रतिप्राप्तम्