"महाभारतम्-01-आदिपर्व-164" इत्यस्य संस्करणे भेदः

(लघु) Bot: adding required templates
आदिपर्व using AWB
पङ्क्तिः १३:
भीमहिडिम्बासंवादः।। 3 ।।<br>
<table>
<tr><td>
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-164-1x </p></tr>
 
'''वैशंपायन उवाच।''' <td> 1-164-1x
 
</tr>
<tr><td>
<tr><td><p> तत्र तेषु शयानेषु हिडिम्बो नाम राक्षसः।<BR>अविदूरे वनात्तस्माच्छालवृक्षं समाश्रितः।। <td> 1-164-1a<BR>1-164-1b </p></tr>
 
तत्र तेषु शयानेषु हिडिम्बो नाम राक्षसः।<BR>अविदूरे वनात्तस्माच्छालवृक्षं समाश्रितः।। <td> 1-164-1a<BR>1-164-1b
 
</tr>
<tr><td>
<tr><td><p> क्रूरो मानुषमांसादो महावीर्यपराक्रमः।<BR>प्रावृड्जलधरश्यामः पिङ्गाक्षो दारुणाकृतिः।। <td> 1-164-2a<BR>1-164-2b </p></tr>
 
क्रूरो मानुषमांसादो महावीर्यपराक्रमः।<BR>प्रावृड्जलधरश्यामः पिङ्गाक्षो दारुणाकृतिः।। <td> 1-164-2a<BR>1-164-2b
 
</tr>
<tr><td>
<tr><td><p> दष्ट्राकरालवदनः करालो भीमदर्शनः।<BR>लम्बस्फिग्लम्बजठरो रक्तश्मश्रुशिरोरुहः।। <td> 1-164-3a<BR>1-164-3b </p></tr>
 
दष्ट्राकरालवदनः करालो भीमदर्शनः।<BR>लम्बस्फिग्लम्बजठरो रक्तश्मश्रुशिरोरुहः।। <td> 1-164-3a<BR>1-164-3b
 
</tr>
<tr><td>
<tr><td><p> महावृक्षगलस्कन्धः शङ्कर्णो विभीषणः।<BR>यदृच्छया तानपश्यत्पाण्डुपुत्रान्महारथान्।। <td> 1-164-4a<BR>1-164-4b </p></tr>
 
महावृक्षगलस्कन्धः शङ्कर्णो विभीषणः।<BR>यदृच्छया तानपश्यत्पाण्डुपुत्रान्महारथान्।। <td> 1-164-4a<BR>1-164-4b
 
</tr>
<tr><td>
<tr><td><p> विरूपरूपः पिङ्गाक्षः करालो घोरदर्शनः।<BR>पिशितेप्सुः क्षुधार्तश्च जिघ्रन्गन्धं यदृच्छया।। <td> 1-164-5a<BR>1-164-5b </p></tr>
 
विरूपरूपः पिङ्गाक्षः करालो घोरदर्शनः।<BR>पिशितेप्सुः क्षुधार्तश्च जिघ्रन्गन्धं यदृच्छया।। <td> 1-164-5a<BR>1-164-5b
 
</tr>
<tr><td>
<tr><td><p> ऊर्ध्वाङ्गुलिः स कण्डूयन्धुन्वन्रूक्षाञ्शिरोरुहान्।<BR>जृम्भमाणो महावक्त्रः पुनःपुनरवेक्ष्य च।। <td> 1-164-6a<BR>1-164-6b </p></tr>
 
ऊर्ध्वाङ्गुलिः स कण्डूयन्धुन्वन्रूक्षाञ्शिरोरुहान्।<BR>जृम्भमाणो महावक्त्रः पुनःपुनरवेक्ष्य च।। <td> 1-164-6a<BR>1-164-6b
 
</tr>
<tr><td>
<tr><td><p> हृष्टो मानुषमांसस्य महाकायो महाबलः।<BR>आघ्राय मानुषं गन्धं भगिनीमिदमब्रवीत्।। <td> 1-164-7a<BR>1-164-7b </p></tr>
 
हृष्टो मानुषमांसस्य महाकायो महाबलः।<BR>आघ्राय मानुषं गन्धं भगिनीमिदमब्रवीत्।। <td> 1-164-7a<BR>1-164-7b
 
</tr>
<tr><td>
<tr><td><p> उपपन्नं चिरस्याद्य भक्ष्यं मम मनःप्रियम्।<BR>जिघ्रतः प्रस्रुता स्नेहाज्जिह्वा पर्येति मे मुखात्।। <td> 1-164-8a<BR>1-164-8b </p></tr>
 
उपपन्नं चिरस्याद्य भक्ष्यं मम मनःप्रियम्।<BR>जिघ्रतः प्रस्रुता स्नेहाज्जिह्वा पर्येति मे मुखात्।। <td> 1-164-8a<BR>1-164-8b
 
</tr>
<tr><td>
<tr><td><p> अष्टौ दंष्ट्राः सुतीक्ष्णाग्राश्चिरस्यापातदुःसहाः।<BR>देहेषु मज्जयिष्यामि स्निग्धेषु पिशितेषु च।। <td> 1-164-9a<BR>1-164-9b </p></tr>
 
अष्टौ दंष्ट्राः सुतीक्ष्णाग्राश्चिरस्यापातदुःसहाः।<BR>देहेषु मज्जयिष्यामि स्निग्धेषु पिशितेषु च।। <td> 1-164-9a<BR>1-164-9b
 
</tr>
<tr><td>
<tr><td><p> आक्रम्य मानुषं कण्ठमाच्छिद्य धमनीमपि।<BR>उष्णं नवं प्रपास्यामि फेनलिं रुधिरं बहु।। <td> 1-164-10a<BR>1-164-10b </p></tr>
 
आक्रम्य मानुषं कण्ठमाच्छिद्य धमनीमपि।<BR>उष्णं नवं प्रपास्यामि फेनलिं रुधिरं बहु।। <td> 1-164-10a<BR>1-164-10b
 
</tr>
<tr><td>
<tr><td><p> गच्छ जानीहि के त्वेते शेरते वनमाश्रिताः।<BR>मानुषो बलवान्गन्धो घ्राणं तर्पयतीव मे।। <td> 1-164-11a<BR>1-164-11b </p></tr>
 
गच्छ जानीहि के त्वेते शेरते वनमाश्रिताः।<BR>मानुषो बलवान्गन्धो घ्राणं तर्पयतीव मे।। <td> 1-164-11a<BR>1-164-11b
 
</tr>
<tr><td>
<tr><td><p> हत्वैतान्मानुषान्सर्वानानयस्व ममान्तिकम्।<BR>अस्मद्विषयसुप्तेभ्यो नैतेभ्यो भयमस्ति ते।। <td> 1-164-12a<BR>1-164-12b </p></tr>
 
हत्वैतान्मानुषान्सर्वानानयस्व ममान्तिकम्।<BR>अस्मद्विषयसुप्तेभ्यो नैतेभ्यो भयमस्ति ते।। <td> 1-164-12a<BR>1-164-12b
 
</tr>
<tr><td>
<tr><td><p> एषामुत्कृत्य मांसानि मानुषाणां यथेष्टतः।<BR>भक्षयिष्याव सहितौ कुरु पूर्णं वचो मम।। <td> 1-164-13a<BR>1-164-13b </p></tr>
 
एषामुत्कृत्य मांसानि मानुषाणां यथेष्टतः।<BR>भक्षयिष्याव सहितौ कुरु पूर्णं वचो मम।। <td> 1-164-13a<BR>1-164-13b
 
</tr>
<tr><td>
<tr><td><p> भक्षयित्वा च मांसानि मानुषाणां प्रकामतः।<BR>नृत्याव सहितावावां दत्ततालावनेकशः।। <td> 1-164-14a<BR>1-164-14b </p></tr>
 
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-164-15x </p></tr>
भक्षयित्वा च मांसानि मानुषाणां प्रकामतः।<BR>नृत्याव सहितावावां दत्ततालावनेकशः।। <td> 1-164-14a<BR>1-164-14b
 
</tr>
<tr><td>
 
'''वैशंपायन उवाच।''' <td> 1-164-15x
 
</tr>
<tr><td>
<tr><td><p> एवमुक्ता हिडिम्बा तु हिडिम्बेन महावने।<BR>भ्रातुर्वचनमाज्ञाय त्वरमाणेव राक्षसी।। <td> 1-164-15a<BR>1-164-15b </p></tr>
 
एवमुक्ता हिडिम्बा तु हिडिम्बेन महावने।<BR>भ्रातुर्वचनमाज्ञाय त्वरमाणेव राक्षसी।। <td> 1-164-15a<BR>1-164-15b
 
</tr>
<tr><td>
<tr><td><p> `आप्लुत्याप्लुत्य च तरूनगच्छत्पाण्डवान्प्रति।'<BR>जगाम तत्र यत्र स्म शेरते पाण्डवा वने।। <td> 1-164-16a<BR>1-164-16b </p></tr>
 
`आप्लुत्याप्लुत्य च तरूनगच्छत्पाण्डवान्प्रति।'<BR>जगाम तत्र यत्र स्म शेरते पाण्डवा वने।। <td> 1-164-16a<BR>1-164-16b
 
</tr>
<tr><td>
<tr><td><p> ददर्श तत्र सा गत्वा पाण्डवान्पृथया सह।<BR>शयानान्भीमसेनं च जाग्रतं त्वपराजितम्।। <td> 1-164-17a<BR>1-164-17b </p></tr>
 
ददर्श तत्र सा गत्वा पाण्डवान्पृथया सह।<BR>शयानान्भीमसेनं च जाग्रतं त्वपराजितम्।। <td> 1-164-17a<BR>1-164-17b
 
</tr>
<tr><td>
<tr><td><p> `उपास्यमानान्भीमेन रूपयौवनशालिनः।<BR>सुकुमारांश्च पार्थान्सा व्यायामेन च कर्शितान्।। <td> 1-164-18a<BR>1-164-18b </p></tr>
 
`उपास्यमानान्भीमेन रूपयौवनशालिनः।<BR>सुकुमारांश्च पार्थान्सा व्यायामेन च कर्शितान्।। <td> 1-164-18a<BR>1-164-18b
 
</tr>
<tr><td>
<tr><td><p> दुःखेन संप्रयुक्तांश्च सहज्येष्ठान्प्रमाथिनः।<BR>रौद्री सती राजपुत्रं दर्शनीयप्रदर्शनम्।।' <td> 1-164-19a<BR>1-164-19b </p></tr>
 
दुःखेन संप्रयुक्तांश्च सहज्येष्ठान्प्रमाथिनः।<BR>रौद्री सती राजपुत्रं दर्शनीयप्रदर्शनम्।।' <td> 1-164-19a<BR>1-164-19b
 
</tr>
<tr><td>
<tr><td><p> दृष्ट्वैव भीमसेनं सा सालस्कन्धमिवोद्यतम्।<BR>राक्षसी कामयामास रूपेणाप्रतिमं भुवि।। <td> 1-164-20a<BR>1-164-20b </p></tr>
 
दृष्ट्वैव भीमसेनं सा सालस्कन्धमिवोद्यतम्।<BR>राक्षसी कामयामास रूपेणाप्रतिमं भुवि।। <td> 1-164-20a<BR>1-164-20b
 
</tr>
<tr><td>
<tr><td><p> `अन्तर्गतेन मनसा चिन्तयामास राक्षसी'।<BR>अयं श्यामो महाबाहुः सिंहस्कन्धो महाद्युतिः।। <td> 1-164-21a<BR>1-164-21b </p></tr>
 
`अन्तर्गतेन मनसा चिन्तयामास राक्षसी'।<BR>अयं श्यामो महाबाहुः सिंहस्कन्धो महाद्युतिः।। <td> 1-164-21a<BR>1-164-21b
 
</tr>
<tr><td>
<tr><td><p> कम्बुग्रीवः पुष्कराक्षो भर्ता युक्तो भवेन्मम।<BR>नाहं भ्रातृवचो जातु कुर्यां क्रूरमसांप्रतम्।। <td> 1-164-22a<BR>1-164-22b </p></tr>
 
कम्बुग्रीवः पुष्कराक्षो भर्ता युक्तो भवेन्मम।<BR>नाहं भ्रातृवचो जातु कुर्यां क्रूरमसांप्रतम्।। <td> 1-164-22a<BR>1-164-22b
 
</tr>
<tr><td>
<tr><td><p> पतिस्नेहोऽतिबलवान्न तथा भ्रातृसौहृदम्।<BR>मुहूर्तमिव तृप्तिश्च भवेद्धातुर्ममैव च।। <td> 1-164-23a<BR>1-164-23b </p></tr>
 
पतिस्नेहोऽतिबलवान्न तथा भ्रातृसौहृदम्।<BR>मुहूर्तमिव तृप्तिश्च भवेद्धातुर्ममैव च।। <td> 1-164-23a<BR>1-164-23b
 
</tr>
<tr><td>
<tr><td><p> हतैरेतैरहत्वा तु मोदिष्ये शाश्वतीः समाः।<BR>`निश्चित्येत्थं हिडिम्बा सा भीमं दृष्ट्वा महाभुजं।। <td> 1-164-24a<BR>1-164-24b </p></tr>
 
हतैरेतैरहत्वा तु मोदिष्ये शाश्वतीः समाः।<BR>`निश्चित्येत्थं हिडिम्बा सा भीमं दृष्ट्वा महाभुजं।। <td> 1-164-24a<BR>1-164-24b
 
</tr>
<tr><td>
<tr><td><p> उत्सृज्य राक्षसं रूपं मानुषं रूपमास्थिता।'<BR>सा कामरूपिणी रूपं कृत्वा मदनमोहिता।। <td> 1-164-25a<BR>1-164-25b </p></tr>
 
उत्सृज्य राक्षसं रूपं मानुषं रूपमास्थिता।'<BR>सा कामरूपिणी रूपं कृत्वा मदनमोहिता।। <td> 1-164-25a<BR>1-164-25b
 
</tr>
<tr><td>
<tr><td><p> उपतस्थे महात्मानं भीमसेनमनिन्दिता।<BR>`इङ्गिताकारकुशला सोपासर्पच्छनैः शनैः।। <td> 1-164-26a<BR>1-164-26b </p></tr>
 
उपतस्थे महात्मानं भीमसेनमनिन्दिता।<BR>`इङ्गिताकारकुशला सोपासर्पच्छनैः शनैः।। <td> 1-164-26a<BR>1-164-26b
 
</tr>
<tr><td>
<tr><td><p> विनम्यमानेव लता दिव्याभरणभूषिता।<BR>शनैः शनैश्च तां भीमः समीपमुपसर्पतीम्।। <td> 1-164-27a<BR>1-164-27b </p></tr>
 
विनम्यमानेव लता दिव्याभरणभूषिता।<BR>शनैः शनैश्च तां भीमः समीपमुपसर्पतीम्।। <td> 1-164-27a<BR>1-164-27b
 
</tr>
<tr><td>
<tr><td><p> हर्षमाणां तदा पश्यत्तन्वीं पीनपयोधराम्।<BR>चन्द्राननां पद्मनेत्रां नीलकुञ्चितमूर्धजाम्।। <td> 1-164-28a<BR>1-164-28b </p></tr>
 
हर्षमाणां तदा पश्यत्तन्वीं पीनपयोधराम्।<BR>चन्द्राननां पद्मनेत्रां नीलकुञ्चितमूर्धजाम्।। <td> 1-164-28a<BR>1-164-28b
 
</tr>
<tr><td>
<tr><td><p> कृष्णां सुपाण्डुरैर्दन्तैर्बिम्बोष्ठीं चारुदर्शनाम्।<BR>दृष्ट्वा तां रूपसंपन्नां भीमो विस्मयमागतः।। <td> 1-164-29a<BR>1-164-29b </p></tr>
 
कृष्णां सुपाण्डुरैर्दन्तैर्बिम्बोष्ठीं चारुदर्शनाम्।<BR>दृष्ट्वा तां रूपसंपन्नां भीमो विस्मयमागतः।। <td> 1-164-29a<BR>1-164-29b
 
</tr>
<tr><td>
<tr><td><p> उपचारगुणैर्युक्तां ललितैर्हाससंमितैः।<BR>समीपमुपसंप्राप्य भीमं साथ वरानता।। <td> 1-164-30a<BR>1-164-30b </p></tr>
 
उपचारगुणैर्युक्तां ललितैर्हाससंमितैः।<BR>समीपमुपसंप्राप्य भीमं साथ वरानता।। <td> 1-164-30a<BR>1-164-30b
 
</tr>
<tr><td>
<tr><td><p> वचो वचनवेलायां भीमं प्रोवाच भामिनी।'<BR>लज्जया नम्यमानेव सर्वाभरणभूषिता।। <td> 1-164-31a<BR>1-164-31b </p></tr>
 
वचो वचनवेलायां भीमं प्रोवाच भामिनी।'<BR>लज्जया नम्यमानेव सर्वाभरणभूषिता।। <td> 1-164-31a<BR>1-164-31b
 
</tr>
<tr><td>
<tr><td><p> स्मितपूर्वमिदं वाक्यं भीमसेनमथाब्रवीत्।<BR>कुतस्त्वमसि संप्राप्तः कश्चासि पुरुषर्षभ।। <td> 1-164-32a<BR>1-164-32b </p></tr>
 
स्मितपूर्वमिदं वाक्यं भीमसेनमथाब्रवीत्।<BR>कुतस्त्वमसि संप्राप्तः कश्चासि पुरुषर्षभ।। <td> 1-164-32a<BR>1-164-32b
 
</tr>
<tr><td>
<tr><td><p> क इमे शेरते चेह पुरुषा देवरूपिणः।<BR>केयं वै बृहती श्यामा सुकुमारी तवानघ।। <td> 1-164-33a<BR>1-164-33b </p></tr>
 
क इमे शेरते चेह पुरुषा देवरूपिणः।<BR>केयं वै बृहती श्यामा सुकुमारी तवानघ।। <td> 1-164-33a<BR>1-164-33b
 
</tr>
<tr><td>
<tr><td><p> शेते वनमिदं प्राप्य विश्वस्ता स्वगृहे यथा।<BR>नेदं जानीथ गहनं वनं राक्षससेवितम्।। <td> 1-164-34a<BR>1-164-34b </p></tr>
 
<tr><td><p> वसति ह्यत्र पापात्मा हिडिम्बो नाम राक्षसः।। <td> 1-164-35a </p></tr>
शेते वनमिदं प्राप्य विश्वस्ता स्वगृहे यथा।<BR>नेदं जानीथ गहनं वनं राक्षससेवितम्।। <td> 1-164-34a<BR>1-164-34b
 
</tr>
<tr><td>
 
वसति ह्यत्र पापात्मा हिडिम्बो नाम राक्षसः।। <td> 1-164-35a
 
</tr>
<tr><td>
<tr><td><p> तेनाहं प्रेषिता भ्रात्रा दुष्टभावेन रक्षसा।<BR>बिभक्षयिषता मांसं युष्माकममरोपमाः।। <td> 1-164-36a<BR>1-164-36b </p></tr>
 
तेनाहं प्रेषिता भ्रात्रा दुष्टभावेन रक्षसा।<BR>बिभक्षयिषता मांसं युष्माकममरोपमाः।। <td> 1-164-36a<BR>1-164-36b
 
</tr>
<tr><td>
<tr><td><p> साऽहं त्वमभिसंप्रेक्ष्य देवगर्भसमप्रभम्।<BR>नान्यं भर्तारमिच्छामि सत्यमेतद्ब्रवीमि ते।। <td> 1-164-37a<BR>1-164-37b </p></tr>
 
साऽहं त्वमभिसंप्रेक्ष्य देवगर्भसमप्रभम्।<BR>नान्यं भर्तारमिच्छामि सत्यमेतद्ब्रवीमि ते।। <td> 1-164-37a<BR>1-164-37b
 
</tr>
<tr><td>
<tr><td><p> एतद्विज्ञाय धर्मज्ञ युक्तं मयि समाचर।<BR>कामोपहतचित्तां हि भजमानां भजस्व माम्।। <td> 1-164-38a<BR>1-164-38b </p></tr>
 
एतद्विज्ञाय धर्मज्ञ युक्तं मयि समाचर।<BR>कामोपहतचित्तां हि भजमानां भजस्व माम्।। <td> 1-164-38a<BR>1-164-38b
 
</tr>
<tr><td>
<tr><td><p> त्रास्यामि त्वां महाबाहो राक्षसात्पुरुषादकात्।<BR>वत्स्यावो गिरिदुर्गेषु भर्ता भव ममानघ।। <td> 1-164-39a<BR>1-164-39b </p></tr>
 
त्रास्यामि त्वां महाबाहो राक्षसात्पुरुषादकात्।<BR>वत्स्यावो गिरिदुर्गेषु भर्ता भव ममानघ।। <td> 1-164-39a<BR>1-164-39b
 
</tr>
<tr><td>
<tr><td><p> `इच्छामि वीर भद्रं ते मा मे प्राणान्विहासिषः।<BR>त्वया ह्यहं परित्यक्ता न जीवेयमरिन्दम।।' <td> 1-164-40a<BR>1-164-40b </p></tr>
 
`इच्छामि वीर भद्रं ते मा मे प्राणान्विहासिषः।<BR>त्वया ह्यहं परित्यक्ता न जीवेयमरिन्दम।।' <td> 1-164-40a<BR>1-164-40b
 
</tr>
<tr><td>
<tr><td><p> अन्तरिक्षचरी ह्यस्मि कामतो विचरामि च।<BR>अतुलामाप्नुहि प्रीतिं तत्र तत्र मया सह।। <td> 1-164-41a<BR>1-164-41b </p></tr>
 
<tr><td><p> <B>भीमसेन उवाच।</B> <td> 1-164-42x </p></tr>
अन्तरिक्षचरी ह्यस्मि कामतो विचरामि च।<BR>अतुलामाप्नुहि प्रीतिं तत्र तत्र मया सह।। <td> 1-164-41a<BR>1-164-41b
 
</tr>
<tr><td>
 
'''भीमसेन उवाच।''' <td> 1-164-42x
 
</tr>
<tr><td>
<tr><td><p> `एष ज्येष्ठो मम भ्राता मान्यः परमको गुरुः।<BR>अनिविष्टो हि तन्नाहं परिविद्यां कथंचन।।' <td> 1-164-42a<BR>1-164-42b </p></tr>
 
`एष ज्येष्ठो मम भ्राता मान्यः परमको गुरुः।<BR>अनिविष्टो हि तन्नाहं परिविद्यां कथंचन।।' <td> 1-164-42a<BR>1-164-42b
 
</tr>
<tr><td>
<tr><td><p> मातरं भ्रातरं ज्येष्ठं कनिष्ठानपरानपि।<BR>परित्यजेत कोन्वद्य प्रभवन्निह राक्षसि।। <td> 1-164-43a<BR>1-164-43b </p></tr>
 
मातरं भ्रातरं ज्येष्ठं कनिष्ठानपरानपि।<BR>परित्यजेत कोन्वद्य प्रभवन्निह राक्षसि।। <td> 1-164-43a<BR>1-164-43b
 
</tr>
<tr><td>
<tr><td><p> को हि सुप्तानिमान्भ्रातॄन्दत्त्वा राक्षसभोजनम्।<BR>मातरं च नरो गच्छेत्कामार्त इव मद्विधः।। <td> 1-164-44a<BR>1-164-44b </p></tr>
 
<tr><td><p> <B>राक्षस्युवाच।</B> <td> 1-164-45x </p></tr>
को हि सुप्तानिमान्भ्रातॄन्दत्त्वा राक्षसभोजनम्।<BR>मातरं च नरो गच्छेत्कामार्त इव मद्विधः।। <td> 1-164-44a<BR>1-164-44b
 
</tr>
<tr><td>
 
'''राक्षस्युवाच।''' <td> 1-164-45x
 
</tr>
<tr><td>
<tr><td><p> `एकं त्वां मोक्षयिष्यामि सह मात्रा परन्तप।<BR>सोदरानुत्सृजैनांस्त्वमारोह जघनं मम।। <td> 1-164-45a<BR>1-164-45b </p></tr>
 
<tr><td><p> <B>भीम उवाच।</B> <td> 1-164-46x </p></tr>
`एकं त्वां मोक्षयिष्यामि सह मात्रा परन्तप।<BR>सोदरानुत्सृजैनांस्त्वमारोह जघनं मम।। <td> 1-164-45a<BR>1-164-45b
 
</tr>
<tr><td>
 
'''भीम उवाच।''' <td> 1-164-46x
 
</tr>
<tr><td>
<tr><td><p> नाहं जीवितुमाशंसे भ्रातॄनुत्सृज्य राक्षसि।<BR>यथाश्रद्धं व्रजैका हि विप्रियं मे प्रभाषसे।। <td> 1-164-46a<BR>1-164-46b </p></tr>
 
<tr><td><p> <B>राक्षस्युवाच।'</B> <td> 1-164-47x </p></tr>
नाहं जीवितुमाशंसे भ्रातॄनुत्सृज्य राक्षसि।<BR>यथाश्रद्धं व्रजैका हि विप्रियं मे प्रभाषसे।। <td> 1-164-46a<BR>1-164-46b
 
</tr>
<tr><td>
 
'''राक्षस्युवाच।'''' <td> 1-164-47x
 
</tr>
<tr><td>
<tr><td><p> यत्ते प्रियं तत्करिष्ये सर्वानेतान्प्रबोधय।<BR>मोक्षयिष्याम्यहं कामं राक्षसात्पुरुषादकात्।। <td> 1-164-47a<BR>1-164-47b </p></tr>
 
<tr><td><p> <B>भीमसेन उवाच।</B> <td> 1-164-48x </p></tr>
यत्ते प्रियं तत्करिष्ये सर्वानेतान्प्रबोधय।<BR>मोक्षयिष्याम्यहं कामं राक्षसात्पुरुषादकात्।। <td> 1-164-47a<BR>1-164-47b
 
</tr>
<tr><td>
 
'''भीमसेन उवाच।''' <td> 1-164-48x
 
</tr>
<tr><td>
<tr><td><p> सुखसुप्तान्वने भ्रातॄन्मातरं चैव राक्षसि।<BR>न भयाद्बोधयिष्यामि भ्रातुस्तव दुरात्मनः।। <td> 1-164-48a<BR>1-164-48b </p></tr>
 
सुखसुप्तान्वने भ्रातॄन्मातरं चैव राक्षसि।<BR>न भयाद्बोधयिष्यामि भ्रातुस्तव दुरात्मनः।। <td> 1-164-48a<BR>1-164-48b
 
</tr>
<tr><td>
<tr><td><p> न हि मे राक्षसा भीरु सोढुं शक्ताः पराक्रमम्।<BR>न मनुष्या न गन्धर्वा न यक्षाश्चारुलोचने।। <td> 1-164-49a<BR>1-164-49b </p></tr>
 
न हि मे राक्षसा भीरु सोढुं शक्ताः पराक्रमम्।<BR>न मनुष्या न गन्धर्वा न यक्षाश्चारुलोचने।। <td> 1-164-49a<BR>1-164-49b
 
</tr>
<tr><td>
<tr><td><p> गच्छ वा तिष्ठ वा भद्रे यद्वा पीच्छसि तत्कुरु।<BR>तं वा प्रेषय तन्वङ्गि भ्रातरं पुरुषादकम्।। <td> 1-164-50a<BR>1-164-50b </p></tr>
 
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि <br>हिडिम्बवधपर्वणि चतुःषष्ट्यधिकशततमोऽध्यायः।। 164 ।। <td> </p></tr></table>
गच्छ वा तिष्ठ वा भद्रे यद्वा पीच्छसि तत्कुरु।<BR>तं वा प्रेषय तन्वङ्गि भ्रातरं पुरुषादकम्।। <td> 1-164-50a<BR>1-164-50b
 
</tr>
<tr><td>
 
।। इति श्रीमन्महाभारते आदिपर्वणि <br>हिडिम्बवधपर्वणि चतुःषष्ट्यधिकशततमोऽध्यायः।। 164 ।। <td>
 
</tr></table>
= =
1-164-4 यदृच्छया सालवृक्षं समाश्रित इत्यन्वयः।।
Line १३० ⟶ ३६२:
| next = [[महाभारतम्-01-आदिपर्व-165|आदिपर्व-165]]
}}
 
[[वर्गः:आदिपर्व]]
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-164" इत्यस्माद् प्रतिप्राप्तम्