"महाभारतम्-01-आदिपर्व-185" इत्यस्य संस्करणे भेदः

(लघु) Bot: adding required templates
आदिपर्व using AWB
पङ्क्तिः १२:
पाञ्चालनगरं गच्छतां पाण्डवानां मार्गे ब्राह्मणैः सह संवादः।। 1 ।।<br>
<table>
<tr><td>
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-185-1x </p></tr>
 
'''वैशंपायन उवाच।''' <td> 1-185-1x
 
</tr>
<tr><td>
<tr><td><p> गते भगवति व्यासे पाण्डवा हृष्टमानसाः।<BR>`ते प्रयाता नरव्याघ्रा मात्रा सह परन्तपाः।। <td> 1-185-1a<BR>1-185-1b </p></tr>
 
गते भगवति व्यासे पाण्डवा हृष्टमानसाः।<BR>`ते प्रयाता नरव्याघ्रा मात्रा सह परन्तपाः।। <td> 1-185-1a<BR>1-185-1b
 
</tr>
<tr><td>
<tr><td><p> ब्राह्मणान्गच्छतो पश्यन्पाञ्चालान्सगणान्पथि।<BR>अथ ते ब्राह्मणा ऊचुः पाण्डवान्ब्रह्मचारिणः।। <td> 1-185-2a<BR>1-185-2b </p></tr>
 
<tr><td><p> क्व भवन्तो गमिष्यन्ति कुतो वाऽऽगच्छथेति ह। <td> 1-185-3a </p></tr>
ब्राह्मणान्गच्छतो पश्यन्पाञ्चालान्सगणान्पथि।<BR>अथ ते ब्राह्मणा ऊचुः पाण्डवान्ब्रह्मचारिणः।। <td> 1-185-2a<BR>1-185-2b
<tr><td><p> <B>युधिष्ठिर उवाच।</B> <td> 1-184-3x </p></tr>
 
<tr><td><p> प्रयातानेकचक्रायाः सोदर्यान्देवदर्शिनः।। <td> 1-185-3b </p></tr>
</tr>
<tr><td>
 
क्व भवन्तो गमिष्यन्ति कुतो वाऽऽगच्छथेति ह। <td> 1-185-3a
 
</tr>
<tr><td>
 
'''युधिष्ठिर उवाच।''' <td> 1-184-3x
 
</tr>
<tr><td>
 
प्रयातानेकचक्रायाः सोदर्यान्देवदर्शिनः।। <td> 1-185-3b
 
</tr>
<tr><td>
<tr><td><p> भवन्तो नोऽभिजानन्तु सहितान्ब्रह्मचारिणः।<BR>गच्छतो नस्तु पाञ्चालान्द्रुपदस्य पुरं प्रति।। <td> 1-185-4a<BR>1-185-4b </p></tr>
 
<tr><td><p> इच्छामो भवतो ज्ञातुं परं कौतूहलं हि नः।। <td> 1-185-5a </p></tr>
भवन्तो नोऽभिजानन्तु सहितान्ब्रह्मचारिणः।<BR>गच्छतो नस्तु पाञ्चालान्द्रुपदस्य पुरं प्रति।। <td> 1-185-4a<BR>1-185-4b
<tr><td><p> <B>ब्राह्मणा ऊचुः।</B> <td> 1-185-6x </p></tr>
 
</tr>
<tr><td>
 
इच्छामो भवतो ज्ञातुं परं कौतूहलं हि नः।। <td> 1-185-5a
 
</tr>
<tr><td>
 
'''ब्राह्मणा ऊचुः।''' <td> 1-185-6x
 
</tr>
<tr><td>
<tr><td><p> एते सार्धं प्रयाताः स्मो वयमप्यत्र गामिनः।<BR>तत्राप्यद्भुतसङ्काश उत्सवो भविता महान्।। <td> 1-185-6a<BR>1-185-6b </p></tr>
 
एते सार्धं प्रयाताः स्मो वयमप्यत्र गामिनः।<BR>तत्राप्यद्भुतसङ्काश उत्सवो भविता महान्।। <td> 1-185-6a<BR>1-185-6b
 
</tr>
<tr><td>
<tr><td><p> ततस्तु यज्ञसेनस्य द्रुपदस्य महात्मनः।<BR>यासावयोनिजा कन्या स्थास्यते सा स्वयंवरे।। <td> 1-185-7a<BR>1-185-7b </p></tr>
 
ततस्तु यज्ञसेनस्य द्रुपदस्य महात्मनः।<BR>यासावयोनिजा कन्या स्थास्यते सा स्वयंवरे।। <td> 1-185-7a<BR>1-185-7b
 
</tr>
<tr><td>
<tr><td><p> दर्शनीयाऽनवद्याङ्गी सुकुमारी यशस्विनी।<BR>धृष्टद्युम्नस्य भगिनी द्रोणशत्रोः प्रतापिनः।। <td> 1-185-8a<BR>1-185-8b </p></tr>
 
दर्शनीयाऽनवद्याङ्गी सुकुमारी यशस्विनी।<BR>धृष्टद्युम्नस्य भगिनी द्रोणशत्रोः प्रतापिनः।। <td> 1-185-8a<BR>1-185-8b
 
</tr>
<tr><td>
<tr><td><p> जातो यः पावकाच्छूरः सशरः सशरासनः।<BR>सुसमिद्धान्महाभागः सोमकानां महारथः।। <td> 1-185-9a<BR>1-185-9b </p></tr>
 
जातो यः पावकाच्छूरः सशरः सशरासनः।<BR>सुसमिद्धान्महाभागः सोमकानां महारथः।। <td> 1-185-9a<BR>1-185-9b
 
</tr>
<tr><td>
<tr><td><p> यस्मिन्संजायमाने हि वागुवाचाशरीरिणी।<BR>एष मृत्युश्च शिष्यश्च भारद्वाजस्य जायते।। <td> 1-185-10a<BR>1-185-10b </p></tr>
 
यस्मिन्संजायमाने हि वागुवाचाशरीरिणी।<BR>एष मृत्युश्च शिष्यश्च भारद्वाजस्य जायते।। <td> 1-185-10a<BR>1-185-10b
 
</tr>
<tr><td>
<tr><td><p> स्वसा तस्य तु वेद्याश्च जाता तस्मिन्महामखे।<BR>स्त्रीरत्नमसितापाङ्गी श्यामा नीलोत्पलद्युतिः।। <td> 1-185-11a<BR>1-185-11b </p></tr>
 
स्वसा तस्य तु वेद्याश्च जाता तस्मिन्महामखे।<BR>स्त्रीरत्नमसितापाङ्गी श्यामा नीलोत्पलद्युतिः।। <td> 1-185-11a<BR>1-185-11b
 
</tr>
<tr><td>
<tr><td><p> तां यज्ञसेनस्य सुतां द्रौपदीं परमां स्त्रियम्।<BR>गच्छामस्तत्र वै द्रष्टुं तं चैवास्याः स्वयंवरम्।। <td> 1-185-12a<BR>1-185-12b </p></tr>
 
तां यज्ञसेनस्य सुतां द्रौपदीं परमां स्त्रियम्।<BR>गच्छामस्तत्र वै द्रष्टुं तं चैवास्याः स्वयंवरम्।। <td> 1-185-12a<BR>1-185-12b
 
</tr>
<tr><td>
<tr><td><p> राजानो राजपुत्राश्च यज्वानो भूरिदक्षिणाः।<BR>स्वाध्यायवन्तः शुचयो महात्मानो धृतव्रताः।। <td> 1-185-13a<BR>1-185-13b </p></tr>
 
राजानो राजपुत्राश्च यज्वानो भूरिदक्षिणाः।<BR>स्वाध्यायवन्तः शुचयो महात्मानो धृतव्रताः।। <td> 1-185-13a<BR>1-185-13b
 
</tr>
<tr><td>
<tr><td><p> तरुणा दर्शनीयाश्च बलवन्तो दुरासदाः।<BR>महारथाः कृतास्त्राश्च समेष्यन्तीह भूमिपाः।। <td> 1-185-14a<BR>1-185-14b </p></tr>
 
तरुणा दर्शनीयाश्च बलवन्तो दुरासदाः।<BR>महारथाः कृतास्त्राश्च समेष्यन्तीह भूमिपाः।। <td> 1-185-14a<BR>1-185-14b
 
</tr>
<tr><td>
<tr><td><p> ते तत्र विविधं दानं विजयार्थं नरेश्वराः।<BR>प्रदास्यन्ति धनं गाश्च भक्ष्यभोज्यानि सर्वशः।। <td> 1-185-15a<BR>1-185-15b </p></tr>
 
ते तत्र विविधं दानं विजयार्थं नरेश्वराः।<BR>प्रदास्यन्ति धनं गाश्च भक्ष्यभोज्यानि सर्वशः।। <td> 1-185-15a<BR>1-185-15b
 
</tr>
<tr><td>
<tr><td><p> प्रतिलप्स्यामहे सर्वं दृष्ट्वा कृष्णां स्वयंवरे।<BR>यं च सा क्षत्रियं रङ्गे कुमारी वरयिष्यति।। <td> 1-185-16a<BR>1-185-16b </p></tr>
 
प्रतिलप्स्यामहे सर्वं दृष्ट्वा कृष्णां स्वयंवरे।<BR>यं च सा क्षत्रियं रङ्गे कुमारी वरयिष्यति।। <td> 1-185-16a<BR>1-185-16b
 
</tr>
<tr><td>
<tr><td><p> तदा वैतालिकाश्चैव नर्तकाः सूतमागधाः।<BR>निबोधकाश्च देशेभ्यः समेष्यन्ति महाबलाः।। <td> 1-185-17a<BR>1-185-17b </p></tr>
 
तदा वैतालिकाश्चैव नर्तकाः सूतमागधाः।<BR>निबोधकाश्च देशेभ्यः समेष्यन्ति महाबलाः।। <td> 1-185-17a<BR>1-185-17b
 
</tr>
<tr><td>
<tr><td><p> एतत्कौतूहलं तत्र दृष्ट्वा वै प्रतिगृह्य च।<BR>सहास्माभिर्महात्मानो मात्रा सह निवत्स्यथ।। <td> 1-185-18a<BR>1-185-18b </p></tr>
 
एतत्कौतूहलं तत्र दृष्ट्वा वै प्रतिगृह्य च।<BR>सहास्माभिर्महात्मानो मात्रा सह निवत्स्यथ।। <td> 1-185-18a<BR>1-185-18b
 
</tr>
<tr><td>
<tr><td><p> दर्शनीयांश्च वः सर्वानेकरूपानवस्थितान्।<BR>समीक्ष्य कृष्मा वरयेत्संगत्यान्यतमं पतिम्।। <td> 1-185-19a<BR>1-185-19b </p></tr>
 
दर्शनीयांश्च वः सर्वानेकरूपानवस्थितान्।<BR>समीक्ष्य कृष्मा वरयेत्संगत्यान्यतमं पतिम्।। <td> 1-185-19a<BR>1-185-19b
 
</tr>
<tr><td>
<tr><td><p> अयमेकश्च वो भ्राता दर्शनीयो महाभुजः।<BR>नियुध्यमानो विजयेत्संगत्य द्रविणं महत्।। <td> 1-185-20a<BR>1-185-20b </p></tr>
 
<tr><td><p> <B>युधिष्ठिर उवाच।</B> <td> 1-185-21x </p></tr>
अयमेकश्च वो भ्राता दर्शनीयो महाभुजः।<BR>नियुध्यमानो विजयेत्संगत्य द्रविणं महत्।। <td> 1-185-20a<BR>1-185-20b
 
</tr>
<tr><td>
 
'''युधिष्ठिर उवाच।''' <td> 1-185-21x
 
</tr>
<tr><td>
<tr><td><p> परमं भो गमिष्यामो द्रष्टुं तत्र स्वयंवरम्।<BR>द्रौपदीं यज्ञसेनस्य कन्यां तस्यास्तथोत्सवम्।।' <td> 1-185-21a<BR>1-185-21b </p></tr>
 
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि <br>चैत्ररथपर्वणि पञ्चाशीत्यधिकशततमोऽध्यायः।। 185 ।। <td> </p></tr>
परमं भो गमिष्यामो द्रष्टुं तत्र स्वयंवरम्।<BR>द्रौपदीं यज्ञसेनस्य कन्यां तस्यास्तथोत्सवम्।।' <td> 1-185-21a<BR>1-185-21b
 
</tr>
<tr><td>
 
।। इति श्रीमन्महाभारते आदिपर्वणि <br>चैत्ररथपर्वणि पञ्चाशीत्यधिकशततमोऽध्यायः।। 185 ।। <td>
 
</tr>
</table>
{{footer
Line ६३ ⟶ १७१:
| next = [[महाभारतम्-01-आदिपर्व-186|आदिपर्व-186]]
}}
 
[[वर्गः:आदिपर्व]]
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-185" इत्यस्माद् प्रतिप्राप्तम्