"महाभारतम्-01-आदिपर्व-239" इत्यस्य संस्करणे भेदः

(लघु) Bot: adding required templates
आदिपर्व using AWB
पङ्क्तिः १५:
दूतेनिवेदितैतद्वृत्तान्तेन सपरिवारेण युधिष्ठिरेणाभ्यनुज्ञानम्।। 4 ।।
<table>
<tr><td>
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-239-1x </p></tr>
 
'''वैशंपायन उवाच।''' <td> 1-239-1x
 
</tr>
<tr><td>
<tr><td><p> ततः कतिपयाहस्य तस्मिन्रैवतके गिरौ।<BR>वृष्ण्यन्धकानामभवदुत्सवो नृपसत्तम।। <td> 1-239-1a<BR>1-239-1b </p></tr>
 
ततः कतिपयाहस्य तस्मिन्रैवतके गिरौ।<BR>वृष्ण्यन्धकानामभवदुत्सवो नृपसत्तम।। <td> 1-239-1a<BR>1-239-1b
 
</tr>
<tr><td>
<tr><td><p> तत्र दानं ददुर्वीरा ब्राह्मणेभ्यः सहस्रशः।<BR>भोजवृष्ण्यन्धकाश्चैव महे तस्य गिरेस्तदा।। <td> 1-239-2a<BR>1-239-2b </p></tr>
 
तत्र दानं ददुर्वीरा ब्राह्मणेभ्यः सहस्रशः।<BR>भोजवृष्ण्यन्धकाश्चैव महे तस्य गिरेस्तदा।। <td> 1-239-2a<BR>1-239-2b
 
</tr>
<tr><td>
<tr><td><p> प्रसादै रत्नचित्रैश्च गिरेस्तस्य समन्ततः।<BR>स देशः शोभितो राजन्कल्पवृक्षैश्च सर्वशः।। <td> 1-239-3a<BR>1-239-3b </p></tr>
 
प्रसादै रत्नचित्रैश्च गिरेस्तस्य समन्ततः।<BR>स देशः शोभितो राजन्कल्पवृक्षैश्च सर्वशः।। <td> 1-239-3a<BR>1-239-3b
 
</tr>
<tr><td>
<tr><td><p> वादित्राणि च तत्रान्ये वादकाः समवादयन्।<BR>ननृतुर्नर्तकाश्चैव जगुर्गेयानि गायनाः।। <td> 1-239-4a<BR>1-239-4b </p></tr>
 
वादित्राणि च तत्रान्ये वादकाः समवादयन्।<BR>ननृतुर्नर्तकाश्चैव जगुर्गेयानि गायनाः।। <td> 1-239-4a<BR>1-239-4b
 
</tr>
<tr><td>
<tr><td><p> अलङ्कृताः कुमाराश्च वृष्णीनां सुमहौजसाम्।<BR>यानैर्हाटकचित्रैश्च चञ्चूर्यन्ते स्म सर्वशः।। <td> 1-239-5a<BR>1-239-5b </p></tr>
 
अलङ्कृताः कुमाराश्च वृष्णीनां सुमहौजसाम्।<BR>यानैर्हाटकचित्रैश्च चञ्चूर्यन्ते स्म सर्वशः।। <td> 1-239-5a<BR>1-239-5b
 
</tr>
<tr><td>
<tr><td><p> पौराश्च पादचारेण यानैरुच्चावचैस्तथा।<BR>सदाराः सानुयात्राश्च शतशोऽथ सहस्रशः।। <td> 1-239-6a<BR>1-239-6b </p></tr>
 
पौराश्च पादचारेण यानैरुच्चावचैस्तथा।<BR>सदाराः सानुयात्राश्च शतशोऽथ सहस्रशः।। <td> 1-239-6a<BR>1-239-6b
 
</tr>
<tr><td>
<tr><td><p> ततो हलधरः क्षीबो रेवतीसहितः प्रभुः।<BR>अनुगम्यमानो गन्धर्वैरचरत्रत्र भारत।। <td> 1-239-7a<BR>1-239-7b </p></tr>
 
ततो हलधरः क्षीबो रेवतीसहितः प्रभुः।<BR>अनुगम्यमानो गन्धर्वैरचरत्रत्र भारत।। <td> 1-239-7a<BR>1-239-7b
 
</tr>
<tr><td>
<tr><td><p> तथैव राजा वृष्णीनामुग्रसेनः प्रतापवान्।<BR>अनुगीयमानो गन्धर्वैः स्त्रीसहस्रसहायवान्।। <td> 1-239-8a<BR>1-239-8b </p></tr>
 
तथैव राजा वृष्णीनामुग्रसेनः प्रतापवान्।<BR>अनुगीयमानो गन्धर्वैः स्त्रीसहस्रसहायवान्।। <td> 1-239-8a<BR>1-239-8b
 
</tr>
<tr><td>
<tr><td><p> रौक्मिणेयश्च साम्बश्च क्षीबौ समरदुर्मदौ।<BR>दिव्यमाल्याम्बरधरौ विजह्वातेऽमराविव।। <td> 1-239-9a<BR>1-239-9b </p></tr>
 
रौक्मिणेयश्च साम्बश्च क्षीबौ समरदुर्मदौ।<BR>दिव्यमाल्याम्बरधरौ विजह्वातेऽमराविव।। <td> 1-239-9a<BR>1-239-9b
 
</tr>
<tr><td>
<tr><td><p> अक्रूरः सारणश्चैव गदो बभ्रुर्विदूरथः।<BR>निशठश्चारुदेष्णश्च पृथुर्विपृथुरेव च।। <td> 1-239-10a<BR>1-239-10b </p></tr>
 
अक्रूरः सारणश्चैव गदो बभ्रुर्विदूरथः।<BR>निशठश्चारुदेष्णश्च पृथुर्विपृथुरेव च।। <td> 1-239-10a<BR>1-239-10b
 
</tr>
<tr><td>
<tr><td><p> सत्यकः सात्यकिश्चैव भङ्गकारमहारवौ।<BR>हार्दिक्य उद्धवश्चैव ये चान्ये नानुकीर्तिताः।। <td> 1-239-11a<BR>1-239-11b </p></tr>
 
सत्यकः सात्यकिश्चैव भङ्गकारमहारवौ।<BR>हार्दिक्य उद्धवश्चैव ये चान्ये नानुकीर्तिताः।। <td> 1-239-11a<BR>1-239-11b
 
</tr>
<tr><td>
<tr><td><p> एते परिवृताः स्त्रीभिर्गन्धर्वैश्च पृथक्पृथक्।<BR>तमुत्सवं रैवतके शोभयाञ्चक्रिरे तदा।। <td> 1-239-12a<BR>1-239-12b </p></tr>
 
एते परिवृताः स्त्रीभिर्गन्धर्वैश्च पृथक्पृथक्।<BR>तमुत्सवं रैवतके शोभयाञ्चक्रिरे तदा।। <td> 1-239-12a<BR>1-239-12b
 
</tr>
<tr><td>
<tr><td><p> `वासदेवो ययौ तत्र सह स्त्रीभिर्मुदान्वितः।<BR>दत्त्वा दानं द्विजातिभ्यः परिव्राजमपश्यत।।' <td> 1-239-13a<BR>1-239-13b </p></tr>
 
`वासदेवो ययौ तत्र सह स्त्रीभिर्मुदान्वितः।<BR>दत्त्वा दानं द्विजातिभ्यः परिव्राजमपश्यत।।' <td> 1-239-13a<BR>1-239-13b
 
</tr>
<tr><td>
<tr><td><p> चित्रकौतूहले तस्मिन्वर्तमाने महाद्भुते।<BR>वासुदेवश्च पार्थश्च सहितौ परिजग्मतुः।। <td> 1-239-14a<BR>1-239-14b </p></tr>
 
चित्रकौतूहले तस्मिन्वर्तमाने महाद्भुते।<BR>वासुदेवश्च पार्थश्च सहितौ परिजग्मतुः।। <td> 1-239-14a<BR>1-239-14b
 
</tr>
<tr><td>
<tr><td><p> तत्र चङ्क्रममाणौ तौ वसुदेवसुतां शुभाम्।<BR>अलङ्कृतां सखीमध्ये भद्रां ददृशतुस्तदा।। <td> 1-239-15a<BR>1-239-15b </p></tr>
 
तत्र चङ्क्रममाणौ तौ वसुदेवसुतां शुभाम्।<BR>अलङ्कृतां सखीमध्ये भद्रां ददृशतुस्तदा।। <td> 1-239-15a<BR>1-239-15b
 
</tr>
<tr><td>
<tr><td><p> दृष्ट्वैव तामर्जुनस्य कन्दर्पः समजायत।<BR>तं तदैकाग्रमनसं कृष्णः पार्थमलक्षयत्।। <td> 1-239-16a<BR>1-239-16b </p></tr>
 
दृष्ट्वैव तामर्जुनस्य कन्दर्पः समजायत।<BR>तं तदैकाग्रमनसं कृष्णः पार्थमलक्षयत्।। <td> 1-239-16a<BR>1-239-16b
 
</tr>
<tr><td>
<tr><td><p> अब्रवीत्पुरुषव्याघ्रः प्रसहन्निव भारत।<BR>वनेचरस्य किमिदं कामेनालोड्यते मनः।। <td> 1-239-17a<BR>1-239-17b </p></tr>
 
अब्रवीत्पुरुषव्याघ्रः प्रसहन्निव भारत।<BR>वनेचरस्य किमिदं कामेनालोड्यते मनः।। <td> 1-239-17a<BR>1-239-17b
 
</tr>
<tr><td>
<tr><td><p> ममैषा भगिनी पार्थ सारणस्य सहोदरी।<BR>सुभद्रा नाम भद्रं ते पितुर्मे दयिता सुता।<BR>यदि ते वर्तते बुद्धिर्वक्ष्यामि पितरं स्वयम्।। <td> 1-239-18a<BR>1-239-18b<BR>1-239-18c </p></tr>
 
<tr><td><p> <B>अर्जुन उवाच।</B> <td> 1-239-19x </p></tr>
ममैषा भगिनी पार्थ सारणस्य सहोदरी।<BR>सुभद्रा नाम भद्रं ते पितुर्मे दयिता सुता।<BR>यदि ते वर्तते बुद्धिर्वक्ष्यामि पितरं स्वयम्।। <td> 1-239-18a<BR>1-239-18b<BR>1-239-18c
 
</tr>
<tr><td>
 
'''अर्जुन उवाच।''' <td> 1-239-19x
 
</tr>
<tr><td>
<tr><td><p> दुहिता वसुदेवस्य वासुदेवस्य च स्वसा।<BR>रूपेण चैषा संपन्ना कमिवैषा न मोहयेत्।। <td> 1-239-19a<BR>1-239-19b </p></tr>
 
दुहिता वसुदेवस्य वासुदेवस्य च स्वसा।<BR>रूपेण चैषा संपन्ना कमिवैषा न मोहयेत्।। <td> 1-239-19a<BR>1-239-19b
 
</tr>
<tr><td>
<tr><td><p> कृतमेव तु कल्याणं सर्वं मम भवेद्ध्रुवम्।<BR>यदि स्यान्मम वार्ष्णेयी महिषीयं स्वसा तव।। <td> 1-239-20a<BR>1-239-20b </p></tr>
 
कृतमेव तु कल्याणं सर्वं मम भवेद्ध्रुवम्।<BR>यदि स्यान्मम वार्ष्णेयी महिषीयं स्वसा तव।। <td> 1-239-20a<BR>1-239-20b
 
</tr>
<tr><td>
<tr><td><p> प्राप्तौ तु क उपायः स्यात्तं व्रवीहि जनार्दन।<BR>आस्थास्यामि तदा सर्वं यदि शक्यं नरेण तत्।। <td> 1-239-21a<BR>1-239-21b </p></tr>
 
<tr><td><p> <B>वासुदेव उवाच।</B> <td> 1-239-22x </p></tr>
प्राप्तौ तु क उपायः स्यात्तं व्रवीहि जनार्दन।<BR>आस्थास्यामि तदा सर्वं यदि शक्यं नरेण तत्।। <td> 1-239-21a<BR>1-239-21b
 
</tr>
<tr><td>
 
'''वासुदेव उवाच।''' <td> 1-239-22x
 
</tr>
<tr><td>
<tr><td><p> स्वयं वरः क्षत्रियाणां विवाहः पुरुषर्षभ।<BR>स च संशयितः पार्थ स्वभावस्यानिमित्ततः।। <td> 1-239-22a<BR>1-239-22b </p></tr>
 
स्वयं वरः क्षत्रियाणां विवाहः पुरुषर्षभ।<BR>स च संशयितः पार्थ स्वभावस्यानिमित्ततः।। <td> 1-239-22a<BR>1-239-22b
 
</tr>
<tr><td>
<tr><td><p> प्रसह्य हरणं चापि क्षत्रियाणां प्रशस्यते।<BR>विवाहहेतुः शूराणामिति धर्मविदो विदुः।। <td> 1-239-23a<BR>1-239-23b </p></tr>
 
प्रसह्य हरणं चापि क्षत्रियाणां प्रशस्यते।<BR>विवाहहेतुः शूराणामिति धर्मविदो विदुः।। <td> 1-239-23a<BR>1-239-23b
 
</tr>
<tr><td>
<tr><td><p> स त्वमर्जुन कल्याणीं प्रसह्य भगिनीं मम।<BR>`यतिरूपधरस्तं तु यथा कालविपाकता।'<BR>हर स्वयंवरे ह्यस्याः को वै वेद चिकीर्षितम्।। <td> 1-239-24a<BR>1-239-24b<BR>1-239-24c </p></tr>
 
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-239-25x </p></tr>
स त्वमर्जुन कल्याणीं प्रसह्य भगिनीं मम।<BR>`यतिरूपधरस्तं तु यथा कालविपाकता।'<BR>हर स्वयंवरे ह्यस्याः को वै वेद चिकीर्षितम्।। <td> 1-239-24a<BR>1-239-24b<BR>1-239-24c
 
</tr>
<tr><td>
 
'''वैशंपायन उवाच।''' <td> 1-239-25x
 
</tr>
<tr><td>
<tr><td><p> ततोऽर्जुनश्च कृष्णश्च विनिश्चित्येतिकृत्यताम्।<BR>शीघ्रगान्पुरुषानन्प्रेषयामासतुस्तदा।। <td> 1-239-25a<BR>1-239-25b </p></tr>
 
ततोऽर्जुनश्च कृष्णश्च विनिश्चित्येतिकृत्यताम्।<BR>शीघ्रगान्पुरुषानन्प्रेषयामासतुस्तदा।। <td> 1-239-25a<BR>1-239-25b
 
</tr>
<tr><td>
<tr><td><p> धर्मराजाय तत्सर्वमिन्द्रप्रस्थगताय वै।<BR>श्रुत्वैव च महाबाहुरनुजज्ञे समातृकः।। <td> 1-239-26a<BR>1-239-26b </p></tr>
 
धर्मराजाय तत्सर्वमिन्द्रप्रस्थगताय वै।<BR>श्रुत्वैव च महाबाहुरनुजज्ञे समातृकः।। <td> 1-239-26a<BR>1-239-26b
 
</tr>
<tr><td>
<tr><td><p> `भीमसेनस्तु तच्छ्रुत्वा कृतकृत्यं स्म मन्यते।<BR>इत्येवं मनुजैरुक्तं कृष्णः श्रुत्वा महामतिः।। <td> 1-239-27a<BR>1-239-27b </p></tr>
 
`भीमसेनस्तु तच्छ्रुत्वा कृतकृत्यं स्म मन्यते।<BR>इत्येवं मनुजैरुक्तं कृष्णः श्रुत्वा महामतिः।। <td> 1-239-27a<BR>1-239-27b
 
</tr>
<tr><td>
<tr><td><p> अनुज्ञाप्य तदा पार्थं हृदि स्थाप्य चिकीर्षितम्।<BR>इत्येवं मनुजैः सार्धं द्वारकां समुपेयिवान्।। <td> 1-239-28a<BR>1-239-28b </p></tr>
 
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि <br>सुभद्राहरणपर्वणि <br>ऊनचत्वारिंशदधिकद्विशततमोऽध्यायः।। 239 ।। <td> </p></tr></table>1-239-5 चञ्चूर्यन्ते देदीप्यन्ते।।
अनुज्ञाप्य तदा पार्थं हृदि स्थाप्य चिकीर्षितम्।<BR>इत्येवं मनुजैः सार्धं द्वारकां समुपेयिवान्।। <td> 1-239-28a<BR>1-239-28b
 
</tr>
<tr><td>
 
।। इति श्रीमन्महाभारते आदिपर्वणि <br>सुभद्राहरणपर्वणि <br>ऊनचत्वारिंशदधिकद्विशततमोऽध्यायः।। 239 ।। <td>
 
</tr></table>1-239-5 चञ्चूर्यन्ते देदीप्यन्ते।।
1-239-7 क्षीबो मधुमत्तः।।
1-239-22 स्वभावस्यानिमित्ततः स्त्रीचित्तस्य शौर्यपाण्डित्याद्यनपेक्षत्वात्। स्त्रियो ह्यपरीक्षितेपि पुंसि आपाततो रमणीये सद्यः सकामा भवन्तीति भावः।।
Line ८५ ⟶ २१७:
| next = [[महाभारतम्-01-आदिपर्व-240|आदिपर्व-240]]
}}
 
[[वर्गः:आदिपर्व]]
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-239" इत्यस्माद् प्रतिप्राप्तम्