"महाभारतम्-01-आदिपर्व-254" इत्यस्य संस्करणे भेदः

(लघु) Bot: adding required templates
आदिपर्व using AWB
पङ्क्तिः १४:
खाण्डवदाहेऽपि अश्वसेनादीनामदाहस्य वैशंपायनेन कथनम्।। 3 ।।
<table>
<tr><td>
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-254-1x </p></tr>
 
'''वैशंपायन उवाच।''' <td> 1-254-1x
 
</tr>
<tr><td>
<tr><td><p> तथा शैलनिपातेन भीषिताः खाण्डवालयाः।<BR>दानवा राक्षसा नागास्तरक्ष्वृक्षवनौकसः।। <td> 1-254-1a<BR>1-254-1b </p></tr>
 
तथा शैलनिपातेन भीषिताः खाण्डवालयाः।<BR>दानवा राक्षसा नागास्तरक्ष्वृक्षवनौकसः।। <td> 1-254-1a<BR>1-254-1b
 
</tr>
<tr><td>
<tr><td><p> द्विपाः प्रभिन्नाः शार्दूलाः सिंहाः केसरिणस्तथा।<BR>मृगाश्च महिषाश्चैव शतशः पक्षिणस्तथा।। <td> 1-254-2a<BR>1-254-2b </p></tr>
 
द्विपाः प्रभिन्नाः शार्दूलाः सिंहाः केसरिणस्तथा।<BR>मृगाश्च महिषाश्चैव शतशः पक्षिणस्तथा।। <td> 1-254-2a<BR>1-254-2b
 
</tr>
<tr><td>
<tr><td><p> समुद्विग्ना विससृपुस्तथान्या भूतजातयः।<BR>तं दावं समुदैक्षन्त कृष्णौ चाभ्युद्यतायुधौ।। <td> 1-254-3a<BR>1-254-3b </p></tr>
 
समुद्विग्ना विससृपुस्तथान्या भूतजातयः।<BR>तं दावं समुदैक्षन्त कृष्णौ चाभ्युद्यतायुधौ।। <td> 1-254-3a<BR>1-254-3b
 
</tr>
<tr><td>
<tr><td><p> उत्पातनादशब्देन त्रासिता इव चाभवन्।<BR>ते वनं प्रसमीक्ष्याथ दह्यमानमनेकधा।। <td> 1-254-4a<BR>1-254-4b </p></tr>
 
उत्पातनादशब्देन त्रासिता इव चाभवन्।<BR>ते वनं प्रसमीक्ष्याथ दह्यमानमनेकधा।। <td> 1-254-4a<BR>1-254-4b
 
</tr>
<tr><td>
<tr><td><p> कृष्णमभ्युद्यतास्त्रं च नादं मुमुचुरुल्बणम्।<BR>तेन नादेन रौद्रेण नादेन च विभावसोः।। <td> 1-254-5a<BR>1-254-5b </p></tr>
 
कृष्णमभ्युद्यतास्त्रं च नादं मुमुचुरुल्बणम्।<BR>तेन नादेन रौद्रेण नादेन च विभावसोः।। <td> 1-254-5a<BR>1-254-5b
 
</tr>
<tr><td>
<tr><td><p> ररास गगनं कृत्स्नमुत्पातजलदैरिव।<BR>ततः कृष्णो महाबाहुः स्वतेजोभास्वरं महत्।। <td> 1-254-6a<BR>1-254-6b </p></tr>
 
ररास गगनं कृत्स्नमुत्पातजलदैरिव।<BR>ततः कृष्णो महाबाहुः स्वतेजोभास्वरं महत्।। <td> 1-254-6a<BR>1-254-6b
 
</tr>
<tr><td>
<tr><td><p> चक्रं व्यसृजदत्युग्रं तेषां नाशाय केशवः।<BR>तेनार्ता जातयः क्षुद्राः सदानवनिशाचराः।। <td> 1-254-7a<BR>1-254-7b </p></tr>
 
चक्रं व्यसृजदत्युग्रं तेषां नाशाय केशवः।<BR>तेनार्ता जातयः क्षुद्राः सदानवनिशाचराः।। <td> 1-254-7a<BR>1-254-7b
 
</tr>
<tr><td>
<tr><td><p> निकृत्ताः शतशः सर्वा निपेतुरनलं क्षणात्।<BR>तत्रादृश्यन्त ते दैत्याः कृष्णचक्रविदारिताः।। <td> 1-254-8a<BR>1-254-8b </p></tr>
 
निकृत्ताः शतशः सर्वा निपेतुरनलं क्षणात्।<BR>तत्रादृश्यन्त ते दैत्याः कृष्णचक्रविदारिताः।। <td> 1-254-8a<BR>1-254-8b
 
</tr>
<tr><td>
<tr><td><p> वसारुधिरसंपृक्ताः सन्ध्यायामिव तोयदाः।<BR>पिशाचान्पक्षिणो नागान्पशूंश्चैव सहस्रशः।। <td> 1-254-9a<BR>1-254-9b </p></tr>
 
वसारुधिरसंपृक्ताः सन्ध्यायामिव तोयदाः।<BR>पिशाचान्पक्षिणो नागान्पशूंश्चैव सहस्रशः।। <td> 1-254-9a<BR>1-254-9b
 
</tr>
<tr><td>
<tr><td><p> निघ्नंश्चरति वार्ष्णेयः कालवत्तत्र भारत।<BR>क्षिप्तं क्षिप्तं पुनश्चक्रं कृष्णस्यामित्रघातिनः।। <td> 1-254-10a<BR>1-254-10b </p></tr>
 
निघ्नंश्चरति वार्ष्णेयः कालवत्तत्र भारत।<BR>क्षिप्तं क्षिप्तं पुनश्चक्रं कृष्णस्यामित्रघातिनः।। <td> 1-254-10a<BR>1-254-10b
 
</tr>
<tr><td>
<tr><td><p> छित्त्वानेकानि सत्वानि पाणिमेति पुनः पुनः।<BR>तथा तु निघ्नतस्तस्य पिशाचोरगराक्षसान्।। <td> 1-254-11a<BR>1-254-11b </p></tr>
 
छित्त्वानेकानि सत्वानि पाणिमेति पुनः पुनः।<BR>तथा तु निघ्नतस्तस्य पिशाचोरगराक्षसान्।। <td> 1-254-11a<BR>1-254-11b
 
</tr>
<tr><td>
<tr><td><p> बभूव रूपमत्युग्रं सर्वभूतात्मनस्तदा।<BR>समेतानां च सर्वेषां दानवानां च सर्वशः।। <td> 1-254-12a<BR>1-254-12b </p></tr>
 
बभूव रूपमत्युग्रं सर्वभूतात्मनस्तदा।<BR>समेतानां च सर्वेषां दानवानां च सर्वशः।। <td> 1-254-12a<BR>1-254-12b
 
</tr>
<tr><td>
<tr><td><p> विजेता नाभवत्कश्चित्कृष्णपाण्डवयोर्मृधे।<BR>तयोर्बलात्परित्रातुं तं च दावं यदा सुराः।। <td> 1-254-13a<BR>1-254-13b </p></tr>
 
विजेता नाभवत्कश्चित्कृष्णपाण्डवयोर्मृधे।<BR>तयोर्बलात्परित्रातुं तं च दावं यदा सुराः।। <td> 1-254-13a<BR>1-254-13b
 
</tr>
<tr><td>
<tr><td><p> नाशक्नुवञ्शमयितुं तदाऽभूवन्पराङ्मुखाः।<BR>शतक्रतुस्तु संप्रेक्ष्य विमुखानमरांस्तथा।। <td> 1-254-14a<BR>1-254-14b </p></tr>
 
नाशक्नुवञ्शमयितुं तदाऽभूवन्पराङ्मुखाः।<BR>शतक्रतुस्तु संप्रेक्ष्य विमुखानमरांस्तथा।। <td> 1-254-14a<BR>1-254-14b
 
</tr>
<tr><td>
<tr><td><p> बभूव मुदितो राजन्प्रशंसन्केशवार्जुनौ।<BR>निवृत्तेष्वथ देवेषु वागुवाचाशरीरिणी।। <td> 1-254-15a<BR>1-254-15b </p></tr>
 
बभूव मुदितो राजन्प्रशंसन्केशवार्जुनौ।<BR>निवृत्तेष्वथ देवेषु वागुवाचाशरीरिणी।। <td> 1-254-15a<BR>1-254-15b
 
</tr>
<tr><td>
<tr><td><p> शतक्रतुं समाभाष्य महागम्भीरनिःस्वना।<BR>न ते सखा सन्निहितस्तक्षको भुजगोत्तमः।। <td> 1-254-16a<BR>1-254-16b </p></tr>
 
शतक्रतुं समाभाष्य महागम्भीरनिःस्वना।<BR>न ते सखा सन्निहितस्तक्षको भुजगोत्तमः।। <td> 1-254-16a<BR>1-254-16b
 
</tr>
<tr><td>
<tr><td><p> दाहकाले खाण्डवस्य कुरुक्षेत्रं गतो ह्यसौ।<BR>न च शक्यौ युधा जेतुं कथंचिदपि वासव।। <td> 1-254-17a<BR>1-254-17b </p></tr>
 
दाहकाले खाण्डवस्य कुरुक्षेत्रं गतो ह्यसौ।<BR>न च शक्यौ युधा जेतुं कथंचिदपि वासव।। <td> 1-254-17a<BR>1-254-17b
 
</tr>
<tr><td>
<tr><td><p> वासुदेवार्जुनावेतौ निबोध वचनान्मम।<BR>नरनारायणावेतौ पूर्वदेवौ दिवि श्रुतौ।। <td> 1-254-18a<BR>1-254-18b </p></tr>
 
वासुदेवार्जुनावेतौ निबोध वचनान्मम।<BR>नरनारायणावेतौ पूर्वदेवौ दिवि श्रुतौ।। <td> 1-254-18a<BR>1-254-18b
 
</tr>
<tr><td>
<tr><td><p> भवानप्यभिजानाति यद्वीर्यौ यत्पराक्रमौ।<BR>नैतौ शक्यौ दुराधर्षौ विजेतुमजितौ युधि।। <td> 1-254-19a<BR>1-254-19b </p></tr>
 
भवानप्यभिजानाति यद्वीर्यौ यत्पराक्रमौ।<BR>नैतौ शक्यौ दुराधर्षौ विजेतुमजितौ युधि।। <td> 1-254-19a<BR>1-254-19b
 
</tr>
<tr><td>
<tr><td><p> अपि सर्वेषु लोकेषु पुराणावृषिसत्तमौ।<BR>पूजनीयतमावेतावपि सर्वैः सुरासुरैः।। <td> 1-254-20a<BR>1-254-20b </p></tr>
 
अपि सर्वेषु लोकेषु पुराणावृषिसत्तमौ।<BR>पूजनीयतमावेतावपि सर्वैः सुरासुरैः।। <td> 1-254-20a<BR>1-254-20b
 
</tr>
<tr><td>
<tr><td><p> यक्षराक्षसगन्धर्वनरकिन्नरपन्नगैः।<BR>तस्मादितः सुरैः सार्धं गन्तुमर्हसि वासव।। <td> 1-254-21a<BR>1-254-21b </p></tr>
 
यक्षराक्षसगन्धर्वनरकिन्नरपन्नगैः।<BR>तस्मादितः सुरैः सार्धं गन्तुमर्हसि वासव।। <td> 1-254-21a<BR>1-254-21b
 
</tr>
<tr><td>
<tr><td><p> दिष्टं चाप्यनुपश्यैतत्खाण्डवस्य विनाशनम्।<BR>इति वाक्यमुपश्रुत्य तथ्यमित्यमरेश्वरः।। <td> 1-254-22a<BR>1-254-22b </p></tr>
 
दिष्टं चाप्यनुपश्यैतत्खाण्डवस्य विनाशनम्।<BR>इति वाक्यमुपश्रुत्य तथ्यमित्यमरेश्वरः।। <td> 1-254-22a<BR>1-254-22b
 
</tr>
<tr><td>
<tr><td><p> क्रोधामर्षौ समुत्सृज्य संप्रतस्थे दिवं तदा।<BR>तं प्रस्थितं महात्मानं समवेक्ष्य दिवौकसः।। <td> 1-254-23a<BR>1-254-23b </p></tr>
 
क्रोधामर्षौ समुत्सृज्य संप्रतस्थे दिवं तदा।<BR>तं प्रस्थितं महात्मानं समवेक्ष्य दिवौकसः।। <td> 1-254-23a<BR>1-254-23b
 
</tr>
<tr><td>
<tr><td><p> सहिताः सेनया राजन्ननुजग्मुः पुरन्दरम्।<BR>देवराजं तदा यान्तं सह देवैरवेक्ष्य तु।। <td> 1-254-24a<BR>1-254-24b </p></tr>
 
सहिताः सेनया राजन्ननुजग्मुः पुरन्दरम्।<BR>देवराजं तदा यान्तं सह देवैरवेक्ष्य तु।। <td> 1-254-24a<BR>1-254-24b
 
</tr>
<tr><td>
<tr><td><p> वासुदेवार्जुनौ वीरौ सिंहनादं विनेदतुः।<BR>देवराजे गते राजन्प्रहृष्टौ केशवार्जुनौ।। <td> 1-254-25a<BR>1-254-25b </p></tr>
 
वासुदेवार्जुनौ वीरौ सिंहनादं विनेदतुः।<BR>देवराजे गते राजन्प्रहृष्टौ केशवार्जुनौ।। <td> 1-254-25a<BR>1-254-25b
 
</tr>
<tr><td>
<tr><td><p> निर्विशङ्कं वनं वीरौ दाहयामासतुस्तदा।<BR>स मारुत इवाभ्राणि नाशयित्वाऽर्जुनः सुरान्।। <td> 1-254-26a<BR>1-254-26b </p></tr>
 
निर्विशङ्कं वनं वीरौ दाहयामासतुस्तदा।<BR>स मारुत इवाभ्राणि नाशयित्वाऽर्जुनः सुरान्।। <td> 1-254-26a<BR>1-254-26b
 
</tr>
<tr><td>
<tr><td><p> व्यधमच्छरसङ्घातैर्देहिनः खाण्डवालयान्।<BR>न च स्म किंचिच्छक्नोति भूतं निश्चरितुं ततः।। <td> 1-254-27a<BR>1-254-27b </p></tr>
 
व्यधमच्छरसङ्घातैर्देहिनः खाण्डवालयान्।<BR>न च स्म किंचिच्छक्नोति भूतं निश्चरितुं ततः।। <td> 1-254-27a<BR>1-254-27b
 
</tr>
<tr><td>
<tr><td><p> संछिद्यमानमिषुभिरस्यता सव्यसाचिना।<BR>नाशक्नुवंश्च भूतानि महान्त्यपि रणेऽर्जुनम्।। <td> 1-254-28a<BR>1-254-28b </p></tr>
 
संछिद्यमानमिषुभिरस्यता सव्यसाचिना।<BR>नाशक्नुवंश्च भूतानि महान्त्यपि रणेऽर्जुनम्।। <td> 1-254-28a<BR>1-254-28b
 
</tr>
<tr><td>
<tr><td><p> निरीक्षितुममोघास्त्रं योद्धुं चापि कुतो रणे।<BR>शतं चैकेन विव्याध शतेनैकं पतत्रिणाम्।। <td> 1-254-29a<BR>1-254-29b </p></tr>
 
निरीक्षितुममोघास्त्रं योद्धुं चापि कुतो रणे।<BR>शतं चैकेन विव्याध शतेनैकं पतत्रिणाम्।। <td> 1-254-29a<BR>1-254-29b
 
</tr>
<tr><td>
<tr><td><p> व्यसवस्तेऽपतन्नग्नौ साक्षात्कालहता इव।<BR>न चालभन्त ते शर्म रोधःसु विषमेषु च।। <td> 1-254-30a<BR>1-254-30b </p></tr>
 
व्यसवस्तेऽपतन्नग्नौ साक्षात्कालहता इव।<BR>न चालभन्त ते शर्म रोधःसु विषमेषु च।। <td> 1-254-30a<BR>1-254-30b
 
</tr>
<tr><td>
<tr><td><p> पितृदेवनिवासेषु सन्तापश्चाप्यजायत।<BR>भूतसङ्घाश्च बहवो दीनाश्चक्रुर्महास्वनम्।। <td> 1-254-31a<BR>1-254-31b </p></tr>
 
पितृदेवनिवासेषु सन्तापश्चाप्यजायत।<BR>भूतसङ्घाश्च बहवो दीनाश्चक्रुर्महास्वनम्।। <td> 1-254-31a<BR>1-254-31b
 
</tr>
<tr><td>
<tr><td><p> रुरुदुर्वारणाश्चैव तथा मृगतरक्षवः।<BR>तेन शब्देन वित्रेसुर्गङ्गोदधिचरा झषाः।। <td> 1-254-32a<BR>1-254-32b </p></tr>
 
रुरुदुर्वारणाश्चैव तथा मृगतरक्षवः।<BR>तेन शब्देन वित्रेसुर्गङ्गोदधिचरा झषाः।। <td> 1-254-32a<BR>1-254-32b
 
</tr>
<tr><td>
<tr><td><p> विद्याधरगणाश्चैव ये च तत्र वनौकसः।<BR>न त्वर्जुनं महाबाहो नापि कृष्णं जनार्दनम्।। <td> 1-254-33a<BR>1-254-33b </p></tr>
 
विद्याधरगणाश्चैव ये च तत्र वनौकसः।<BR>न त्वर्जुनं महाबाहो नापि कृष्णं जनार्दनम्।। <td> 1-254-33a<BR>1-254-33b
 
</tr>
<tr><td>
<tr><td><p> निरीक्षितुं वै शक्नोति कश्चिद्योद्धुं कुतः पुनः।<BR>एकायनगता येऽपि निष्पेतुस्तत्र केचन।। <td> 1-254-34a<BR>1-254-34b </p></tr>
 
निरीक्षितुं वै शक्नोति कश्चिद्योद्धुं कुतः पुनः।<BR>एकायनगता येऽपि निष्पेतुस्तत्र केचन।। <td> 1-254-34a<BR>1-254-34b
 
</tr>
<tr><td>
<tr><td><p> राक्षसा दानवा नागा जघ्ने चक्रेण तान्हरिः।<BR>ते तु भिन्नशिरोदेहाश्चक्रवेगाद्गतासवः।। <td> 1-254-35a<BR>1-254-35b </p></tr>
 
राक्षसा दानवा नागा जघ्ने चक्रेण तान्हरिः।<BR>ते तु भिन्नशिरोदेहाश्चक्रवेगाद्गतासवः।। <td> 1-254-35a<BR>1-254-35b
 
</tr>
<tr><td>
<tr><td><p> पेतुरन्ये महाकायाः प्रदीप्ते वसुरेतसि।<BR>समांसरुधिरौधैश्च वसाभिश्चापि तर्पितः।। <td> 1-254-36a<BR>1-254-36b </p></tr>
 
पेतुरन्ये महाकायाः प्रदीप्ते वसुरेतसि।<BR>समांसरुधिरौधैश्च वसाभिश्चापि तर्पितः।। <td> 1-254-36a<BR>1-254-36b
 
</tr>
<tr><td>
<tr><td><p> उपर्याकाशगो भूत्वा विधूमः समपद्यत।<BR>दीप्ताक्षो दीप्तजिह्वश्च संप्रदीप्तमहाननः।। <td> 1-254-37a<BR>1-254-37b </p></tr>
 
उपर्याकाशगो भूत्वा विधूमः समपद्यत।<BR>दीप्ताक्षो दीप्तजिह्वश्च संप्रदीप्तमहाननः।। <td> 1-254-37a<BR>1-254-37b
 
</tr>
<tr><td>
<tr><td><p> दीप्तोर्ध्वकेशः पिङ्गाक्षः पिबन्प्राणभृतां वसाम्।<BR>तां स कृष्णार्जुनकृतां सुधां प्राप्य हुताशनः।। <td> 1-254-38a<BR>1-254-38b </p></tr>
 
दीप्तोर्ध्वकेशः पिङ्गाक्षः पिबन्प्राणभृतां वसाम्।<BR>तां स कृष्णार्जुनकृतां सुधां प्राप्य हुताशनः।। <td> 1-254-38a<BR>1-254-38b
 
</tr>
<tr><td>
<tr><td><p> बभूव मुदितस्तृप्तः परां निर्वृतिमागतः।<BR>तथाऽसुरं मयं नाम तक्षकस्य निवेशनात्।। <td> 1-254-39a<BR>1-254-39b </p></tr>
 
बभूव मुदितस्तृप्तः परां निर्वृतिमागतः।<BR>तथाऽसुरं मयं नाम तक्षकस्य निवेशनात्।। <td> 1-254-39a<BR>1-254-39b
 
</tr>
<tr><td>
<tr><td><p> विप्रद्रवन्तं सहसा ददर्श मधुसूदनः।<BR>तमग्निः प्रार्थयामास दिधक्षुर्वातसारथिः।। <td> 1-254-40a<BR>1-254-40b </p></tr>
 
विप्रद्रवन्तं सहसा ददर्श मधुसूदनः।<BR>तमग्निः प्रार्थयामास दिधक्षुर्वातसारथिः।। <td> 1-254-40a<BR>1-254-40b
 
</tr>
<tr><td>
<tr><td><p> शरीरवाञ्जटी भूत्वा नदन्निव बलाहकः।<BR>विज्ञाय दानवेन्द्राणां मयं वै शिल्पिनां वरम्।। <td> 1-254-41a<BR>1-254-41b </p></tr>
 
शरीरवाञ्जटी भूत्वा नदन्निव बलाहकः।<BR>विज्ञाय दानवेन्द्राणां मयं वै शिल्पिनां वरम्।। <td> 1-254-41a<BR>1-254-41b
 
</tr>
<tr><td>
<tr><td><p> जिघांसुर्वासुदेवस्तं चक्रमुद्यम्य धिष्ठितः।<BR>स चक्रमुद्यतं दृष्ट्वा दिधक्षन्तं च पावकम्।। <td> 1-254-42a<BR>1-254-42b </p></tr>
 
जिघांसुर्वासुदेवस्तं चक्रमुद्यम्य धिष्ठितः।<BR>स चक्रमुद्यतं दृष्ट्वा दिधक्षन्तं च पावकम्।। <td> 1-254-42a<BR>1-254-42b
 
</tr>
<tr><td>
<tr><td><p> अभिधावार्जुनेत्येवं मयस्त्राहीति चाब्रवीत्।<BR>तस्य भीतस्वनं श्रुत्वा मा भैरिति धनंजयः।। <td> 1-254-43a<BR>1-254-43b </p></tr>
 
अभिधावार्जुनेत्येवं मयस्त्राहीति चाब्रवीत्।<BR>तस्य भीतस्वनं श्रुत्वा मा भैरिति धनंजयः।। <td> 1-254-43a<BR>1-254-43b
 
</tr>
<tr><td>
<tr><td><p> प्रत्युवाच मयं पार्थो जीवयन्निव भारत।<BR>तं न भेतव्यमित्याह मयं पार्थो दयापरः।। <td> 1-254-44a<BR>1-254-44b </p></tr>
 
प्रत्युवाच मयं पार्थो जीवयन्निव भारत।<BR>तं न भेतव्यमित्याह मयं पार्थो दयापरः।। <td> 1-254-44a<BR>1-254-44b
 
</tr>
<tr><td>
<tr><td><p> तं पार्थेनाभये दत्ते नमुचेर्भ्रातरं मयम्।<BR>न हन्तुमैच्छद्दाशार्हः पावको न ददाह च।। <td> 1-254-45a<BR>1-254-45b </p></tr>
 
तं पार्थेनाभये दत्ते नमुचेर्भ्रातरं मयम्।<BR>न हन्तुमैच्छद्दाशार्हः पावको न ददाह च।। <td> 1-254-45a<BR>1-254-45b
 
</tr>
<tr><td>
<tr><td><p> तद्वनं पावको धीमान्दिनानि दश पञ्च च।<BR>ददाह कृष्णपार्थाभ्यां रक्षितः पाकशासनात्।। <td> 1-254-46a<BR>1-254-46b </p></tr>
 
तद्वनं पावको धीमान्दिनानि दश पञ्च च।<BR>ददाह कृष्णपार्थाभ्यां रक्षितः पाकशासनात्।। <td> 1-254-46a<BR>1-254-46b
 
</tr>
<tr><td>
<tr><td><p> तस्मिन्वने दह्यमाने षडग्निर्न ददाह च।<BR>अश्वसेनं मयं चैव चतुरः शार्ङ्गकांस्तथा।। <td> 1-254-47a<BR>1-254-47b </p></tr>
 
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि <br>मयदर्शनपर्वणि <br>चतुःपञ्चाशदधिकद्विशततमोऽध्यायः।। 254 ।। <td> </p></tr></table>
तस्मिन्वने दह्यमाने षडग्निर्न ददाह च।<BR>अश्वसेनं मयं चैव चतुरः शार्ङ्गकांस्तथा।। <td> 1-254-47a<BR>1-254-47b
 
</tr>
<tr><td>
 
।। इति श्रीमन्महाभारते आदिपर्वणि <br>मयदर्शनपर्वणि <br>चतुःपञ्चाशदधिकद्विशततमोऽध्यायः।। 254 ।। <td>
 
</tr></table>
{{footer
| previous = [[महाभारतम्-01-आदिपर्व-253|आदिपर्व-253]]
| next = [[महाभारतम्-01-आदिपर्व-255|आदिपर्व-255]]
}}
 
[[वर्गः:आदिपर्व]]
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-254" इत्यस्माद् प्रतिप्राप्तम्