"ऋग्वेदः सूक्तं १.१४२" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१८:१६, ९ अक्टोबर् २००४ इत्यस्य संस्करणं

समिद्धो अग्न आ वह देवानद्य यतस्रुचे | तन्तुं तनुष्व पूर्व्यं सुतसोमाय दाशुषे || घर्तवन्तमुप मासि मधुमन्तं तनूनपात | यज्ञं विप्रस्य मावतः शशमानस्य दाशुषः || शुचिः पावको अद्भुतो मध्वा यज्ञं मिमिक्षति | नराशंसः तरिरा दिवो देवो देवेषु यज्ञियः || ईळितो अग्न आ वहेन्द्रं चित्रमिह परियम | इयं हि तवा मतिर्ममाछा सुजिह्व वच्यते || सत्र्णानासो यतस्रुचो बर्हिर्यज्ञे सवध्वरे | वर्ञ्जे देवव्यचस्तममिन्द्राय शर्म सप्रथः || वि शरयन्तां रताव्र्धः परयै देवेभ्यो महीः | पावकासः पुरुस्प्र्हो दवारो देवीरसश्चतः || आ भन्दमाने उपाके नक्तोषासा सुपेशसा | यह्वी रतश्यमातरा सीदतां बर्हिरा सुमत || मन्द्रजिह्वा जुगुर्वणी होतारा दैव्या कवी | यज्ञं नो यक्षतामिमं सिध्रमद्य दिविस्प्र्शम || शुचिर्देवेष्वर्पिता होत्रा मरुत्सु भारती | इळा सरस्वती मही बर्हिः सीदन्तु यज्ञियाः || तन नस्तुरीपमद्भुतं पुरु वारं पुरु तमना | तवष्टापोषाय वि षयतु राये नाभा नो अस्मयुः || अवस्र्जन्नुप तमना देवान यक्षि वनस्पते | अग्निर्हव्या सुषूदति देवो देवेषु मेधिरः || पूषण्वते मरुत्वते विश्वदेवाय वायवे | सवाहा गायत्रवेपसे हव्यमिन्द्राय कर्तन || सवाहाक्र्तान्या गह्युप हव्यानि वीतये | इन्द्रा गहि शरुधी हवं तवां हवन्ते अध्वरे ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१४२&oldid=5140" इत्यस्माद् प्रतिप्राप्तम्