"ऋग्वेदः सूक्तं १.१५१" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
मित्रं न यं शिम्या गोषु गव्यवः सवाध्योस्वाध्यो विदथे अप्सुजीजननअप्सु जीजनन्
अरेजेतां रोदसी पाजसा गिरा परतिप्रति परियंप्रियं यजतं जनुषमवः ॥जनुषामवः ॥१॥
यदयद्ध ध तयद वांत्यद्वां पुरुमीळ्हस्य सोमिनः परप्र मित्रासो न दधिरे सवाभुवःस्वाभुवः
अध करतुंक्रतुं विदतं गतुमर्चतगातुमर्चत उत शरुतंश्रुतं वर्षणावृषणा पस्त्यावतः ॥२॥
आ वां भूषन कषितयोभूषन्क्षितयो जन्म रोदस्योः परवाच्यंप्रवाच्यं वर्षणावृषणा दक्षसे महे ।
यदीं रताययदीमृताय भरथो यदर्वते परप्र होत्रया शिम्यशिम्या वीथो अध्वरम ॥अध्वरम् ॥३॥
परप्र सा कषितिरसुरक्षितिरसुर या महि परियप्रिय रतावानाव रतमाऋतावानावृतमा घोषथो बर्हतबृहत्
युवं दिवो बर्हतोबृहतो दक्षमभुवंदक्षमाभुवं गां न धुर्युप युञ्जाथे अपः ॥४॥
मही अत्र महिना वारं रण्वथो.अरेणवस्तुजवारमृण्वथोऽरेणवस्तुजसद्मन धेनवःसद्मन्धेनवः
सवरन्तिस्वरन्ति ता उपरताति सूर्यमा निम्रुच उषसस्तक्ववीरिव ॥५॥
वंवामृताय रताय केशिनीरनुषतकेशिनीरनूषत मित्र यत्र वरुण गातुमर्चथः ।
अव तमनत्मना सर्जतंसृजतं पिन्वतं धियो युवं विप्रस्य मन्मनमिरज्यथः ॥मन्मनामिरज्यथः ॥६॥
यो वां यज्ञैः शशमानो ह दाशति कविर्होता यजति मन्मसाधनः ।
उपाह तं गछथोगच्छथो वीथो अध्वरमछाअध्वरमच्छा गिरः सुमतिं गन्तमस्मयु ॥गन्तमस्मयू ॥७॥
युवां यज्ञैः परथमाप्रथमा गोभिरञ्जत रतावनाऋतावाना मनसो नप्रयुक्तिषु प्रयुक्तिषु
भरन्ति वां मन्मना संयता गिरो.अद्र्प्यतागिरोऽदृप्यता मनसमनसा रेवदशाथे ॥रेवदाशाथे ॥८॥
रेवद वयोरेवद्वयो दधाथे रेवदाशथेरेवदाशाथे नरा मयाभिरितौतिमायाभिरितति महिनममाहिनम्
वंवां दयावो.अहभिर्नोतद्यावोऽहभिर्नोत सिन्धवो न देवत्वं पणयो नानशुर्मघमनानशुर्मघम् ॥९॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१५१" इत्यस्माद् प्रतिप्राप्तम्