"ऋग्वेदः सूक्तं १.१५२" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
पङ्क्तिः १:
युवं वस्त्रणि पुवसा वसाथे युवोरछिद्रा मन्तवो ह सर्गाः |
अवातिरतमन्र्तानि विश्व रतेन मित्रावरुणा सचेथे ||
एतच्चन तवो वि चिकेतदेषां सत्यो मन्त्रः कविशस्त रघावान |
तरिरश्रिं हन्ति चतुरश्रिरुग्रो देवनिदो ह परथमाजूर्यन ||
अपादेति परथमा पद्वतीनां कस्तद वां मित्रावरुणा चिकेत |
गर्भो भारं भरत्या चिदस्य रतं पिपर्त्यन्र्तं नि तारीत ||
परयन्तमित परि जारं कनीनां पश्यामसि नोपनिपद्यमानम |
अनवप्र्ग्णा वितता वसानं परियं मित्रस्य वरुणस्य धाम ||
अनश्वो जातो अनभीशुरर्वा कनिक्रदत पतयदूर्ध्वसानुः |
अचित्तं बरह्म जुजुषुर्युवानः पर मित्रे धाम वरुणेग्र्णन्तः ||
आ धेनवो मामतेयमवन्तीर्ब्रह्मप्रियं पीपयन सस्मिन्नूधन |
पित्वो भिक्षेत वयुनानि विद्वानासाविवासन्नदितिमुरुष्येत ||
आ वां मित्रावरुणा हव्यजुष्टिं नमसा देवाववसा वव्र्त्याम |
अस्माकं बरह्म पर्तनासु सह्या अस्माकं वर्ष्टिर्दिव्यासुपारा ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१५२" इत्यस्माद् प्रतिप्राप्तम्