"ऋग्वेदः सूक्तं १.१५४" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१८:२५, ९ अक्टोबर् २००४ इत्यस्य संस्करणं

विष्णोर्नु कं वीर्याणि पर वोचं यः पार्थिवानि विममेरजांसि | यो अस्कभायदुत्तरं सधस्थं विचक्रमाणस्त्रेधोरुगायः || पर तद विष्णु सतवते वीर्येण मर्गो न भीमः कुचरो गिरिष्ठाः | यस्योरुषु तरिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा || पर विष्णवे शूषमेतु मन्म गिरिक्षित उरुगायाय वर्ष्णे | य इदं दीर्घं परयतं सधस्थमेको विममे तरिभिरित पदेभिः || यस्य तरी पूर्णा मधुना पदान्यक्षीयमाणा सवधयामदन्ति | य उ तरिधातु पर्तिवीमुत दयामेको दाधार भुवनानि विश्वा || तदस्य परियमभि पाथो अश्यां नरो यत्र देवयवो मदन्ति | उरुक्रमस्य स हि बन्धुरित्था विष्णोः पदे परमे मध्व उत्सः || ता वं वास्तून्युश्मसि गमध्यै यत्र गावो भूरिश्र्ङगायासः | अत्राह तदुरुगायस्य वर्ष्णः परमं पदमव भाति भूरि ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१५४&oldid=5238" इत्यस्माद् प्रतिप्राप्तम्