"ऋग्वेदः सूक्तं १.१५६" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
पङ्क्तिः १:
भवा मित्रो न शेव्यो घर्तासुतिर्विभूतद्युम्न एवया उ सप्रथाः |
अधा ते विष्णो विदुषा चिदर्ध्य सतोमो यज्ञश्चराध्यो हविष्मता ||
यः पूर्व्याय वेधसे नवीयसे सुमज्जानये विष्णवे ददाशति |
यो जातमस्य महतो महि बरवत सेदु शरवोभिर्युज्यं चिदभ्यसत ||
तमु सतोतारः पूर्व्यं यथा विद रतस्य गर्भं जनुषापिपर्तन |
आस्य जानन्तो नाम चिद विवक्तन महस्ते विष्णो सुमतिं भजामहे ||
तमस्य राजा वरुणस्तमश्विना करतुं सचन्त मारुतस्य वेधसः |
दाधार दक्षमुत्तममहर्विदं वरजं च विष्णुः सखिवानपोर्णुते ||
आ यो विवाय सचथाय दैव्य इन्द्राय विष्णुः सुक्र्ते सुक्र्त्तरः |
वेधा अजिन्वत तरिषधस्थ आर्यं रतस्य भागे यजमानमाभजत ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१५६" इत्यस्माद् प्रतिप्राप्तम्