"ऋग्वेदः सूक्तं १.१५८" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१८:२८, ९ अक्टोबर् २००४ इत्यस्य संस्करणं

वसू रुद्रा पुरुमन्तू वर्धन्ता दशस्यतं नो वर्षणावभिष्टौ | दस्रा ह यद रेक्ण औचथ्यो वां पर यत सस्राथेकवाभिरूती || को वां दाशत सुमतये चिदस्यै वसू यद धेथे नमसा पदे गोः | जिग्र्तमस्मे रेवतीः पुरन्धीः कामप्रेणेव मनसा चरन्ता || युक्तो ह यद वां तौग्र्याय पेरुर्वि मध्ये अर्णसो धायि पज्रः | उप वामवः शरणं गमेयं शूरो नाज्म पतयद्भिरेवैः || उपस्तुतिरौचथ्यमुरुष्येन मा मामिमे पतत्रिणी वि दुग्धाम | मा मामेधो दशतयश्चितो धाक पर यद वां बद्धस्त्मनि खादति कषाम || न मा गरन नद्यो मात्र्तमा दासा यदीं सुसमुब्धमवाधुः | शिरो यदस्य तरैतनो वितक्षत सवयं दास उरो अंसावपि गध || दीर्घतमा मामतेयो जुजुर्वान दशमे युगे | अपामर्थं यतीनां बरह्मा भवति सारथिः ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१५८&oldid=5270" इत्यस्माद् प्रतिप्राप्तम्