"ऋग्वेदः सूक्तं १.१६०" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१८:३०, ९ अक्टोबर् २००४ इत्यस्य संस्करणं

ते हि दयावाप्र्थिवी विश्वशम्भुव रतावरी रजसो धारयत्कवी | सुजन्मनी धिषणे अन्तरीयते देवो देवी धर्मणा सूर्यः शुचिः || उरुव्यचसा महिनी असश्चता पिता माता च भुवनानि रक्षतः | सुध्र्ष्टमे वपुष्ये न रोदसी पिता यत सीमभि रूपैरवासयत || स वह्निः पुत्रः पित्रोः पवित्रवान पुनाति धीरो भुवनानि मायया | धेनुं च पर्श्निं वर्षभं सुरेतसं विश्वाहा शुक्रं पयो अस्य दुक्षत || अयं देवानामपसामपस्तमो यो जजान रोदसी विश्वशम्भुवा | वि यो ममे रजसी सुक्रतूययाजरेभि सकम्भनेभिःसमान्र्चे || ते नो गर्णाने महिनी महि शरवः कषत्रं दयावाप्र्थिवी धासथो बर्हत | येनाभि कर्ष्टीस्ततनाम विश्वहा पनाय्यमोजो अस्मे समिन्वतम ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१६०&oldid=5286" इत्यस्माद् प्रतिप्राप्तम्