"ऋग्वेदः सूक्तं १.१६०" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
ते हि दयावाप्र्थिवीद्यावापृथिवी विश्वशम्भुव रतावरीऋतावरी रजसो धारयत्कवी ।
सुजन्मनी धिषणे अन्तरीयते देवो देवी धर्मणा सूर्यः शुचिः ॥१॥
उरुव्यचसा महिनी असश्चता पिता माता च भुवनानि रक्षतः ।
सुध्र्ष्टमेसुधृष्टमे वपुष्ये न रोदसी पिता यतयत्सीमभि सीमभि रूपैरवासयत ॥रूपैरवासयत् ॥२॥
स वह्निः पुत्रः पित्रोः पवित्रवान पुनातिपवित्रवान्पुनाति धीरो भुवनानि मायया ।
धेनुं च पर्श्निंपृश्निं वर्षभंवृषभं सुरेतसं विश्वाहा शुक्रं पयो अस्य दुक्षत ॥३॥
अयं देवानामपसामपस्तमो यो जजान रोदसी विश्वशम्भुवा ।
वि यो ममे रजसी सुक्रतूययाजरेभि सकम्भनेभिःसमान्र्चेस्कम्भनेभिः समानृचे ॥४॥
ते नो गर्णानेगृणाने महिनी महि शरवःश्रवः कषत्रंक्षत्रं दयावाप्र्थिवीद्यावापृथिवी धासथो बर्हतबृहत्
येनाभि कर्ष्टीस्ततनामकृष्टीस्ततनाम विश्वहा पनाय्यमोजो अस्मे समिन्वतमसमिन्वतम् ॥५॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१६०" इत्यस्माद् प्रतिप्राप्तम्