"महाभारतम्-10-सौप्तिकपर्व-017" इत्यस्य संस्करणे भेदः

(लघु) Bot: adding required templates
महाभारतम्/सौप्तिकपर्व using AWB
पङ्क्तिः १०:
{{महाभारतम्}}
युधिष्ठिरेण द्रौणेरेकस्य बहुमारणशक्तिप्रश्ने कृष्णेन रुद्रप्रसादादित्युक्त्वा रुद्रमहिमकथनम्।। 1 ।।<table>
<tr><td>
<tr><td><p> <B>वैशम्पायन उवाच।</B> <td> 10-17-1x </p></tr>
 
'''वैशम्पायन उवाच।''' <td> 10-17-1x
 
</tr>
<tr><td>
<tr><td><p> हतेषु सर्वसैन्येषु सौप्तिकै तै रथैस्त्रिभिः।<BR>शोचन्युधिष्ठिरो राजा दाशार्हमिदमब्रवीत्।। <td> 10-17-1a<BR>10-17-1b </p></tr>
 
हतेषु सर्वसैन्येषु सौप्तिकै तै रथैस्त्रिभिः।<BR>शोचन्युधिष्ठिरो राजा दाशार्हमिदमब्रवीत्।। <td> 10-17-1a<BR>10-17-1b
 
</tr>
<tr><td>
<tr><td><p> कथं नु कृष्ण पापेन क्षुद्रेण शठबुद्धिना।<BR>द्रौणिना निहताः सर्वे मम पुत्रा महारथाः।। <td> 10-17-2a<BR>10-17-2b </p></tr>
 
कथं नु कृष्ण पापेन क्षुद्रेण शठबुद्धिना।<BR>द्रौणिना निहताः सर्वे मम पुत्रा महारथाः।। <td> 10-17-2a<BR>10-17-2b
 
</tr>
<tr><td>
<tr><td><p> तथा कृतास्‌रविक्रान्ताः सङ्ग्रामेष्वपलायिनः।<BR>द्रुपदस्यात्मजाश्चैव द्रोणपुत्रेण पातिताः।। <td> 10-17-3a<BR>10-17-3b </p></tr>
 
तथा कृतास्‌रविक्रान्ताः सङ्ग्रामेष्वपलायिनः।<BR>द्रुपदस्यात्मजाश्चैव द्रोणपुत्रेण पातिताः।। <td> 10-17-3a<BR>10-17-3b
 
</tr>
<tr><td>
<tr><td><p> यस्य द्रोणो महेष्वासो न प्रादादाहवे मुखम्।<BR>निजघ्ने रथिनां श्रेष्ठं धृष्टद्युम्नं कथं नु सः।। <td> 10-17-4a<BR>10-17-4b </p></tr>
 
यस्य द्रोणो महेष्वासो न प्रादादाहवे मुखम्।<BR>निजघ्ने रथिनां श्रेष्ठं धृष्टद्युम्नं कथं नु सः।। <td> 10-17-4a<BR>10-17-4b
 
</tr>
<tr><td>
<tr><td><p> किन्नु तेन कृतं कर्म तथायुक्तं नरर्षभ।<BR>यदेकः समरे सर्वानवधीन्नो गुरोः सुतः।। <td> 10-17-5a<BR>10-17-5b </p></tr>
 
<tr><td><p> <B>श्रीभगवानुवाच।</B> <td> 10-17-6x </p></tr>
किन्नु तेन कृतं कर्म तथायुक्तं नरर्षभ।<BR>यदेकः समरे सर्वानवधीन्नो गुरोः सुतः।। <td> 10-17-5a<BR>10-17-5b
 
</tr>
<tr><td>
 
'''श्रीभगवानुवाच।''' <td> 10-17-6x
 
</tr>
<tr><td>
<tr><td><p> नूनं स देवदेवानामीश्वरेश्वरमव्ययम्।<BR>जगाम शरणं द्रौणिरेकस्तेनावधीद्बहून्।। <td> 10-17-6a<BR>10-17-6b </p></tr>
 
नूनं स देवदेवानामीश्वरेश्वरमव्ययम्।<BR>जगाम शरणं द्रौणिरेकस्तेनावधीद्बहून्।। <td> 10-17-6a<BR>10-17-6b
 
</tr>
<tr><td>
<tr><td><p> प्रसन्नो हि महादेवो दद्यादमरतामपि।<BR>वीर्यं च गिरिशो दद्याद्येनेन्द्रमपि शातयेत्।। <td> 10-17-7a<BR>10-17-7b </p></tr>
 
प्रसन्नो हि महादेवो दद्यादमरतामपि।<BR>वीर्यं च गिरिशो दद्याद्येनेन्द्रमपि शातयेत्।। <td> 10-17-7a<BR>10-17-7b
 
</tr>
<tr><td>
<tr><td><p> वेदाहं हि महादेवं तत्त्वेन भरतर्षभ।<BR>यानि चास्यपुराणानि कर्माणि विविधानि च।। <td> 10-17-8a<BR>10-17-8b </p></tr>
 
वेदाहं हि महादेवं तत्त्वेन भरतर्षभ।<BR>यानि चास्यपुराणानि कर्माणि विविधानि च।। <td> 10-17-8a<BR>10-17-8b
 
</tr>
<tr><td>
<tr><td><p> आदिरेष हि भूतानां मध्यमन्तश्च भारत।<BR>विचेष्टते जगच्चेदं सर्वमस्यैव कर्मणा।। <td> 10-17-9a<BR>10-17-9b </p></tr>
 
आदिरेष हि भूतानां मध्यमन्तश्च भारत।<BR>विचेष्टते जगच्चेदं सर्वमस्यैव कर्मणा।। <td> 10-17-9a<BR>10-17-9b
 
</tr>
<tr><td>
<tr><td><p> एवं सिसृक्षुर्भूतानि ददर्श प्रथमं विभुः।<BR>पितामहोऽब्रवीच्चैनं भूतानि सृज माचिरम्।। <td> 10-17-10a<BR>10-17-10b </p></tr>
 
एवं सिसृक्षुर्भूतानि ददर्श प्रथमं विभुः।<BR>पितामहोऽब्रवीच्चैनं भूतानि सृज माचिरम्।। <td> 10-17-10a<BR>10-17-10b
 
</tr>
<tr><td>
<tr><td><p> हरिकेशस्तथेत्युक्‌वा दीर्घदर्शी तदा प्रभुः।<BR>दीर्घकालं तपस्तेपे मग्नोऽम्भसि महातपाः।। <td> 10-17-11a<BR>10-17-11b </p></tr>
 
हरिकेशस्तथेत्युक्‌वा दीर्घदर्शी तदा प्रभुः।<BR>दीर्घकालं तपस्तेपे मग्नोऽम्भसि महातपाः।। <td> 10-17-11a<BR>10-17-11b
 
</tr>
<tr><td>
<tr><td><p> सुमहान्तं ततः कालं प्रतीक्ष्यैनं पितामहः।<BR>स्रष्टारं सर्वभूतानां ससर्ज मनसाऽपरम्।। <td> 10-17-12a<BR>10-17-12b </p></tr>
 
सुमहान्तं ततः कालं प्रतीक्ष्यैनं पितामहः।<BR>स्रष्टारं सर्वभूतानां ससर्ज मनसाऽपरम्।। <td> 10-17-12a<BR>10-17-12b
 
</tr>
<tr><td>
<tr><td><p> सोऽब्रवीद्वातरं दृष्ट्वा गिरिशं सुप्तमम्भसि।<BR>यदि मे नाग्रजोऽस्त्यन्यस्ततः स्रक्ष्याम्यहं प्रजाः।। <td> 10-17-13a<BR>10-17-13b </p></tr>
 
सोऽब्रवीद्वातरं दृष्ट्वा गिरिशं सुप्तमम्भसि।<BR>यदि मे नाग्रजोऽस्त्यन्यस्ततः स्रक्ष्याम्यहं प्रजाः।। <td> 10-17-13a<BR>10-17-13b
 
</tr>
<tr><td>
<tr><td><p> तमब्रवीत्पिता नास्ति त्वदन्यः पुरुषोऽग्रजः।<BR>स्थाणुरेष जले मग्नो विस्रब्धः कुरु वै प्रजाः।। <td> 10-17-14a<BR>10-17-14b </p></tr>
 
तमब्रवीत्पिता नास्ति त्वदन्यः पुरुषोऽग्रजः।<BR>स्थाणुरेष जले मग्नो विस्रब्धः कुरु वै प्रजाः।। <td> 10-17-14a<BR>10-17-14b
 
</tr>
<tr><td>
<tr><td><p> भूतान्यन्वसृजत्सप्त दक्षः क्षिप्रं प्रजापतिः।<BR>यैरिमं व्यकरोत्सर्वं भूतग्रामं चतुर्विधम्।। <td> 10-17-15a<BR>10-17-15b </p></tr>
 
भूतान्यन्वसृजत्सप्त दक्षः क्षिप्रं प्रजापतिः।<BR>यैरिमं व्यकरोत्सर्वं भूतग्रामं चतुर्विधम्।। <td> 10-17-15a<BR>10-17-15b
 
</tr>
<tr><td>
<tr><td><p> ताः सृष्टमात्राः क्षुधिताः प्रजाः सर्वाः प्रजापतिम्।<BR>बिभक्षयिवो राजन्सहसा प्राद्रवंस्तदा।। <td> 10-17-16a<BR>10-17-16b </p></tr>
 
ताः सृष्टमात्राः क्षुधिताः प्रजाः सर्वाः प्रजापतिम्।<BR>बिभक्षयिवो राजन्सहसा प्राद्रवंस्तदा।। <td> 10-17-16a<BR>10-17-16b
 
</tr>
<tr><td>
<tr><td><p> स भक्ष्यमाणस्त्राणार्थी पितामहमुपाद्रवत्।<BR>आभ्यो मां भगवांस्त्रातु वृत्तिरासां विधीयताम्।। <td> 10-17-17a<BR>10-17-17b </p></tr>
 
स भक्ष्यमाणस्त्राणार्थी पितामहमुपाद्रवत्।<BR>आभ्यो मां भगवांस्त्रातु वृत्तिरासां विधीयताम्।। <td> 10-17-17a<BR>10-17-17b
 
</tr>
<tr><td>
<tr><td><p> ततस्ताभ्यो ददावन्नमोषधीः स्थावराणि च।<BR>जङ्गमानि च भूतानि दुर्बलानि बलीयसाम्।। <td> 10-17-18a<BR>10-17-18b </p></tr>
 
ततस्ताभ्यो ददावन्नमोषधीः स्थावराणि च।<BR>जङ्गमानि च भूतानि दुर्बलानि बलीयसाम्।। <td> 10-17-18a<BR>10-17-18b
 
</tr>
<tr><td>
<tr><td><p> विहितान्नाः प्रजास्तास्तु जग्मुस्तुष्टा यथागतम्।<BR>ततो ववृधिरे राजन्प्रीतिमत्यः स्वयोनिषु।। <td> 10-17-19a<BR>10-17-19b </p></tr>
 
विहितान्नाः प्रजास्तास्तु जग्मुस्तुष्टा यथागतम्।<BR>ततो ववृधिरे राजन्प्रीतिमत्यः स्वयोनिषु।। <td> 10-17-19a<BR>10-17-19b
 
</tr>
<tr><td>
<tr><td><p> भूतग्रामे विवृद्वे तु सृष्टे देवासुरे तदा।<BR>उदतिष्ठज्जलाज्ज्येष्ठः प्रजाश्चेमा ददर्श सः।। <td> 10-17-20a<BR>10-17-20b </p></tr>
 
भूतग्रामे विवृद्वे तु सृष्टे देवासुरे तदा।<BR>उदतिष्ठज्जलाज्ज्येष्ठः प्रजाश्चेमा ददर्श सः।। <td> 10-17-20a<BR>10-17-20b
 
</tr>
<tr><td>
<tr><td><p> बहुरूपाः प्रजाः सृष्टा विवृद्धाश्च स्वतेजसा।<BR>चुक्रोध बलवद्दृष्ट्वा लिङ्गं स्वं चाप्यविध्यत।। <td> 10-17-21a<BR>10-17-21b </p></tr>
 
बहुरूपाः प्रजाः सृष्टा विवृद्धाश्च स्वतेजसा।<BR>चुक्रोध बलवद्दृष्ट्वा लिङ्गं स्वं चाप्यविध्यत।। <td> 10-17-21a<BR>10-17-21b
 
</tr>
<tr><td>
<tr><td><p> तत्प्रविद्धं तथा भूमौ तथैव प्रत्यतिष्ठत।<BR>तमुवाचाव्ययो ब्रह्मा वचोभिः शमयन्निव।। <td> 10-17-22a<BR>10-17-22b </p></tr>
 
तत्प्रविद्धं तथा भूमौ तथैव प्रत्यतिष्ठत।<BR>तमुवाचाव्ययो ब्रह्मा वचोभिः शमयन्निव।। <td> 10-17-22a<BR>10-17-22b
 
</tr>
<tr><td>
<tr><td><p> किं कृतं सलिले शर्व चिरकालस्थितेन ते।<BR>किमर्थं चेदमुत्पाद्य लिङ्गं भूमौ प्रवेशितम्।। <td> 10-17-23a<BR>10-17-23b </p></tr>
 
किं कृतं सलिले शर्व चिरकालस्थितेन ते।<BR>किमर्थं चेदमुत्पाद्य लिङ्गं भूमौ प्रवेशितम्।। <td> 10-17-23a<BR>10-17-23b
 
</tr>
<tr><td>
<tr><td><p> सोऽब्रवीज्जातसंरम्भस्तथा लोकगुरुर्गुरुम्।<BR>प्रजाः सृष्टाः परेणेमाः किं करिष्याम्यनेन वै।। <td> 10-17-24a<BR>10-17-24b </p></tr>
 
सोऽब्रवीज्जातसंरम्भस्तथा लोकगुरुर्गुरुम्।<BR>प्रजाः सृष्टाः परेणेमाः किं करिष्याम्यनेन वै।। <td> 10-17-24a<BR>10-17-24b
 
</tr>
<tr><td>
<tr><td><p> प्रजाः सृष्टाः परेणेमाः प्रजार्थं मे पितामह।<BR>ओषध्यः परिवर्तेरन्यथैवं सततं प्रजाः।। <td> 10-17-25a<BR>10-17-25b </p></tr>
 
प्रजाः सृष्टाः परेणेमाः प्रजार्थं मे पितामह।<BR>ओषध्यः परिवर्तेरन्यथैवं सततं प्रजाः।। <td> 10-17-25a<BR>10-17-25b
 
</tr>
<tr><td>
<tr><td><p> एवमुक्त्वा स सक्रोधो जगाम विमना भवः।<BR>गिरेर्मुञ्जवतः पादं तपस्तप्तुं महातपाः।। <td> 10-17-26a<BR>10-17-26b </p></tr>
 
<tr><td><p> ।। इति श्रीमन्महाभारते सौप्तिकपर्वणि <br>ऐषीकपर्वणि सप्तदशोऽध्यायः।। 17 ।। <td> </p></tr>
एवमुक्त्वा स सक्रोधो जगाम विमना भवः।<BR>गिरेर्मुञ्जवतः पादं तपस्तप्तुं महातपाः।। <td> 10-17-26a<BR>10-17-26b
 
</tr>
<tr><td>
 
।। इति श्रीमन्महाभारते सौप्तिकपर्वणि <br>ऐषीकपर्वणि सप्तदशोऽध्यायः।। 17 ।। <td>
 
</tr>
</table>
{{footer
Line ७० ⟶ १८६:
| next = [[महाभारतम्-10-सौप्तिकपर्व-018|सौप्तिकपर्व-018]]
}}
 
[[वर्गः:महाभारतम्/सौप्तिकपर्व]]
"https://sa.wikisource.org/wiki/महाभारतम्-10-सौप्तिकपर्व-017" इत्यस्माद् प्रतिप्राप्तम्