"ऋग्वेदः सूक्तं १.१६३" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १:
यदक्रन्दः परथमं जायमान उद्यन समुद्रादुत वा पुरीषात |
शयेनस्य पक्षा हरिणस्य बाहू उपस्तुत्यं महि जातं ते अर्वन ॥
यमेन दत्तं तरित एनमायुनगिन्द्र एणं परथमो अध्यतिष्ठत |
गन्धर्वो अस्य रशनामग्र्भ्णात सूरादश्वं वसवो निरतष्ट ॥
असि यमो अस्यादित्यो अर्वन्नसि तरितो गुह्येन वरतेन |
असि सोमेन समया विप्र्क्त आहुस्ते तरीणि दिवि बन्धनानि ॥
तरीणि त आहुर्दिवि बन्धनानि तरीण्यप्सु तरीण्यन्तः समुद्रे |
उतेव मे वरुणश्चन्त्स्यर्वन यत्रा त आहुः परमं जनित्रम ॥
इमा ते वाजिन्नवमार्जनानीमा शफानां सनितुर्निधाना |
अत्रा ते भद्रा रशना अपश्यं रतस्य या अभिरक्षन्तिगोपाः ॥
आत्मानं ते मनसारादजानामवो दिवा पतयन्तं पतंगम |
शिरो अपश्यं पथिभिः सुगेभिररेणुभिर्जेहमानं पतत्रि ॥
अत्रा ते रूपमुत्तममपश्यं जिगीषमाणमिष आ पदेगोः |
यदा ते मर्तो अनु भोगमानळ आदिद गरसिष्ठ ओषधीरजीगः ॥
अनु तवा रथो अनु मर्यो अर्वन्ननु गावो.अनु भगः कनीनाम |
अनु वरातासस्तव सख्यमीयुरनु देवा ममिरे वीर्यं ते ॥
हिरण्यश्र्ङगो.अयो अस्य पादा मनोजवा अवर इन्द्र आसीत |
देवा इदस्य हविरद्यमायन यो अर्वन्तं परथमो अध्यतिष्ठत ॥
ईर्मान्तासः सिलिकमध्यमासः सं शूरणासो दिव्यासो अत्याः |
हंसा इव शरेणिशो यतन्ते यदाक्षिषुर्दिव्यमज्ममश्वाः ॥
तव शरीरं पतयिष्ण्वर्वन तव चित्तं वात इव धरजीमान |
तव शर्ङगाणि विष्ठिता पुरुत्रारण्येषु जर्भुराणा चरन्ति ॥
उप परागाच्छसनं वाज्यर्वा देवद्रीचा मनसा दीध्यानः |
अजः पुरो नीयते नाभिरस्यानु पश्चात कवयो यन्तिरेभाः ॥
उप परागात परमं यत सधस्थमर्वानछा पितरं मातरं च |
अद्या देवाञ जुष्टतमो हि गम्या अथा शास्ते दाशुषे वार्याणि ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१६३" इत्यस्माद् प्रतिप्राप्तम्