"ऋग्वेदः सूक्तं १.१६४" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अस्य वामस्य पलितस्य होतुस्तस्य भराताभ्राता मध्यमो अस्त्यश्नः ।
तर्तीयोतृतीयो भराताभ्राता घर्तप्र्ष्ठोघृतपृष्ठो अस्यात्रापश्यं विश्पतिं सप्तपुत्रम ॥सप्तपुत्रम् ॥१॥
सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा ।
तरिनाभित्रिनाभि चक्रमजरमनर्वं यत्रेमा विश्वा भुवनाधितस्थुःभुवनाधि तस्थुः ॥२॥
इमं रथमधि ये सप्त तस्थुः सप्तचक्रं सप्त वहन्त्यश्वाः ।
सप्त सवसारोस्वसारो अभि सं नवन्ते यत्र गवां निहिता सप्त नाम ॥३॥
को ददर्श परथमंप्रथमं जायमानमस्थन्वन्तं यदनस्था बिभर्ति ।
भूम्या असुरस्र्गात्माअसुरसृगात्मा कवक्व सवित कोस्वित्को विद्वांसमुप गात परष्टुमेतत ॥गात्प्रष्टुमेतत् ॥४॥
पाकः पर्छामिपृच्छामि मनसाविजानन देवानामेनामनसाविजानन्देवानामेना निहिता पदानि ।
वत्से बष्कये.अधिबष्कयेऽधि सप्त तन्तून वितन्तून्वि तत्निरे कवय ओतवाुओतवा ॥५॥
अचिकित्वाञ्चिकितुषश्चिदत्र कवीन पर्छामिकवीन्पृच्छामि विद्मने न विद्वानविद्वान्
वि यस्तस्तम्भ षळ इमाषळिमा रजांस्यजस्य रूपे किमपि सविदेकम ॥स्विदेकम् ॥६॥
इह बरवीतुब्रवीतुईमङगईमङ्ग वेदास्य वामस्य निहितं पदं वेः ।
शीर्ष्णः कषीरंक्षीरं दुह्रते गावो अस्य वव्रिं वसाना उदकं पदापुः ॥७॥
माता पितरं रतपितरमृत आ बभाज धीत्यग्रे मनसा सं हि जग्मे ।
सा बीभत्सुर्गर्भरसा निविद्धा नमस्वन्त इदुपवाकमीयुः ॥८॥
युक्ता मातासीद धुरिमातासीद्धुरि दक्षिणाया अतिष्ठदअतिष्ठद्गर्भो गर्भो वर्जनीष्वन्तःवृजनीष्वन्तः
अमीमेद्वत्सो अनु गामपश्यद्विश्वरूप्यं त्रिषु योजनेषु ॥९॥
अमीमेद वत्सो अनु गामपश्यद विश्वरूप्यं तरिषु योजनेषु ॥
तिस्रो मातॄस्त्रीन पितॄन बिभ्रदेकमातॄस्त्रीन्पितॄन्बिभ्रदेक ऊर्ध्वस्तस्थौ नेमव गलापयन्तिग्लापयन्ति
मन्त्रयन्ते दिवो अमुष्य पर्ष्ठेपृष्ठे विश्वविदं वाचमविश्वमिन्वाम ॥वाचमविश्वमिन्वाम् ॥१०॥
दवादशारंद्वादशारं नहि तज्जराय वर्वर्ति चक्रं परि दयां रतस्यद्यामृतस्य
आ पुत्रा अग्ने मिथुनासो अत्र सप्त शतानि विंशतिश्च तस्थुः ॥११॥
पञ्चपादं पितरं दवादशाक्र्तिंद्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणमपुरीषिणम्
अथेमे अन्य उपरे विचक्षणं सप्तचक्रे षळर आहुरर्पितम ॥आहुरर्पितम् ॥१२॥
पञ्चारे चक्रे परिवर्तमाने तस्मिन्ना तस्थुर्भुवनानि विश्वा ।
तस्य नाक्षस्तप्यते भूरिभारः सनादेव न शीर्यते सनाभिः ॥१३॥
सनेमि चक्रमजरं वि वाव्र्तवावृत उत्तानायां दश युक्ता वहन्ति ।
सूर्यस्य चक्षू रजसैत्याव्र्तंरजसैत्यावृतं तस्मिन्नार्पिता भुवनानि विश्वा ॥१४॥
साकंजानां सप्तथमहुरेकजंसप्तथमाहुरेकजं षळषळिद्यमा इद यमा रषयोऋषयो देवजा इति ।
तेषामिष्टानि विहितानि धामश सथात्रेस्थात्रे रेजन्ते विक्र्तानिविकृतानि रूपशः ॥१५॥
सत्रियःस्त्रियः सतीस्तानुसतीस्ताँ उ मे पुंस आहुः पश्यदक्षण्वानपश्यदक्षण्वान्न नविवि चेतदन्धः ।
कविर्यः पुत्रः स ईमा चिकेत यस्ता विजानातविजानात्स स पितुष पितासत ॥पितुष्पितासत् ॥१६॥
अवः परेण पर एनावरेण पदा वत्सं बिभ्रती गौरुदस्थातगौरुदस्थात्
सा कद्रीची कं सविदर्धंस्विदर्धं परागातपरागात्क्व कव सवित सूतेस्वित्सूते नहि यूथे अन्तः ॥१७॥
अवः परेण पितरं यो अस्यानुवेद पर एनावरेण ।
कवीयमानः क इह परप्र वोचद देवंवोचद्देवं मनः कुतो अधि पराजातम ॥प्रजातम् ॥१८॥
ये अर्वाञ्चस्तानुअर्वाञ्चस्ताँ उ पराच आहुर्ये पराञ्चस्तानुपराञ्चस्ताँ उ अर्वाच आहुः ।
इन्द्रश्च या चक्रथुः सोम तानि धुरा न युक्ता रजसो वहन्ति ॥१९॥
दवाद्वा सुपर्णा सयुजा सखाया समानं वर्क्षंवृक्षं परि षस्वजाते ।
तयोरन्यः पिप्पलं सवाद्वत्त्यनश्नन्नन्योस्वाद्वत्त्यनश्नन्नन्यो अभि चाकशीति ॥२०॥
यत्रा सुपर्णा अम्र्तस्यअमृतस्य भागमनिमेषं विदथाभिस्वरन्ति ।
इनो विश्वस्य भुवनस्य गोपाः स मा धीरः पाकमत्रा विवेश ॥२१॥
यस्मिन वर्क्षेयस्मिन्वृक्षे मध्वदः सुपर्णा निविशन्ते सुवते चाधि विश्वे ।
तस्येदाहुः पिप्पलं सवाद्वग्रेस्वाद्वग्रे तनतन्नोन्नशद्यः नोन नशद यःपितरंपितरं न वेद ॥२२॥
यद गायत्रेयद्गायत्रे अधि गायत्रमाहितं तरैष्टुभादत्रैष्टुभाद्वा वा तरैष्टुभंत्रैष्टुभं निरतक्षत ।
यद वायद्वा जगज्जगत्याहितं पदं य इत तद विदुस्ते अम्र्तत्वमानशुःइत्तद्विदुस्ते अमृतत्वमानशुः ॥२३॥
गायत्रेण प्रति मिमीते अर्कमर्केण साम त्रैष्टुभेन वाकम् ।
वाकेन वाकं द्विपदा चतुष्पदाक्षरेण मिमते सप्त वाणीः ॥२४॥
जगता सिन्धुं दिव्यस्तभायद्रथंतरे सूर्यं पर्यपश्यत् ।
गायत्रस्य समिधस्तिस्र आहुस्ततो मह्ना प्र रिरिचे महित्वा ॥२५॥
उप ह्वये सुदुघां धेनुमेतां सुहस्तो गोधुगुत दोहदेनाम् ।
श्रेष्ठं सवं सविता साविषन्नोऽभीद्धो घर्मस्तदु षु प्र वोचम् ॥२६॥
हिङ्कृण्वती वसुपत्नी वसूनां वत्समिच्छन्ती मनसाभ्यागात् ।
दुहामश्विभ्यां पयो अघ्न्येयं सा वर्धतां महते सौभगाय ॥२७॥
गौरमीमेदनु वत्सं मिषन्तं मूर्धानं हिङ्ङकृणोन्मातवा उ ।
सृक्वाणं घर्ममभि वावशाना मिमाति मायुं पयते पयोभिः ॥२८॥
अयं स शिङ्क्ते येन गौरभीवृता मिमाति मायुं ध्वसनावधि श्रिता ।
सा चित्तिभिर्नि हि चकार मर्त्यं विद्युद्भवन्ती प्रति वव्रिमौहत ॥२९॥
अनच्छये तुरगातु जीवमेजद्ध्रुवं मध्य आ पस्त्यानाम् ।
जीवो मृतस्य चरति स्वधाभिरमर्त्यो मर्त्येना सयोनिः ॥३०॥
अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम् ।
स सध्रीचीः स विषूचीर्वसान आ वरीवर्ति भुवनेष्वन्तः ॥३१॥
य ईं चकार न सो अस्य वेद य ईं ददर्श हिरुगिन्नु तस्मात् ।
स मातुर्योना परिवीतो अन्तर्बहुप्रजा निरृतिमा विवेश ॥३२॥
द्यौर्मे पिता जनिता नाभिरत्र बन्धुर्मे माता पृथिवी महीयम् ।
उत्तानयोश्चम्वोर्योनिरन्तरत्रा पिता दुहितुर्गर्भमाधात् ॥३३॥
पृच्छामि त्वा परमन्तं पृथिव्याः पृच्छामि यत्र भुवनस्य नाभिः ।
पृच्छामि त्वा वृष्णो अश्वस्य रेतः पृच्छामि वाचः परमं व्योम ॥३४॥
इयं वेदिः परो अन्तः पृथिव्या अयं यज्ञो भुवनस्य नाभिः ।
अयं सोमो वृष्णो अश्वस्य रेतो ब्रह्मायं वाचः परमं व्योम ॥३५॥
सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि ।
ते धीतिभिर्मनसा ते विपश्चितः परिभुवः परि भवन्ति विश्वतः ॥३६॥
न वि जानामि यदिवेदमस्मि निण्यः संनद्धो मनसा चरामि ।
यदा मागन्प्रथमजा ऋतस्यादिद्वाचो अश्नुवे भागमस्याः ॥३७॥
अपाङ्प्राङेति स्वधया गृभीतोऽमर्त्यो मर्त्येना सयोनिः ।
ता शश्वन्ता विषूचीना वियन्ता न्यन्यं चिक्युर्न नि चिक्युरन्यम् ॥३८॥
ऋचो अक्षरे परमे व्योमन्यस्मिन्देवा अधि विश्वे निषेदुः ।
यस्तन्न वेद किमृचा करिष्यति य इत्तद्विदुस्त इमे समासते ॥३९॥
सूयवसाद्भगवती हि भूया अथो वयं भगवन्तः स्याम ।
अद्धि तृणमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्ती ॥४०॥
गौरीर्मिमाय सलिलानि तक्षत्येकपदी द्विपदी सा चतुष्पदी ।
अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे व्योमन् ॥४१॥
तस्याः समुद्रा अधि वि क्षरन्ति तेन जीवन्ति प्रदिशश्चतस्रः ।
ततः क्षरत्यक्षरं तद्विश्वमुप जीवति ॥४२॥
शकमयं धूममारादपश्यं विषूवता पर एनावरेण ।
उक्षाणं पृश्निमपचन्त वीरास्तानि धर्माणि प्रथमान्यासन् ॥४३॥
त्रयः केशिन ऋतुथा वि चक्षते संवत्सरे वपत एक एषाम् ।
विश्वमेको अभि चष्टे शचीभिर्ध्राजिरेकस्य ददृशे न रूपम् ॥४४॥
चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः ।
गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ॥४५॥
इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान् ।
एकं सद्विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः ॥४६॥
कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत्पतन्ति ।
त आववृत्रन्सदनादृतस्यादिद्घृतेन पृथिवी व्युद्यते ॥४७॥
द्वादश प्रधयश्चक्रमेकं त्रीणि नभ्यानि क उ तच्चिकेत ।
तस्मिन्साकं त्रिशता न शङ्कवोऽर्पिताः षष्टिर्न चलाचलासः ॥४८॥
यस्ते स्तनः शशयो यो मयोभूर्येन विश्वा पुष्यसि वार्याणि ।
यो रत्नधा वसुविद्यः सुदत्रः सरस्वति तमिह धातवे कः ॥४९॥
यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥५०॥
समानमेतदुदकमुच्चैत्यव चाहभिः ।
भूमिं पर्जन्या जिन्वन्ति दिवं जिन्वन्त्यग्नयः ॥५१॥
दिव्यं सुपर्णं वायसं बृहन्तमपां गर्भं दर्शतमोषधीनाम् ।
अभीपतो वृष्टिभिस्तर्पयन्तं सरस्वन्तमवसे जोहवीमि ॥५२॥
 
गायत्रेण परति मिमीते अर्कमर्केण साम तरैष्टुभेन वाकम ।
वाकेन वाकं दविपदा चतुष्पदाक्षरेण मिमते सप्त वाणीः ॥
जगता सिन्धुं दिव्यस्थभायद रथन्तरे सूर्यं पर्यपश्यत ।
गायत्रस्य समिधस्तिस्र आहुस्ततो मह्ना पर रिरिचे महित्वा ॥
उप हवये सुदुघां धेनुमेतां सुहस्तो गोधुगुत दोहदेनाम ।
शरेष्ठं सवं सविता साविषन नो.अभीद्धो घर्मस्तदु षु पर वोचम ॥
हिङकर्ण्वती वसुपत्नी वसूनां वत्समिछन्ती मनसाभ्यागात ।
दुहामश्विभ्यां पयो अघ्न्येयं स वर्धतां महते सौभगाय ॥
 
गौरमीमेदनु वत्सं मिषन्तं मूर्धानं हिंं अक्र्णोन मातवा उ ।
सर्क्वाणं घर्ममभि वावशाना मिमाति मायुं पयते पयोभिः ॥
अयं स शिङकते येन गौरभीव्र्ता मिमाति मायुं धवसनावधि शरिता ।
सा चित्तिभिर्नि हि चकार मर्त्यं विद्युद भवन्ती परति वव्रिमौहत ॥
अनच्छये तुरगातु जीवमेजद धरुवं मध्य आ पस्त्यानाम ।
जीवो मर्तस्य चरति सवधाभिरमर्त्यो मर्त्येना सयोनिः ॥
अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम ।
स सध्रीचीः स विशूचीर्वसान आ वरीवर्ति भुवनेष्वन्तः ॥
य ईं चकार न सो अस्य वेद य ईं ददर्श हिरुगिन नुतस्मात ।
स मातुर्योना परिवीतो अन्तर्बहुप्रजा निर्र्तिमा विवेश ॥
दयौर्मे पिता जनिता नाभिरत्र बन्धुर्मे माता पर्थिवीमहीयम ।
उत्तानयोश्चम्वोर्योनिरन्तरत्रा पिता दुहितुर्गर्भमाधात ॥
पर्छामि तवा परमन्तं पर्थिव्याः पर्छामि यत्र भुवनस्यनाभिः ।
पर्छामि तवा वर्ष्णो अश्वस्य रेतः पर्छामि वाचः परमं वयोम ॥
 
इयं वेदिः परो अन्तः पर्थिव्या अयं यज्ञो भुवनस्य नाभिः ।
अयं सोमो वर्ष्णो अश्वस्य रेतो बरह्मायं वाचःपरमं वयोम ॥
सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति परदिशाविधर्मणि ।
ते धीतिभिर्मनसा ते विपश्चितः परिभुवः परि भवन्ति विश्वतः ॥
अन वि जानामि यदिवेदमस्मि निण्यः संनद्धो मनसा चरामि ।
यदा मागन परथमजा रतस्यादिद व[चो अश्नुवे भागमस्याः ॥
अपां परां एति सवधया गर्भीतो.अमर्त्यो मर्त्येना सयोनिः ।
ता शश्वन्ता विषूचीना वियन्ता नयन्यं चिक्युर्न निचिक्युरन्यम ॥
रचो अक्षरे परमे वयोमन यस्मिन देवा अधि विश्वे निषेदुः ।
यस्तन न वेद किं रचा करिष्यति य इत तद विदुस्त इमे समासते ॥
सूयवसाद भगवती हि भूया अथो वयं भगवन्तः सयाम ।
अद्धि तर्णमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्ती ॥
गौरीर्मिमाय सलिलानि तक्षत्येकपदी दविपदी सा चतुष्पदी ।
अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे वयोमन ॥
तस्याः समुद्रा अधि वि कषरन्ति तेन जीवन्ति परदिशश्चतस्रः ।
ततः कषरत्यक्षरं तद विश्वमुप जीवति ॥
 
शकमयं धूममारादपश्यं विषूवता पर एनावरेण ।
उक्षाणं पर्श्निमपचन्त वीरास्तानि धर्माणि परथमान्यासन ॥
तरयः केशिन रतुथा वि चक्षते संवत्सरे वपत एक एषाम ।
विश्वमेको अभि चष्टे शचीभिर्ध्राजिरेकस्य दद्र्शेन रूपम ॥
चत्वारि वाक परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः ।
गुहा तरीणि निहिता नेङगयन्ति तुरीयं वाचो मनुष्या वदन्ति ॥
इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान ।
एकं सद विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः ॥
कर्ष्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत पतन्ति ।
त आवव्र्त्रन सदनाद रतस्यादिद घर्तेन पर्थिवी वयुद्यते ॥
दवादश परधयश्चक्रमेकं तरीणि नभ्यानि क उ तच्चिकेत ।
तस्मिन साकं तरिशता न शङकवो.अर्पिताः षष्टिर्न चलाचलासः ॥
यस्ते सतनः शशयो यो मयोभूर्येन विश्वा पुष्यसि वार्याणि ।
यो रत्नधा वसुविद यः सुदत्रः सरस्वति तमिह धातवे कः ॥
यज्ञेन यज्ञमयजन्त देवास्तनि धर्माणि परथमान्यासन ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥
समानमेतदुदकमुच्चैत्यव चाहभिः ।
भूमिं पर्जन्या जिन्वन्ति दिवं जिन्वन्त्यग्नयः ॥
दिव्यं सुपर्णं वायसं बर्हन्तमपां गर्भं दर्शतमोषधीनाम ।
अभीपतो वर्ष्टिभिस्तर्पयन्तं सरस्वन्तमवसे जोहवीमि ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१६४" इत्यस्माद् प्रतिप्राप्तम्