"ऋग्वेदः सूक्तं १.१६६" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
तन नुतन्नु वोचाम रभसाय जन्मने पूर्वं महित्वं वर्षभस्यकेतवेवृषभस्य केतवे
ऐधेव यामन मरुतस्तुविष्वणोयामन्मरुतस्तुविष्वणो युधेव शक्रास्तविषाणि कर्तन ॥१॥
नित्यं न सूनुं मधु बिभ्रत उप करीळन्तिक्रीळन्ति करीळाक्रीळा विदथेषु घर्ष्वयःघृष्वयः
नक्षन्ति रुद्रा अवसा नमस्विनं न मर्धन्ति सवतवसोस्वतवसो हविष्क्र्तम ॥हविष्कृतम् ॥२॥
यस्मा ऊमासो अम्र्ताअमृता अरासत रायस पोषंरायस्पोषं च हविषा ददाशुषे ।
उक्षन्त्यस्मै मरुतो हिता इव पुरू रजांसि पयसा मयोभुवः ॥३॥
आ ये रजांसि तविषीभिरव्यत परप्र व एवासः सवयतासोध्रजनस्वयतासो अध्रजन्
भयन्ते विश्वा भुवनानि हर्म्या चित्रो वो यामःप्रयतास्वयामः रष्टिषु ॥प्रयतास्वृष्टिषु ॥४॥
यत्त्वेषयामा नदयन्त पर्वतान्दिवो वा पृष्ठं नर्या अचुच्यवुः ।
यत तवेषयामा नदयन्त पर्वतान दिवो वा पर्ष्ठं नर्याचुच्यवुः ।
विश्वो वो अज्मन भयतेअज्मन्भयते वनस्पती रथीयन्तीवप्ररथीयन्तीव प्र जिहीत ओषधिः ॥५॥
यूयं न उग्रा मरुतः सुचेतुनारिष्टग्रामाः सुमतिं पिपर्तन ।
यत्रा वो दिद्युददिद्युद्रदति रदति करिविर्दतीक्रिविर्दती रिणाति पश्वः सुधितेव बर्हणा ॥६॥
परप्र सकम्भदेष्णास्कम्भदेष्णा अनवभ्रराधसो.अलात्र्णासोअनवभ्रराधसोऽलातृणासो विदथेषु सुष्टुताः ।
अर्चन्त्यर्कं मदिरस्य पीतये विदुर्वीरस्य परथमानिप्रथमानि पौंस्या ॥७॥
शतभुजिभिस्तमभिह्रुतेरघात पूर्भीशतभुजिभिस्तमभिह्रुतेरघात्पूर्भी रक्षता मरुतो यमावत ।
जनं यमुग्रास्तवसो विरप्शिनः पाथना शंसात तनयस्यशंसात्तनयस्य पुष्टिषु ॥८॥
विश्वानि भद्रा मरुतो रथेषु वो मिथस्प्र्ध्येवमिथस्पृध्येव तविषाण्याहिता ।
अंसेष्वा वः परपथेषुप्रपथेषु खादयो.अक्षोखादयोऽक्षो वश्चक्रा समया वि वाव्र्ते ॥वावृते ॥९॥
भूरीणि भद्रा नर्येषु बाहुषु वक्षस्सु रुक्मा रभसासो अञ्जयः ।
अंसेष्वेताः पविषु कषुराक्षुरा अधि वयो न पक्षानपक्षान्व्यनु वयनु शरियोश्रियो धिरे ॥१०॥
महान्तो मह्ना विभ्वो विभूतयो दूरेद्र्शोदूरेदृशो ये दिव्या इव सत्र्भिःस्तृभिः
मन्द्राः सुजिह्वाः सवरितारस्वरितार आसभिः सम्मिश्ला इन्द्रे मरुतः परिष्टुभः ॥११॥
तद वःतद्वः सुजाता मरुतो महित्वनं दीर्घं वो दात्रमदितेरिव वरतमव्रतम्
इन्द्रश्चन तयजसात्यजसा वि हरुणातिह्रुणाति तज्जनाय यस्मै सुक्र्तेसुकृते अराध्वम ॥अराध्वम् ॥१२॥
तद वोतद्वो जामित्वं मरुतः परे युगे पुरू यच्छंसमम्र्तासावतयच्छंसममृतास आवत
अया धिया मनवे शरुष्टिमाव्याश्रुष्टिमाव्या साकं नरो दंसनैरा चिकित्रिरे ॥१३॥
येन दीर्घं मरुतः शूशवाम युष्माकेन परीणसा तुरासः ।
आ यत्ततनन्वृजने जनास एभिर्यज्ञेभिस्तदभीष्टिमश्याम् ॥१४॥
आ यत ततनन वर्जने जनास एभिर्यज्ञेभिस्तदभीष्टिमश्याम ॥
एष व स्तोमो मरुत इयं गीर्मान्दार्यस्य मान्यस्य कारोः ।
एष व सतोमो ... ॥
एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥१५॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१६६" इत्यस्माद् प्रतिप्राप्तम्