"ऋग्वेदः सूक्तं १.१६७" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
सहस्रं त इन्द्रोतयो नः सहस्रमिषो हरिवो गूर्ततमाः ।
सहस्रं रायो मादयध्यै सहस्रिण उप नो यन्तु वाजाः ॥१॥
आ नोऽवोभिर्मरुतो यान्त्वच्छा ज्येष्ठेभिर्वा बृहद्दिवैः सुमायाः ।
आ नो.अवोभिर्मरुतो यान्त्वछा जयेष्ठेभिर्वा बर्हद्दिवैःसुमायाः ।
अध यदेषां नियुतः परमाः समुद्रस्य चिद्धनयन्त पारे ॥२॥
मिम्यक्ष येषु सुधिता घर्ताचीघृताची हिरण्यनिर्णिगुपरा न रष्टिःऋष्टिः
गुहा चरन्ती मनुषो न योषा सभावती विदथ्येव सं वाक ॥वाक् ॥३॥
परा शुभ्रा अयासो यव्या साधारण्येव मरुतो मिमिक्षुः ।
न रोदसी अप नुदन्त घोरा जुषन्त वर्धंवृधं सख्याय देवाः ॥४॥
जोषद यदीमसुर्याजोषद्यदीमसुर्या सचध्यै विषितस्तुका रोदसी नर्मणाःनृमणाः
आ सूर्येव विधतो रथं गात तवेषप्रतीकागात्त्वेषप्रतीका नभसो नेत्या ॥५॥
आस्थापयन्त युवतिं युवानः शुभे निमिष्लांनिमिश्लां विदथेषुपज्रामविदथेषु पज्राम्
अर्को यद वोयद्वो मरुतो हविष्मान गायद गाथंहविष्मान्गायद्गाथं सुतसोमो दुवस्यन ॥दुवस्यन् ॥६॥
परतंप्र तं विवक्मि वक्म्यो य एषां मरुतां महिमा सत्यो अस्ति ।
सचा यदीं वर्षमणावृषमणा अहंयु सथिरास्थिरा चिज्जनीर्वहते सुभागाः ॥७॥
पान्ति मित्रावरुणाववद्याच्चयत ईमर्यमो अप्रशस्तानअप्रशस्तान्
उत चयवन्तेच्यवन्ते अच्युता धरुवाणिध्रुवाणि वाव्र्धवावृध ईं मरुतो दातिवारः ॥८॥
नही नु वो मरुतो अन्त्यस्मे आरात्ताच्चिच्छवसो अन्तमापुः ।
ते धर्ष्णुनाधृष्णुना शवसा शूशुवांसो.अर्णोशूशुवांसोऽर्णोदवेषोद्वेषो धर्षताधृषता परि षठुः ॥ष्ठुः ॥९॥
वयमद्येन्द्रस्य परेष्ठाप्रेष्ठा वयं शवोश्वो वोचेमहि समर्ये ।
वयं पुरा महि च नो अनु दयूनद्यून्तन्न तन न रभुक्षाऋभुक्षा नरामनु षयात ॥ष्यात् ॥१०॥
एष व स्तोमो मरुत इयं गीर्मान्दार्यस्य मान्यस्य कारोः ।
एष व सतोमो ... ॥
एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥११॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१६७" इत्यस्माद् प्रतिप्राप्तम्