"ऋग्वेदः सूक्तं १.१७०" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१८:३८, ९ अक्टोबर् २००४ इत्यस्य संस्करणं

न नूनमस्ति नो शवः कस्तद वेद यदद्भुतम | अन्यस्यचित्तमभि संचरेण्यमुताधीतं वि नश्यति || किं न इन्द्र जिघांससि भरातरो मरुतस्तव | तेभिः कल्पस्व साधुया मा नः समरणे वधीः || किं नो भरातरगस्त्य सखा सन्नति मन्यसे | विद्मा हि तेयथा मनो.अस्मभ्यमिन न दित्ससि || अरं कर्ण्वन्तु वेदिं समग्निमिन्धतां पुरः | तत्राम्र्तस्य चेतनं यज्ञं ते तनवावहै || तवमीशिषे वसुपते वसूनां तवं मित्राणां मित्रपते धेष्ठः | इन्द्र तवं मरुद्भिः सं वदस्वाध पराशान रतुथा हवींषि ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१७०&oldid=5367" इत्यस्माद् प्रतिप्राप्तम्