"ऋग्वेदः सूक्तं १.१७१" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
परतिप्रति व एना नमसाहमेमि सूक्तेन भिक्षे सुमतिं तुराणामतुराणाम्
रराणता मरुतो वेद्याभिर्नि हेळो धत्त वि मुचध्वमश्वान ॥मुचध्वमश्वान् ॥१॥
एष व सतोमोस्तोमो मरुतो नमस्वान हर्दानमस्वान्हृदा तष्टो मनसा धायि देवाः ।
उपेमा यात मनसा जुषाणा यूयं हि षठाष्ठा नमस इद वर्धासः ॥इद्वृधासः ॥२॥
सतुतासोस्तुतासो नो मरुतो मर्ळयन्तूतमृळयन्तूत सतुतोस्तुतो मघवा शमभविष्ठःशम्भविष्ठः
ऊर्ध्वा नः सन्तु कोम्या वनान्यहानि विश्वा मरुतो जिगीषा ॥३॥
अस्मादहं तविषादीषमाण इन्द्राद भियाइन्द्राद्भिया मरुतो रेजमानः ।
 
युष्मभ्यं हव्या निशितान्यासन्तान्यारे चकृमा मृळता नः ॥४॥
अस्मादहं तविषादीषमाण इन्द्राद भिया मरुतो रेजमानः ।
येन मानासश्चितयन्त उस्रा वयुष्टिषुव्युष्टिषु शवसा शश्वतीनामशश्वतीनाम्
युष्मभ्यं हव्या निशितान्यासन तान्यारे चक्र्मा मर्ळत नः ॥
स नो मरुद्भिर्व्र्षभमरुद्भिर्वृषभ शरवोश्रवो धा उग्र उग्रेभि सथविरःस्थविरः सहोदाः ॥५॥
येन मानासश्चितयन्त उस्रा वयुष्टिषु शवसा शश्वतीनाम ।
तवंत्वं पाहीन्द्र सहीयसो नॄन भवानॄन्भवा मरुद्भिरवयातहेळाः ।
स नो मरुद्भिर्व्र्षभ शरवो धा उग्र उग्रेभि सथविरः सहोदाः ॥
सुप्रकेतेभिः सासहिर्दधानो विद्यामेषं व.वृजनं ज.जीरदानुम् ॥६॥
तवं पाहीन्द्र सहीयसो नॄन भवा मरुद्भिरवयातहेळाः ।
सुप्रकेतेभिः सासहिर्दधानो विद्यामेषं व. ज. ॥
 
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१७१" इत्यस्माद् प्रतिप्राप्तम्