"ऋग्वेदः सूक्तं १.१७४" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१८:४१, ९ अक्टोबर् २००४ इत्यस्य संस्करणं

तवं राजेन्द्र ये च देवा रक्षा नॄन पाह्यसुर तवमस्मान | तवं सत्पतिर्मघवा नस्तरुत्रस्त्वं सत्यो वसवानः सहोदाः || दनो विश इन्द्र मर्ध्रवाचः सप्त यत पुरः शर्म शारदीर्दर्त | रणोरपो अनवद्यार्णा यूने वर्त्रं पुरुकुत्साय रन्धीः || अजा वर्त इन्द्र शूरपत्नीर्द्यां च येभिः पुरुहूत नूनम | रक्षो अग्निमशुषं तूर्वयाणं सिंहो न दमे अपांसि वस्तोः || शेषन नु त इन्द्र सस्मिन योनौ परशस्तये पवीरवस्य मह्ना | सर्जदर्णांस्यव यद युधा गास्तिष्ठद धरी धर्षता मर्ष्ट वाजान || वह कुत्समिन्द्र यस्मिञ्चाकन सयूमन्यू रज्रा वातस्याश्वा | पर सूरश्चक्रं वर्हतादभीके.अभि सप्र्धो यासिषद्वज्रबाहुः || जघन्वानिन्द्र मित्रेरूञ्चोदप्रव्र्द्धो हरिवो अदाशून | परये पश्यन्नर्यमणं सचायोस्त्वया शूर्ता वहमाना अपत्यम || रपत कविरिन्द्रार्कसातौ कषां दासायोपबर्हणीं कः | करत तिस्रो मघवा दानुचित्रा नि दुर्योणे कुयवाचं मर्धिश्रेत || सना ता त इन्द्र नव्या आगुः सहो नभो.अविरणाय पूर्वीः | भिनत पुरो न भिदो अदेवीर्ननमो वधरदेवस्य पीयोः || तवं धुनिरिन्द्र धुनिमतीर्र्णोरपः सीरा न सरवन्तीः | पर यत समुद्रमति शूर पर्षि पारया तुर्वशं यदुं सवस्ति || तवमस्माकमिन्द्र विश्वध सय अव्र्कतमो नरां नर्पाता | स नो विश्वासां सप्र्धां सहोदा वि... ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१७४&oldid=5404" इत्यस्माद् प्रतिप्राप्तम्