"ऋग्वेदः सूक्तं १.१७८" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
यदयद्ध ध सयास्या त इन्द्र शरुष्टिरस्तिश्रुष्टिरस्ति यया बभूथ जरित्र्भ्यजरितृभ्य ऊती ।
मा नः कामं महयन्तमा धग विश्वाधग्विश्वा ते अश्याम्पर्यापअश्यां पर्याप आयोः ॥१॥
न घा राजेन्द्र आ दभन नोदभन्नो या नु सवसारास्वसारा कर्णवन्तकृणवन्त योनौ ।
आपश्चिदस्मै सुतुका अवेषन गमन नअवेषन्गमन्न इन्द्रः सख्या वयश्च ॥२॥
जेता नर्भिरिन्द्रःनृभिरिन्द्रः पर्त्सुपृत्सु शूरः शरोताश्रोता हवं नाधमानस्य कारोः ।
परभर्ताप्रभर्ता रथं दाशुष उपकउपाक उद्यन्तउद्यन्ता गिरो यदि च तमनात्मना भूत ॥भूत् ॥३॥
एवा नर्भिरिन्द्रःनृभिरिन्द्रः सुश्रवस्या परखादःप्रखादः पर्क्षोपृक्षो अभि मित्रिणो भूतभूत्
समर्य इष सतवतेस्तवते विवाचि सत्राकरो यजमानस्यशंसःयजमानस्य शंसः ॥४॥
तवयात्वया वयं मघवन्निन्द्र शत्रुनभिशत्रूनभि षयमष्याम महतो मन्यमनानमन्यमानान्
त्वं त्राता त्वमु नो वृधे भूर्विद्यामेषं वृजनं जीरदानुम् ॥५॥
तवं तराता तवमु नो वर्धे भुर्वि... ॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१७८" इत्यस्माद् प्रतिप्राप्तम्