"ऋग्वेदः सूक्तं १.१८३" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
तं युञ्जाथां मनसो यो जवीयानजवीयान्त्रिवन्धुरो तरिवन्धुरो वर्षणवृषणा यस्त्रिचक्रः ।
येनोपयाथः सुक्र्तोसुकृतो दुरोणं तरिधातुनत्रिधातुना पतथोविर्नपतथो पर्णैःविर्न पर्णैः ॥१॥
सुव्र्द रथोसुवृद्रथो वर्तते यन्नभि कषांक्षां यतयत्तिष्ठथः तिष्ठथःक्रतुमन्तानु करतुमन्तानु पर्क्षेपृक्षे
वपुर्वपुष्या सचतामियं गीर्दिवो दुहित्रोषसा सचेथे ॥२॥
आ तिष्ठतं सुव्र्तंसुवृतं यो रथो वामनु वरतानिव्रतानि वर्तते हविष्मानहविष्मान्
येन नरा नासत्येषयध्यै वर्तिर्याथस्तनयायत्मनेवर्तिर्याथस्तनयाय त्मने ॥३॥
मा वां वर्कोवृको मा वर्कीरावृकीरा दधर्षीन मादधर्षीन्मा परि वर्क्तमुतमातिवर्क्तमुत धक्तममाति धक्तम्
अयं वां भागो निहित इयं गीर्दस्राविमे वां निधयो मधूनाम ॥मधूनाम् ॥४॥
युवां गोतमः पुरुमीळ्हो अत्रिर्दस्रा हवते.अवसेहवतेऽवसे हविष्मानहविष्मान्
दिशं न दिष्टां रजूयेवदिष्टामृजूयेव यन्ता मे हवं नासत्योप यातम ॥यातम् ॥५॥
अतारिष्म तमससतमसस्पारमस्य पारमस्य परतिप्रति वां सतोमोस्तोमो अश्विनावधायि ।
एह यातं पथिभिर्देवयानैर्विद्यामेषं वृजनं जीरदानुम् ॥६॥
एह यातं पथिभिर्देवयानैर्वि... ॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१८३" इत्यस्माद् प्रतिप्राप्तम्