"ऋग्वेदः सूक्तं १.१८४" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१८:४७, ९ अक्टोबर् २००४ इत्यस्य संस्करणं

ता वामद्य तावपरं हुवेमोछन्त्यामुषसि वह्निरुक्थैः | नासत्या कुह चित सन्तावर्यो दिवो नपाता सुदास्तराय || अस्मे ऊ षु वर्षणा मादयेथामुत पणीन्र्हतमूर्म्या मदन्ता | शरुतं मे अछोक्तिभिर्मतीनामेष्टा नरा निचेतारच कर्णैः || शरिये पूषन्निषुक्र्तेव देवा नासत्या वहतुं सूर्यायाः | वच्यन्ते वां ककुहा अप्सु जाता युगा जूर्णेव वरुणस्य भूरेः || अस्मे सा वां माध्वी रातिरस्तु सतोमं हिनोतं मान्यस्य कारोः | अनु यद वां शरवस्या सुदानू सुवीर्याय चर्षणयोमदन्ति || एष वां सतोमो अश्विनावकारि मानेभिर्मघवाना सुव्र्क्ति | यातं वर्तिस्तनयाय तमने चागस्त्ये नासत्या मदन्ता || अतारिष्म ... ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१८४&oldid=5479" इत्यस्माद् प्रतिप्राप्तम्