"ऋग्वेदः सूक्तं १.१८५" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१८:४८, ९ अक्टोबर् २००४ इत्यस्य संस्करणं

कतरा पूर्वा कतरापरायोः कथा जाते कवयः को वि वेद | विश्वं तमना बिभ्र्तो यद ध नाम वि वर्तेते अहनी चक्रियेव || भूरिं दवे अचरन्ती चरन्तं पद्वन्तं गर्भमपदी दधाते | नित्यं न सूनुं पित्रोरुपस्थे दयावा रक्षतं पर्थिवी नो अभ्वात || अनेहो दात्रमदितेरनर्वं हुवे सवर्वदवधं नमस्वत | तद रोदसी जनयतं जरित्रे दयावा ... || अतप्यमाने अवसावन्ती अनु षयाम रोदसी देवपुत्रे | उभे देवानामुभयेभिरह्नां दयावा ... || संगछमाने युवती समन्ते सवसारा जामी पित्रोरुपस्थे | अभिजिघ्रन्ती भुवनस्य नाभिं दयावा ... || उर्वी सद्मनी बर्हती रतेन हुवे देवानामवसा जनित्री | दधाते ये अम्र्तं सुप्रतीके दयावा ... || उर्वी पर्थ्वी बहुले दूरेन्ते उप बरुवे नमसा यज्ञे अस्मिन | दधाते ये सुभगे सुप्रतूर्ती दयावा ... || देवान वा यच्चक्र्मा कच्चिदागः सखायं वा सदमिज्जास्पतिं वा | इयं धीर्भूया अवयानमेषां दयावा .. . || उभा शंसा नर्या मामविष्टामुभे मामूती अवसा सचेताम | भूरि चिदर्यः सुदास्तरायेषा मदन्त इषयेम देवाः || रतं दिवे तदवोचं पर्थिव्या अभिश्रावाय परथमं सुमेधाः | पातामवद्याद दुरितादभीके पिता माता च रक्षतामवोभिः || इदं दयावाप्र्थिवी सत्यमस्तु पितर्मातर्यदिहोपब्रुवे वाम | भूतं देवानामवमे अवोभिर्विद्या... ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१८५&oldid=5488" इत्यस्माद् प्रतिप्राप्तम्