"ऋग्वेदः सूक्तं १.१९०" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१८:५१, ९ अक्टोबर् २००४ इत्यस्य संस्करणं

अनर्वाणं वर्षभं मन्द्रजिह्वं बर्हस्पतिं वर्धया नव्यमर्कैः | गाथान्यः सुरुचो यस्य देवा आश्र्ण्वन्ति नवमानस्य मर्ताः || तं रत्विया उप वाचः सचन्ते सर्गो न यो देवयतामसर्जि | बर्हस्पतिः स हयञ्जो वरांसि विभ्वाभवत सं रते मातरिश्वा || उपस्तुतिं नमस उद्यतिं च शलोकं यंसत सवितेव पर बाहू | अस्य करत्वाहन्यो यो अस्ति मर्गो न भीमो अरक्षसस्तुविष्मान || अस्य शलोको दिवीयते पर्थिव्यामत्यो न यंसद यक्षभ्र्द विचेताः | मर्गाणां न हेतयो यन्ति चेमा बर्हस्पतेरहिमायानभि दयून || ये तवा देवोस्रिकं मन्यमानाः पापा भद्रमुपजीवन्ति पज्राः | न दूढ्ये अनु ददासि वामं बर्हस्पते चयस इत पियारुम || सुप्रैतुः सूयवसो न पन्था दुर्नियन्तुः परिप्रीतो न मित्रः | अनर्वाणो अभि ये चक्षते नो.अपीव्र्ता अपोर्णुवन्तो अस्थुः || सं यं सतुभो.अवनयो न यन्ति समुद्रं न सरवतो रोधचक्राः | स विद्वानुभयं चष्टे अन्तर्ब्र्हस्पतिस्तर आपश्च गर्ध्रः || एवा महस्तुविजातस्तुविष्मान बर्हस्पतिर्व्र्षभो धायि देवः | स न सतुतो वीरवद धातु गोमद वि... ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१९०&oldid=5530" इत्यस्माद् प्रतिप्राप्तम्