"लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३०७" इत्यस्य संस्करणे भेदः

<poem><span style="font-size: 14pt; line-height: 200%"> </span></poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">
श्रीनारायण उवाच-
कृष्णो बुद्ध्या युतः सत्यो भुक्त्या मुक्त्याथ सात्वतः ९४
शृणु लक्ष्मि! धर्मपत्न्या भक्तेः पुत्र्यो कथां शुभाम् । अधिमासे मध्यतिथौ जातां वै पावनोत्तमाम् ।। १ ।।
आदौ कृते युगे भक्तेर्मानस्यौ द्वे कुमारिके । प्राविर्भूते सुते नाम्ना प्रेयसी श्रेयसी ह्युभे ।। २ ।।
सेवेते पितरौ नित्यं यत्र तौ तत्र ते ह्युभौ । पितरौ ते परित्यज्य प्राणान् धर्तुं न शेकतुः ।। ३ ।।
पितृसेवापरे नित्यं स्वकर्तव्यपरायणे । प्रातः स्नात्वा च ते पित्रोः पादयोर्नेमतुः सदा ।। ४ ।।
पित्रोः स्नानादिविध्यर्थं ददतुश्च जलादिकम् । स्नापयित्वा च वस्त्राणि ददतुर्धारणाय ते ।। ५ ।।
चन्दनाऽक्षतसुमनः कुंकुमाद्यैः पुपूजतुः । सुमिष्टमृष्टनैवेद्यं फलं ताम्बूलकं जलम् ।। ६ ।।
समर्प्य चक्रतुश्चोभे वर्ष्मसंवाहनादिकम् । मातापित्रोर्यदिष्टं चक्रतुश्चान्यद्विहाय ते ।। ७ ।।
शयनास्तरणाद्यं च पात्राणां मंजनं तथा । गृहस्य मार्जनं वस्त्रक्षालनं त्वन्नपाचनम् ।। ८ ।।
जलस्याऽऽहरणं कामधेनूनां दोहनादिकम् । अन्नानां शोधनं पूजापुष्पाद्यानयनं तथा ।। ९ ।।
कृष्णनारायणमन्त्रजपनं देवपूजनम् । पितृसन्तर्पणं भूतयज्ञं चातिथिपूजनम् ।। १ ०।।
दानं ज्ञानं चात्मबोधं विज्ञानं ब्राह्ममित्यपि । एवं सर्वे गृहकार्ये पित्रोः सेवां मुहुस्तथा ।। १ १।।
यथापेक्षं तथाऽन्यच्च चक्रतुश्च दिवानिशम् । तेनाऽऽशीर्वादपात्रे ते बभूवतुर्बहुप्रिये ।। १२।।
यथा नाम तथा तत्र गुणा वासं प्रचक्रिरे । यथाबलं यथाशक्ति सर्वभावेन सुन्दरी ।। १ ३।।
अनादृत्यैव देहं स्वं कष्टं यत्र दिवानिशम् । सर्वस्वभोगदानेन सेवया प्रेयसी सदा ।। १४।।
अतिप्रिया ह्यतिप्रेमपात्रं पित्रोर्बभूव सा । प्रेयसी तेन सा भुक्तिरिति ख्यातिं जगाम सा ।। १५।।
पित्रोः श्रेयः परेषां च श्रेयःकर्त्री सदाऽपरा । कन्यकाऽऽर्तिजनानां च विधूयाऽऽर्तीन् मुहुर्मुहुः ।। १६।।
सुखं मोक्षसमं सम्यक् करोतीति सुकर्मभिः । श्रेयसी तेन सा मुक्तिरिति ख्यातिं ययावपि ।। १७।।
प्रेयसीश्रेयसीपुत्र्यौ धर्मभक्त्योः कृपाकणात् । भुक्तिर्मुक्तिश्चेति दिव्ये नाम्नी दध्यतुरर्थवत् ।। १८।।
ययोः पिता स्वयं धर्मो जननी भक्तिरैश्वरी । निधानं परमं दिव्यं किमाश्चर्यं तयोर्गुणे । । १९। ।
पित्रोः पवित्रयोः सेवा कं न धत्ते गुणोत्तमम् । पितरौ तोषितौ येन तोषितस्तेन माधवः ।।२०। ।
तोषिताश्च सुराः सर्वे तोषितं सकलं जगत् । अथाऽपुत्रवतोः पित्रोस्तोषदा स्यात् सुता यदि ।।२१।।
सा वै पुत्रसमा प्रोक्ता पितरौ तारितौ तया । यया त्वत्र स्वकौ वृद्धौ पितरौ तोषितौ धिया ।।।२२।।।
सास्ति पुत्रनिभा पुत्री दायभागाधिकारिणी । देहे यद्यपि कन्या सा हृदये सुत आत्मनि ।।२३ ।।
सुतवत् सा सदा रक्ष्या तया स्वर्गे तयोर्ध्रुवम् । तया दत्तं जलं चान्नं दानं पित्रोः प्रयाति हि ।।२४।।
यस्य सन्ति न वै पुत्राः पुत्री तस्य क्रियाश्चरेत् । यशं दानं जपं होमं स्वाध्यायं पितृतर्पणम् ।।२५।।
सर्वं कुर्याद् विधिं पुत्री धारयेदुपवीतकम् । तिष्ठेच्च ब्रह्मचर्ये सा यावत् पित्रोः प्रसेवनम् ।।२६।।
जाते पुत्रेऽथवाऽऽदत्ते पश्चात् पित्राज्ञयाऽपि सा । ब्रह्मचर्यं प्रसमाप्य विधिना स्याद् विवाहिता ।।२७।।
ब्रह्मचर्यस्थितौ जाते राजस्वल्याद्यशुद्धिके । ब्रह्मचर्यस्य तपसः प्राबल्येन न दूषणम् ।।२८।।
अशुद्धिः पालनीया स्याद् यावद्दिनचतुष्टयम् । वार्षल्यं वान्यदोषो वा पापं वा नास्ति तत्कृते ।।२९।।।
ब्रह्मचर्याग्निना सर्वं दैह्यं संयाति भस्मताम् । ब्रह्मचर्यसमो धर्मो न भूतो न भविष्यति ।।३ ०।।
कन्यां वा लग्नयुक्तां वा ह्यधवां वा धवान्विताम् । अयोगां वा सयोगां वा पावयेद् ब्रह्मचर्यकम् ।।३ १।।
ब्रह्मचर्ये ब्रह्मभक्तिर्ब्रह्मव्रतं च यत्र वै । तत्र ब्रह्मातिरिक्तं वै भस्मसाद् याति वैशसम् ।।।३२।।
बीजघ्नत्वं रजोघ्नत्वं ऋतुघ्नत्वादि दूषणम् । ब्रह्मचर्ये भूषणं तद् बीजादि मोक्षकृद्धि तत् ।।३३ ।।
एवं ते कन्यके पित्रोः सेवां चक्रतुरादरात् ।। ब्रह्मचर्यस्थिते नित्यं धर्मभक्तिगृहे शुभे ।। ३४।।
प्रातस्ते सत्यलोके वै स्वर्णद्यां स्नातुमागते । ताभ्यां तु दुन्दुभिः कृष्णनारायणस्य संश्रुतः ।। ३५।।
धाम्नां धाम्न्यवताराणामवतारी पुमुत्तमः । अत्राधिके महामासे ददामि पुरुषोत्तमः ।। ३६।।
मध्यतिथेर्व्रतकर्त्रेऽक्षरं धाम च सम्पदः । मत्सान्निध्यं मम रूपं मदैश्वर्यं ददामि च ।। ३७।।
मम साम्यं मम राज्यं मम लोकं ददामि च । मम योगं मम शक्तिं दिव्यतां मे ददामि च ।।३८।।
मदंकं मम मूर्तिं च मत्समख्यातिमित्यपि । मत्समा पूज्यतां चैव श्रेष्ठतां च ददामि वै ।।३९।।
मद्भावं मम दिव्यत्वं मम तेजो ददामि च । मम सिंहासनं दिव्यं मद्वद् व्यापकतां तथा ।।४० ।।
मदात्मकत्वं तादात्म्यं मध्याव्रते ददामि च । अहं पूर्णोऽर्धमासेऽत्र व्रतं पुष्टफलप्रदम् ।।४ १ ।।
शाश्वतं सत्फलं दास्ये गृह्णन्तु चार्जयन्तु च । पुरुषोत्तममासोऽयं मम मासोऽस्ति चोत्तमः ।।४२।।
तदेकदिनजं पुण्यं सर्वेभ्योऽप्यतिरिच्यते । अशाश्वतानि चान्यानि ह्येतत्पुण्यं तु शाश्वतम् ।।४३।।
अहं वै शाश्वतो देवो मासोऽपि मम शाश्वतः । व्रतं च शाश्वतं मेऽस्ति पुण्यं गृह्णन्तु शाश्वतम् ।।४४।।
माता सन्तोषिता येन भक्त्या संतोषितः पिता । मातापितृप्रसादेन फलं गृह्णन्तु शाश्वतम् ।।४५।।
यथेष्टं कल्पयित्वैव कुर्वन्तु मध्यमाव्रतम् । पूरयिष्यामि संकल्पान् योग्यान् योग्येतरानपि ।।४६।।
दुन्दुभिः श्रावयित्वैवं क्षणं मौनं दधार च । कन्यादत्तं पत्रपुष्पफलं त्वादाय निर्ययौ ।।४७।।
कन्यके कृतसंकल्पे मध्यातिथेर्व्रताय वै । गत्वा गृहं च विधिवत् पूजयामासतुः प्रभुम् ।।४८।।
सौवर्णी प्रतिमां कृष्णनारायणस्य शोभनाम् । कारयित्वाऽऽवाहनं चक्रतुः षोडशवस्तुभिः ।।४९।।
क्रमेण पूजनं योग्यं प्रथमं पयआदिना । पञ्चामृतेन संस्नाप्य कारयामासतुस्ततः ।।५० ।।
तीर्थोदकेन संस्नानं मार्जयामासतुस्ततः । वस्त्रेणाऽङ्गं च धौत्रादि धारयामासतुस्ततः ।।५ १ ।।
भूषयामासतुराभूषणैश्चन्दनकज्जलैः । शृंगारयामासतुश्च पुष्पहारादिभिस्ततः ।।५२।।
शोभयामासतुः कृष्णनारायणं द्रवोत्तमैः । नुगन्धयामासतुश्च गन्धसारादिभिश्च ते ।।५३।।
कुंकुमाऽक्षततुलसीपत्रादि शेखरादिकम् । अर्पयामासतुस्तस्मै पुरुषोत्तमरूपिणे ।।५४।।
धूपं दीपं सुनैवेद्यं मिष्टान्नं पायसादिकम् । निवेदयामासतुश्च फलं ताम्बूलचूर्णकम् ।।।५५।।
प्रदक्षिणां दण्डवच्च नमस्कारं क्षमापनम् । आरार्त्रिकं स्तुतिं पुष्पाञ्जलिं ददतुरादरात् ।।५६।।
अर्घ्यं दत्वा च संकल्पं पुरुषोत्तमलब्धिकम् । विज्ञापयामासतुश्च हृदा प्रार्थनया मुहुः ।।५७।।
कुमारीत्वं सदाकालं योग्यं वै ब्रह्मधामनि । मुक्तत्वं तत्र योग्यं वै दिव्यावस्थादिशोभितम् ।।५८।।
ब्रह्मचर्यं ब्रह्मरूपं ब्रह्मैव परमेश्वरः । आवयोः रक्षकश्चाऽस्तु कृष्णनारायाणो हरिः ।।५९।।
रक्षकः प्रेरको धाता विधाता धारको हि सः । पोषकः सहजो नाथः सर्वेश्वरेश्वरेश्वरः ।।६० ।।
अक्षराधिपतिः कृष्णो ब्रह्मेशः पुरुषोत्तमः । नाथः पाता तं विनाऽन्यः कश्चित्पाताऽस्ति नाऽऽवयोः ।।६ १।।
कृपानाथ क्रियानाथ यत्ननाथ फलप्रद । वर्ष्मनाथाऽऽत्मनोर्नाथ सर्वनाथाऽक्षरं नय ।।६२।।
तव स्वो दासिके कृष्णनारायण हृदिस्थित । अन्तर्यामिन् व्रतपुण्यप्रदातर्हृदयंगम! ।।६३।।
हृन्निवास हृदयज्ञ भावज्ञ पूरयाऽऽन्तरम् । करौ संगृह्य नौ कृष्ण शीघ्रं नयाऽक्षरं प्रभो ।।६४।।
इति स्तुत्वा ददतुस्ते स्वक्षतान् मूर्तये यदा । तावत्तत्र दयालुः स आविर्बभूव सुन्दरः ।।६५।।
किशोरो दिव्यरूपश्च कृष्णनारायणो हरिः । गजपृष्ठे स्थितो दिव्यरूपानुवयवः पुमान् ।।६६।।
यत्केशानां प्रान्तभागाः कोटिविद्युत्समोज्ज्वलाः । आमूलात् स्निग्धकृष्णाभा मञ्जुलाश्च तरंगिताः ।।६७।।
चमत्कृतिंभरा भंगीशोभितास्तस्य मूर्धजाः । पश्चात्तु कर्णयोर्मध्ये प्रान्तेऽप्याकर्षकाः शुभाः ।।६८।।
ललाटफलकं चोर्ध्वरेखाचन्द्रविराजितम् । भ्रूधनुःकोटिकामानां शुभं गर्वापहारकम् ।।६९।।
भालेऽविच्छिन्नसद्रेख ब्रह्ममार्गप्रसूचिका । कर्णयोर्निकषा गत्वा लोकद्वयविबोधिका ।।७०।।
शष्कुलीद्वयशोभाढ्यौ कर्णौ मोहकरावुभौ । सुरक्तपुण्डरीकाभे नेत्रे द्वे सुदलायते ।।७१।।
विद्युत्समातिसूक्ष्माभा रेखाः सन्ति मनोहराः । आकर्णान्तं सकोणं च भावगर्भं च कामिनम् ।।७२।।
एह्यागच्छेति हृदयस्थितस्य व्यञ्जकं हि तत् । सुरक्त प्रोन्नतं हास्यबोधकं नेत्रगण्डकम् ।।७३।।
तस्यासीन्नासिका रम्या तिलपुष्पसमाकृतिः । ओष्ठौ पक्वसुरक्ताढ्य बिम्बतुल्यौ बभूवतुः ।।७४।।
सूक्ष्म रम्या नातिगम्या श्मश्रुरेखा स्म राजते । कम्बुकण्ठः पुष्टवक्षाः स्कन्धौ पुष्टौ तथा हरेः ।।७५।।
भुजंगभोगवद्धस्तौ नखचन्द्रावलिश्रयौ । ध्वजधनुर्महामीनबाणस्वस्तिकराजितौ ।।७६।।
शूलचक्राब्धिजरेखान्वितौ कराञ्जली हरेः । रोमराजिमयौ शुभ्ररक्तरंगौ करावुभौ ।।७७।।
श्रीवत्सकौस्तुभलक्ष्मीरेखाहारमुरःस्थलम् । उदरं त्रिवलीशोभं नाभौ ब्रह्मासनं शुभम् ।।७८।।
कटिः कृशा तथा गुप्तं सच्चिदानन्दपूरितम् । हस्तिकरोपमे रम्ये सक्थिनी रोमराजिते ।।७९।।
जानू च वर्तुलौ तस्य जङ्घे पुष्टोत्तरे कृशे । गुल्फत्रयं प्रतिपादं मध्योन्नतं प्रकाशकृत् ।।८०।।
षोडशांकसुरेखाभी राजन्नखमणिप्रभम् । सर्वं द्व्यष्टसमं पुष्टं तेजःपूरितविग्रहम् ।।८१।।
सुरूपं श्रीकृष्णनारायणस्य परमाद्भुतम् । अपश्यतां च ते कन्ये प्रेयसीश्रेयसी ह्युभे ।।८२।।
जहर्षतुश्च वै तत्र प्राप्य श्रीपुरुषोत्तमम् । पुष्पमाले धारयामासतुः कण्ठे हरेरुभे ।।८३ ।।
उभे च ' सन्निधौ तस्य स्थिते भावाऽऽर्द्रतां गते । हरिस्ते प्राह भक्त्या मे व्रतेनाऽथ च भावतः ।।८४।।
वां नयामि मम धामाऽक्षरं सुखसुपूरितम् । मयि तादात्म्यभावेन वां नयामि च वर्ष्मणी ।।८५।।
इत्युक्त्वा भगवाँस्तत्र तिरोबभूव तत्क्षणम् । ते ह्युभे चाति संविग्ने ह्यभूतां तद्वियोगतः ।।८६।।
मध्याह्ने तादृशीं पूजां सायं चापि तथा निशि । चक्रतुर्विधिना कृष्णनारायणस्य जागरम् ।।८७।।
नर्तनं गायनं दिव्यं चक्रतुर्मध्यरात्रिके । तावत्पुनः समायातो द्रुतं रात्रौ महाप्रभुः ।।८८।।
स्वज्योत्स्नाव्याप्तधवलः सर्वेषां श्रेयसांकरः । यथा प्राप्तस्तथा रात्रौ राजते स्म हरिः स्वयम् ।।८९।।
गृहे तत्रोत्सवे प्राप्तं ज्ञात्वा श्रीपुरुषोत्तमम् । धर्मो भक्तिश्च तं नत्वा ज्ञात्वा श्रीहरिमागतम् ।।९० ।।
पुत्रीद्वयं स्वकं धाम नेतुमाज्ञां प्रचक्रतुः । प्रेयसी श्रेयसी प्राप्य हरिं श्रीपुरुषोत्तमम् ।।९ १ ।।
कृतकृत्येऽतिसम्पन्नेऽक्षरे धाम्नि विराजिते । भुक्तिर्मुक्तिश्च ते ख्याते दिव्ये धामनि तत्र वै ।। ९२।।
धर्मभक्त्योश्च सेवार्थं कृष्णनारायणेन च । द्वेधा रूपे च ते कृत्वाऽर्पिते पित्रोर्गृहेऽपि च ।।९३।।
यत्र धर्मश्च भक्तिश्च तत्र भुक्तिश्च मुक्तिका । लोकेऽपि द्वे च वर्तंते वर्तेते चापि धामनि ।। ९४।।
तेऽश्नुवाते सर्वकामान् ब्रह्मणा सह शाश्वतान् । एवं ते प्राप्तवत्यौ वै धाम श्रीपरमात्मनः ।। ९५।।
यश्चात्र धर्मवान् भक्तिमाँश्च स्यात्परमेश्वरे । भुक्तिं मुक्तिं स चासाद्य मोदते ब्रह्मणा सह ।।९६ ।।
प्रेयसीं श्रेयसीं प्राप्य मोदतेऽक्षरधामनि । श्रोता वक्ताऽस्य लभते पूर्णं व्रतफलं प्रिये ।। ९७।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये धर्मभक्त्योर्मानसीपुत्र्योः प्रेयसी-श्रेयस्योः पितृसेवा, मासमध्यमायास्तिथेर्व्रतेनाऽक्षरधाम्नि श्रीपुरुषोत्तमप्राप्तिः, भुक्तिमुक्तिरिति ख्यातिश्चेत्यादि-निरूपणनामा सप्ताधिकत्रिशत-तमोऽध्यायः ।। १.३०७।।
 
</span></poem>