"विष्णुपुराणम्/चतुर्थांशः/अध्यायः १५" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{श्रीविष्णुपुराणम्-चतुर्थांशः}}
<poem><span style="font-size: 14pt; line-height: 170%">
<poem>
मैत्रेय उवाच ।
हिरणयकशिपुत्वे च रावणत्वे च विष्णुना ।
पङ्क्तिः १९:
दशाननत्वेऽप्यनङ्गपराधीनतया जानकीसमासक्त चेतसो दाखारथिरूपधा रिणस्तद्रू पदर्शनमेवासीत्, नायमच्युत इत्यासक्तिर्विपद्यतोऽन्तः करणस्य मानुषबुद्धिरेव केवलमभूत् ।। ४-१५-५ ।।
 
पुनरच्युतविनिपातमांत्रफलमखिल-भूमणडलश्व्लाघ्य चेदिराजकुलजन्माव्याह तञ्चैश्वर्य्यं शिशुपालत्वे चावाप ।। ४-१५-६ ।। १०
 
तत्र त्वखिलान्येव भगवन्नामकारणान्यभवन् । ततश्व तत्कारणकृतानां तेषामशेषाणामेवाच्युत् नाम्रामनवरतमनेकजन्मसंवर्द्धितविदूषोनुबन्धिचित्तो विनिन्दन् सन्तर्ज्जनादिषु उज्वारणमकरोत् ।। ४-१५-७ ।।
पङ्क्तिः ३०:
 
वसुदेवस्यानकदुन्दुभेः पौरवी-रौहिणी-मदिरा-भद्रा-देवकी-प्रमुखा बह्वयः
पत्न्योऽभवन् बलभद्र-शारणा-शठ-दुर्म्मदादीन् पुत्रान् रोहिणयामानकदुन्दुबि रुत्पादयामास । बलभद्रोऽपि रेवत्यां निशठोल्मुकौ पुत्रावजनयत् । मार्ष्टिमार्षिम-च्छिशि शिशु-सत्यधृतिप्रमुखाः शारणास्यात्मजाः ।। ४-१५-११ ।। १८
 
भद्राश्व-भद्रबाहु-दुर्द्दम-भूताद्या रोहिणयाः कुलजाः ।। ४-१५-१२ ।।
पङ्क्तिः ४२:
कर्षणाच्चासावपि सङ्कर्षणाख्यमवाप ।। ४-१५-१५ ।।
 
ततः सकलजगन्महातरुमूलभूतो भूतातीतभविष्यदादिसकल-सुरासुर-मुनिमनुज-मनसा-मप्यगोचरोऽब्जभवप्रमुखैरनलप्रमुखैश्व प्रणम्यावनिभारावता रणाय प्रसादितो भगवाननादिमध्यो देवकीगर्बे समवततार वासुदेवः ।। ४-१५-१६ ।। ३०
 
ततूप्रसादविवद्धितमानाभिमाना च योगनिद्रा नन्दगोपपत्नया यशोदाया गर्भमधिष्ठितवती ।। ४-१५-१७ ।।
पङ्क्तिः ५६:
 
तिस्त्रः कोटयः सहस्त्राणामष्टाशीतिशतानि च ।
कुमाराणां गुहाचार्य्यश्वापयोग्यासु ये रताः ।। ४-१५-२१ ।। ४५
 
सङ्खयानं यादवानां कः करिष्यति महात्मनाम ।
पङ्क्तिः ७१:
 
प्रसूति वृष्णिवीराणां यः श्वृणोति नरःसदा ।
स सर्व्वपातकैर्मुक्तो विष्णुलोकं प्रपद्यते ।। ४-१५-२६ ।। ५०
 
 
</span></poem>
 
[[वर्गः:श्रीविष्णुपुराणम्-चतुर्थांशः]]