"अग्निपुराणम्/अध्यायः २१२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३७:
हेमकूटोऽथ हिमवान् त्रयं सौम्ये तथा त्रयं ।२१२.०१४
नीलः श्वेतश्च शृङ्गी च पश्चिमे गन्धमादनः ॥२१२.०१४
पृष्ठ २७३
 
वैकङ्कः केतुमालः स्यान्मेरुर्द्वादशसंयुतः ।२१२.०१५
सोपवासोऽर्चयेद्विष्णुं शिवं वा स्नानपूर्वकं ॥२१२.०१५
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_२१२" इत्यस्माद् प्रतिप्राप्तम्