"ऋग्वेदः सूक्तं ३.१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
शुक्रेभिरङगै रज आततन्वान करतुं पुनानः कविभिः पवित्रैः |
शोचिर्वसानः पर्यायुरपां शरियो मिमीते बर्हतीरनूनाः ||
 
वव्राजा सीमनदतीरदब्धा दिवो यह्वीरवसाना अनग्नाः |
सना अत्र युवतयः सयोनीरेकं गर्भं दधिरे सप्त वाणीः ||
Line १७ ⟶ १८:
पितुश्चिदूधर्जनुषा विवेद वयस्य धारा अस्र्जद वि धेनाः |
गुहा चरन्तं सखिभिः शिवेभिर्दिवो यह्वीभिर्नगुहा बभूव ||
 
पितुश्च गर्भं जनितुश्च बभ्रे पूर्वीरेको अधयत पीप्यानाः |
वर्ष्णे सपत्नी शुचये सबन्धू उभे अस्मै मनुष्येनि पाहि ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.१" इत्यस्माद् प्रतिप्राप्तम्