"ऋग्वेदः सूक्तं ३.७" इत्यस्य संस्करणे भेदः

No edit summary
 
No edit summary
पङ्क्तिः ९:
जानन्ति वर्ष्णो अरुषस्य शेवमुत बरध्नस्य शासने रणन्ति |
दिवोरुचः सुरुचो रोचमाना इळा येषां गण्या माहिना गीः ||
 
उतो पित्र्भ्यां परविदानु घोषं महो महद्भ्यामनयन्त शूषम |
उक्षा ह यत्र परि धानमक्तोरनु सवं धाम जरितुर्ववक्ष ||
Line १९ ⟶ २०:
उतो चिदग्ने महिना पर्थिव्याः कर्तं चिदेनः सं महे दशस्य ||
इळामग्ने ... ||
 
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.७" इत्यस्माद् प्रतिप्राप्तम्